Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1040
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyuruvāca / (1.1) Par.?
brahmalokaṃ samāsādya bhagavānsarvalokapaḥ / (1.2) Par.?
bhaikṣyaṃ bhaikṣyamiti procya dvāre samavātiṣṭhata // (1.3) Par.?
taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam / (2.1) Par.?
jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram // (2.2) Par.?
tasya tuṣṭastadā devo varado 'smītyabhāṣata / (3.1) Par.?
vṛṇīṣva varamavyagro yaste manasi vartate // (3.2) Par.?
brahmovāca / (4.1) Par.?
icchāmi devadeveśa tvayā cihnamidaṃ kṛtam / (4.2) Par.?
yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate // (4.3) Par.?
tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ / (5.1) Par.?
sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha // (5.2) Par.?
śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī / (6.1) Par.?
niḥsṛtā vadanād devī prahvā samavātiṣṭhata // (6.2) Par.?
tāmuvāca tadā devo vācā saṃjīvayanniva / (7.1) Par.?
yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā / (7.2) Par.?
sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi // (7.3) Par.?
yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā / (8.1) Par.?
tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi // (8.2) Par.?
imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe / (9.1) Par.?
sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ // (9.2) Par.?
yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ / (10.1) Par.?
puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ // (10.2) Par.?
tataḥ sā samanujñātā śaṃkareṇa vibhāvinī / (11.1) Par.?
cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam // (11.2) Par.?
toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam / (12.1) Par.?
nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam / (12.2) Par.?
tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat // (12.3) Par.?
taṃ gṛhītvā mahādevaḥ kapālam amitaujasam / (13.1) Par.?
imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata // (13.2) Par.?
tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ / (14.1) Par.?
sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ // (14.2) Par.?
tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ / (15.1) Par.?
anadan sumahānādaṃ nādayanto diśo daśa / (15.2) Par.?
kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata // (15.3) Par.?
tena śabdena ghoreṇa asuro devakaṇṭakaḥ / (16.1) Par.?
hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata // (16.2) Par.?
amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ / (17.1) Par.?
brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ / (17.2) Par.?
mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ // (17.3) Par.?
tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam / (18.1) Par.?
samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ // (18.2) Par.?
daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ / (19.1) Par.?
āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha // (19.2) Par.?
tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam / (20.1) Par.?
bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire // (20.2) Par.?
hate tasmiṃstadā devo diśaḥ sarvā avaikṣata / (21.1) Par.?
tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ / (21.2) Par.?
abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat // (21.3) Par.?
sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ / (22.1) Par.?
tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire // (22.2) Par.?
bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ / (23.1) Par.?
kapālamātaraḥ proktāstasmāddevena dhīmatā // (23.2) Par.?
kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā / (24.1) Par.?
mahākapālaṃ tat tasmāt triṣu lokeṣu gadyate // (24.2) Par.?
sthāpitasya kapālasya yathoktamabhavattadā / (25.1) Par.?
khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam // (25.2) Par.?
āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ / (26.1) Par.?
kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata // (26.2) Par.?
ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ / (27.1) Par.?
bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ // (27.2) Par.?
śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ / (28.1) Par.?
dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam / (28.2) Par.?
guhyaṃ devātidevasya paraṃ priyamanuttamam // (28.3) Par.?
evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati / (29.1) Par.?
trirātropoṣitaścaiva arcayitvā vṛṣadhvajam / (29.2) Par.?
rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati // (29.3) Par.?
yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ / (30.1) Par.?
sa guhyagaṇadevānāṃ samatāṃ samavāpsyati // (30.2) Par.?
vāyuruvāca / (31.1) Par.?
tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham / (31.2) Par.?
śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham // (31.3) Par.?
tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam / (32.1) Par.?
rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ // (32.2) Par.?
yatra cāpi śirastasya cicheda bhuvaneśvaraḥ / (33.1) Par.?
kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā // (33.2) Par.?
tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ / (34.1) Par.?
paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ // (34.2) Par.?
gate ca devanāthe 'tha kapālasthānamavyayam / (35.1) Par.?
sarvatīrthābhiṣekasya phalena samayojayat // (35.2) Par.?
tadadyāpi mahaddivyaṃ sarastatra pradṛśyate / (36.1) Par.?
mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ // (36.2) Par.?
idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam / (37.1) Par.?
mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam // (37.2) Par.?
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale / (38.1) Par.?
paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ // (38.2) Par.?
Duration=0.14589500427246 secs.