UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1055
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / (1.2)
Par.?
kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim // (1.3)
Par.?
sanatkumāra uvāca / (2.1)
Par.?
tenāsau varadānena devadevasya śūlinaḥ / (2.2)
Par.?
arundhatyāmajanayattapoyogabalānvitam / (2.3)
Par.?
brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam // (2.4)
Par.?
tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ / (3.1)
Par.?
pareṇa cetasā bhaktirabhavadgovṛṣadhvaje // (3.2)
Par.?
sa kadācid apatyārtham ārādhayad umāpatim / (4.1) Par.?
tasya tuṣṭo mahādevo varado 'smītyabhāṣata // (4.2)
Par.?
atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / (5.1)
Par.?
kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ / (5.2)
Par.?
sarvāndhārayase lokānātmanā samayādvibho // (5.3)
Par.?
tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā / (6.1)
Par.?
utpādakastathotpādya utpattiścaiva sarvaśaḥ // (6.2)
Par.?
ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho / (7.1)
Par.?
icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ // (7.2)
Par.?
sanatkumāra uvāca / (8.1)
Par.?
tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ / (8.2)
Par.?
uvāca vacasā vyāsa diśaḥ sarvā vinādayan // (8.3)
Par.?
tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati / (9.1)
Par.?
tvatsamaḥ sarvavedajñastvadīyo munipuṃgava // (9.2)
Par.?
bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / (10.1)
Par.?
bījātmanā na bhavati pariṇāmāntaraṃ gataḥ // (10.2)
Par.?
evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ / (11.1)
Par.?
svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ // (11.2)
Par.?
sanatkumāra uvāca / (12.1)
Par.?
evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca / (12.2)
Par.?
jagāma sahasā yogī adṛśyatvamatidyutiḥ // (12.3)
Par.?
tasmingate mahādeve śaktistava pitāmahaḥ / (13.1)
Par.?
vacas tat pariniścintya evamevetyamanyata // (13.2)
Par.?
atha kāle 'timahati samatīte śubhavrate / (14.1)
Par.?
tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ / (14.2)
Par.?
adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam // (14.3)
Par.?
tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim / (15.1)
Par.?
bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ // (15.2)
Par.?
Duration=0.1099328994751 secs.