Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyuruvāca / (1.1) Par.?
evameṣā bhagavatī brahmalokānusāriṇī / (1.2) Par.?
yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata // (1.3) Par.?
sanatkumāra uvāca / (2.1) Par.?
evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike / (2.2) Par.?
pravṛttāyāṃ sarasvatyāmagāttatra pitāmahaḥ // (2.3) Par.?
brahmovāca / (3.1) Par.?
bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram / (3.2) Par.?
yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ // (3.3) Par.?
vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram / (4.1) Par.?
yogaṃ prāpya mahadyuktāstato drakṣyatha śaṃkaram // (4.2) Par.?
tathetyuktvā gate tasminsattrāṇy ājahrire tadā / (5.1) Par.?
bahūni vividhākārāṇyabhiyuktā mahāvratāḥ // (5.2) Par.?
niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ / (6.1) Par.?
rājānaṃ somamānāyya abhiṣektum iyeṣire // (6.2) Par.?
atha so 'pi kṛtātithyaḥ adṛśyena durātmanā / (7.1) Par.?
svarbhānunā hṛtaḥ somastataste duḥkhitābhavan // (7.2) Par.?
te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ / (8.1) Par.?
purūravasamānīya rājānaṃ te 'bhyaṣecayan // (8.2) Par.?
ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho / (9.1) Par.?
kenāpi tad bhavān kṣipramihānayatu māciram // (9.2) Par.?
sa evamukto mṛgayanna tamāsādayatprabhuḥ / (10.1) Par.?
uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ // (10.2) Par.?
paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ / (11.1) Par.?
na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ // (11.2) Par.?
tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ / (12.1) Par.?
ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim // (12.2) Par.?
bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ / (13.1) Par.?
na ca nastadbhayaṃ śakto vināśayitumāśvapi // (13.2) Par.?
viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi / (14.1) Par.?
tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi // (14.2) Par.?
vayameva hi rājānamānayiṣyāma durvidam / (15.1) Par.?
tapasā svena rājendra paśya no balamuttamam // (15.2) Par.?
tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ / (16.1) Par.?
astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm // (16.2) Par.?
stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī / (17.1) Par.?
rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān // (17.2) Par.?
tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ / (18.1) Par.?
brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ // (18.2) Par.?
ṛṣaya ūcuḥ / (19.1) Par.?
somo no 'pahṛto devi kenāpi sudurātmanā / (19.2) Par.?
tamānaya namaste 'stu eṣa no vara uttamaḥ // (19.3) Par.?
sanatkumāra uvāca / (20.1) Par.?
sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā / (20.2) Par.?
śyenībhūtā jagāmāśu svarbhānumasuraṃ prati // (20.3) Par.?
vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā / (21.1) Par.?
āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām // (21.2) Par.?
te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat / (22.1) Par.?
amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ // (22.2) Par.?
tatastatra svayaṃ brahmā saha devoragādibhiḥ / (23.1) Par.?
āgatya tānṛṣīnprāha tapaḥ kuruta māciram // (23.2) Par.?
te saha brahmaṇā gatvā mainākaṃ parvatottamam / (24.1) Par.?
sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ // (24.2) Par.?
teṣāṃ kālena mahatā tapasā bhāvitātmanām / (25.1) Par.?
yogapravṛttirabhavatsūkṣmayuktāstatastu te // (25.2) Par.?
te yuktā brahmaṇā sārdhamṛṣayaḥ saha devataiḥ / (26.1) Par.?
maheśvare manaḥ sthāpya niścalopalavatsthitāḥ // (26.2) Par.?
atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ / (27.1) Par.?
abhyagacchata taṃ deśaṃ vimānenārkatejasā // (27.2) Par.?
tadbhāvabhāvitāñ jñātvā sadbhāvena pareṇa ha / (28.1) Par.?
uvāca meghanirhrādaḥ śatadundubhinisvanaḥ // (28.2) Par.?
bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ / (29.1) Par.?
divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam // (29.2) Par.?
sanatkumāra uvāca / (30.1) Par.?
apaśyanta tataḥ sarve sūryāyutasamaprabham / (30.2) Par.?
vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitam // (30.3) Par.?
tasya madhye 'gnikūṭaṃ ca sumahaddīptim āsthitam / (31.1) Par.?
jvālāmālāparikṣiptam arcibhirupaśobhitam // (31.2) Par.?
daṃṣṭrākarālavadanaṃ pradīptānalalocanam / (32.1) Par.?
tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam // (32.2) Par.?
mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram / (33.1) Par.?
pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam // (33.2) Par.?
asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam / (34.1) Par.?
akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ / (34.2) Par.?
candrādityagrahaiścaiva kṛtasragupabhūṣaṇam // (34.3) Par.?
tamapaśyanta te sarve devā divyena cakṣuṣā / (35.1) Par.?
yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana // (35.2) Par.?
tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam / (36.1) Par.?
viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ // (36.2) Par.?
prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam / (37.1) Par.?
praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ // (37.2) Par.?
Duration=0.14897894859314 secs.