Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ / (1.2) Par.?
ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ // (1.3) Par.?
tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ / (2.1) Par.?
yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha // (2.2) Par.?
sa devaveśmani tadā bhikṣārtham agamad dvijāḥ / (3.1) Par.?
na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ // (3.2) Par.?
abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ / (4.1) Par.?
tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām // (4.2) Par.?
sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā / (5.1) Par.?
sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat / (5.2) Par.?
papāta sā ca vistīrṇā yojanārdhaśataṃ tadā // (5.3) Par.?
tayā patantyā viprendrā bahūnyabdāni dhārayā / (6.1) Par.?
pitāmahakapālasya nārdhamapy abhipūritam / (6.2) Par.?
tamuvāca tato devaḥ prahasya vacanaṃ śubham // (6.3) Par.?
sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate / (7.1) Par.?
sakṛdrājāno bruvate sakṛdbhikṣā pradīyate // (7.2) Par.?
tuṣṭo 'smi tava dānena yuktenānena mānada / (8.1) Par.?
varaṃ varaya bhadraṃ te varado 'smi tavādya vai // (8.2) Par.?
viṣṇuruvāca / (9.1) Par.?
eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam / (9.2) Par.?
paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam // (9.3) Par.?
devaśchāyāṃ tato vīkṣya kapālasthe tadā rase / (10.1) Par.?
sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam // (10.2) Par.?
tamāhāthākṣayaścāsi ajarāmara eva ca / (11.1) Par.?
yuddheṣu cāpratidvaṃdvī sakhā viṣṇoranuttamaḥ / (11.2) Par.?
devakāryakaraḥ śrīmānsahānena carasva ca // (11.3) Par.?
nārāsu janma yasmātte viṣṇudehodbhavāsu ca / (12.1) Par.?
narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi // (12.2) Par.?
vāyuruvāca / (13.1) Par.?
taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ / (13.2) Par.?
agamadbrahmasadanaṃ tau cāviviśaturgṛham // (13.3) Par.?
ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā / (14.1) Par.?
sa kīrtyā parayā yukto viṣṇuloke mahīyate // (14.2) Par.?
Duration=0.061586856842041 secs.