Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1055
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / (1.2) Par.?
kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim // (1.3) Par.?
sanatkumāra uvāca / (2.1) Par.?
tenāsau varadānena devadevasya śūlinaḥ / (2.2) Par.?
arundhatyāmajanayattapoyogabalānvitam / (2.3) Par.?
brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam // (2.4) Par.?
tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ / (3.1) Par.?
pareṇa cetasā bhaktirabhavadgovṛṣadhvaje // (3.2) Par.?
sa kadācid apatyārtham ārādhayad umāpatim / (4.1) Par.?
tasya tuṣṭo mahādevo varado 'smītyabhāṣata // (4.2) Par.?
atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / (5.1) Par.?
kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ / (5.2) Par.?
sarvāndhārayase lokānātmanā samayādvibho // (5.3) Par.?
tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā / (6.1) Par.?
utpādakastathotpādya utpattiścaiva sarvaśaḥ // (6.2) Par.?
ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho / (7.1) Par.?
icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ // (7.2) Par.?
sanatkumāra uvāca / (8.1) Par.?
tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ / (8.2) Par.?
uvāca vacasā vyāsa diśaḥ sarvā vinādayan // (8.3) Par.?
tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati / (9.1) Par.?
tvatsamaḥ sarvavedajñastvadīyo munipuṃgava // (9.2) Par.?
bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / (10.1) Par.?
bījātmanā na bhavati pariṇāmāntaraṃ gataḥ // (10.2) Par.?
evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ / (11.1) Par.?
svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ // (11.2) Par.?
sanatkumāra uvāca / (12.1) Par.?
evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca / (12.2) Par.?
jagāma sahasā yogī adṛśyatvamatidyutiḥ // (12.3) Par.?
tasmingate mahādeve śaktistava pitāmahaḥ / (13.1) Par.?
vacas tat pariniścintya evamevetyamanyata // (13.2) Par.?
atha kāle 'timahati samatīte śubhavrate / (14.1) Par.?
tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ / (14.2) Par.?
adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam // (14.3) Par.?
tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim / (15.1) Par.?
bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ // (15.2) Par.?
Duration=0.1099328994751 secs.