Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1038
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tan naimiṣaṃ samāsādya ṛṣayo dīptatejasaḥ / (1.2) Par.?
divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam // (1.3) Par.?
ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ / (2.1) Par.?
dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ // (2.2) Par.?
tanniṣṭhās tatparāḥ sarve tadyuktāstadapāśrayāḥ / (3.1) Par.?
sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ // (3.2) Par.?
teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ / (4.1) Par.?
sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ / (4.2) Par.?
dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ // (4.3) Par.?
taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam / (5.1) Par.?
āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ / (5.2) Par.?
papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā // (5.3) Par.?
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca / (6.1) Par.?
vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca // (6.2) Par.?
aṣṭānāṃ devayonīnāmutpattiṃ pralayaṃ tathā / (7.1) Par.?
pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca // (7.2) Par.?
candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā / (8.1) Par.?
sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ / (8.2) Par.?
varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam // (8.3) Par.?
etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ / (9.1) Par.?
divyaṃ varṣasahasraṃ ca teṣāṃ tad abhiyāt tathā // (9.2) Par.?
atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā / (10.1) Par.?
yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī // (10.2) Par.?
nyāyaśrotrā niruktatvagṛkpādapadagāminī / (11.1) Par.?
kālabāhūrvarṣakarā divasāṅgulidhāriṇī // (11.2) Par.?
kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā / (12.1) Par.?
kalpasādhāraṇā divyā śikṣāvidyonnatastanī // (12.2) Par.?
chandovicitimadhyā ca mīmāṃsānābhireva ca / (13.1) Par.?
purāṇavistīrṇakaṭirdharmaśāstramanorathā // (13.2) Par.?
āśramorūr varṇajānur yajñagulphā phalāṅguliḥ / (14.1) Par.?
lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ // (14.2) Par.?
śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī / (15.1) Par.?
vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā // (15.2) Par.?
tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ / (16.1) Par.?
tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam // (16.2) Par.?
uvāca sa mahātejā ṛṣīndharmānubhāvitān / (17.1) Par.?
śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ // (17.2) Par.?
yasmādiyaṃ nadī puṇyā brahmalokādihāgatā / (18.1) Par.?
iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā // (18.2) Par.?
prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā / (19.1) Par.?
nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate // (19.2) Par.?
ṛṣaya ūcuḥ / (20.1) Par.?
kathameṣā mahāpuṇyā pravṛttā brahmalokagā / (20.2) Par.?
kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum // (20.3) Par.?
vāyuruvāca / (21.1) Par.?
atra vo vartayiṣyāmi itihāsaṃ purātanam / (21.2) Par.?
brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha // (21.3) Par.?
yajñairiṣṭvā purā devo brahmā dīptena tejasā / (22.1) Par.?
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // (22.2) Par.?
sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ / (23.1) Par.?
avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ // (23.2) Par.?
devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ / (24.1) Par.?
amanyata na me 'nyo 'sti samo loke na cādhikaḥ // (24.2) Par.?
yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ / (25.1) Par.?
devamānuṣatiryakṣu grasāmi visṛjāmi ca // (25.2) Par.?
ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate / (26.1) Par.?
niyantā lokakartā ca na mayāsti samaḥ kvacit // (26.2) Par.?
tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ / (27.1) Par.?
uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate / (27.2) Par.?
ayaṃ hi tava sammoho vināśāya bhaviṣyati // (27.3) Par.?
na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ / (28.1) Par.?
sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram // (28.2) Par.?
ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca / (29.1) Par.?
karomi na ca sammohaṃ yathā tvaṃ deva katthase // (29.2) Par.?
tamuvāca tadā brahmā na tvaṃ dhārayitā vibho / (30.1) Par.?
ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca / (30.2) Par.?
mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase // (30.3) Par.?
athāgāttatra saṃvigno vedaḥ paramadīptimān / (31.1) Par.?
uvāca caiva tau vedo naitadevamiti prabhuḥ // (31.2) Par.?
ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit / (32.1) Par.?
śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha // (32.2) Par.?
parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ / (33.1) Par.?
yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ // (33.2) Par.?
yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam / (34.1) Par.?
sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit // (34.2) Par.?
tamevaṃvādinaṃ devo brahmā vedamabhāṣata / (35.1) Par.?
ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca // (35.2) Par.?
matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ / (36.1) Par.?
mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ / (36.2) Par.?
prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ // (36.3) Par.?
evamukte tadā tena mahāñchabdo babhūva ha / (37.1) Par.?
ādityamaṇḍalākāramadṛśyata ca maṇḍalam / (37.2) Par.?
mahacchabdena mahatā upariṣṭādviyatsthitam // (37.3) Par.?
sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ / (38.1) Par.?
himavatkuñjamāsādya nānāvihaganāditam / (38.2) Par.?
vyomagaśca ciraṃ bhūtvā bhūmigaḥ saṃbabhūva ha // (38.3) Par.?
tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ / (39.1) Par.?
caturbhirna viyatsthaṃ tamapaśyatsa pitāmahaḥ // (39.2) Par.?
sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam / (40.1) Par.?
tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham / (40.2) Par.?
ādityamaṇḍalākāraṃ śabdavadghoradarśanam // (40.3) Par.?
taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat / (41.1) Par.?
saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata // (41.2) Par.?
vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham / (42.1) Par.?
dīptimac chabdavac caiva devo 'sau dīptamaṇḍalaḥ // (42.2) Par.?
hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi / (43.1) Par.?
cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ // (43.2) Par.?
dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ / (44.1) Par.?
papāta mūḍhacetā vai yogadharmavivarjitaḥ // (44.2) Par.?
tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ / (45.1) Par.?
maṇḍalasthaṃ mahādevam astauṣīd dīnayā girā // (45.2) Par.?
brahmovāca / (46.1) Par.?
namaḥ sahasranetrāya śatanetrāya vai namaḥ / (46.2) Par.?
namo vivṛtavaktrāya śatavaktrāya vai namaḥ // (46.3) Par.?
namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ / (47.1) Par.?
namaḥ sahasrapādāya sarvapādāya vai namaḥ // (47.2) Par.?
sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ / (48.1) Par.?
namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ // (48.2) Par.?
ādityavarṇāya namaḥ śirasaśchedanāya ca / (49.1) Par.?
sṛṣṭipralayakartre ca sthitikartre tathā namaḥ // (49.2) Par.?
namaḥ sahasraliṅgāya sahasracaraṇāya ca / (50.1) Par.?
saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ // (50.2) Par.?
antaścarāya sarvāya prakṛteḥ preraṇāya ca / (51.1) Par.?
vyāpine sarvasattvānāṃ puruṣaprerakāya ca // (51.2) Par.?
indriyārthaviśeṣāya tathā niyamakāriṇe / (52.1) Par.?
bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca // (52.2) Par.?
tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho / (53.1) Par.?
śaraṇāgatāya dāntāya prasādaṃ kartum arhasi // (53.2) Par.?
tasyaivaṃ stuvataḥ samyagbhāvena parameṇa ha / (54.1) Par.?
sa tasmai devadeveśo divyaṃ cakṣuradāttadā // (54.2) Par.?
cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ / (55.1) Par.?
vimāne sūryasaṃkāśe tejorāśimapaśyata // (55.2) Par.?
tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata / (56.1) Par.?
gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām / (56.2) Par.?
viśadāṃ putra putreti pūrvaṃ devena coditām // (56.3) Par.?
saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ / (57.1) Par.?
yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe // (57.2) Par.?
madīyo gaṇapo yaste manmūrtiśca bhaviṣyati / (58.1) Par.?
sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati // (58.2) Par.?
tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava / (59.1) Par.?
mayaiva kāritā tena nirvṛtaścādhunā bhava // (59.2) Par.?
tasya caivotpathasthasya yajñasya tu mahāmate / (60.1) Par.?
śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare / (60.2) Par.?
stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha // (60.3) Par.?
vāyuruvāca / (61.1) Par.?
tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā / (61.2) Par.?
uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram // (61.3) Par.?
bhagavannaiva me duḥkhaṃ darśanātte prabādhate / (62.1) Par.?
icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā / (62.2) Par.?
nanu smareyametac ca śirasaśchedanaṃ vibho // (62.3) Par.?
bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam / (63.1) Par.?
tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham // (63.2) Par.?
vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ / (64.1) Par.?
sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ / (64.2) Par.?
śiraśchetsyati yajñasya bibhartsyati śiraśca te // (64.3) Par.?
ityuktvā devadeveśastatraivāntaradhīyata / (65.1) Par.?
gate tasminmahādeve brahmā lokapitāmahaḥ / (65.2) Par.?
sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata // (65.3) Par.?
vāyuruvāca / (66.1) Par.?
ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam / (66.2) Par.?
sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet // (66.3) Par.?
yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ / (67.1) Par.?
sa sarvapāpanirmukto rudraloke mahīyate // (67.2) Par.?
nāputraśiṣyayogibhya idamākhyānamaiśvaram / (68.1) Par.?
ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine // (68.2) Par.?
idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi / (69.1) Par.?
kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham // (69.2) Par.?
Duration=0.27779912948608 secs.