Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1063
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tatastu devadeveśo bhaktyā paramayā yutam / (1.2) Par.?
aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam // (1.3) Par.?
karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā / (2.1) Par.?
utthāpya nayane somaḥ aśrupūrṇe mamārja ha // (2.2) Par.?
uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva / (3.1) Par.?
nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ // (3.2) Par.?
deva uvāca / (4.1) Par.?
jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha / (4.2) Par.?
tasya sarvasya śailāde udarkaṃ saṃniśāmaya // (4.3) Par.?
amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ / (5.1) Par.?
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ // (5.2) Par.?
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ / (6.1) Par.?
iṣṭo mama sadā caiva mama pārśvagataḥ sadā / (6.2) Par.?
madrūpaścaiva bhavitā mahāyogabalānvitaḥ // (6.3) Par.?
ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram / (7.1) Par.?
saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā // (7.2) Par.?
kuśeśayamayīṃ mālāmavamucyātmanastataḥ / (8.1) Par.?
ābabandha mahātejā nandine divyarūpiṇīm // (8.2) Par.?
sa tayā mālayā nandī babhau kaṇṭhāvasaktayā / (9.1) Par.?
tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ // (9.2) Par.?
tatastaṃ vai samādāya hastena bhagavānharaḥ / (10.1) Par.?
uvāca brūhi kiṃ te 'dya dadāni varamuttamam // (10.2) Par.?
āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ / (11.1) Par.?
japyeśvara iti khyāto mama guhyo bhaviṣyati // (11.2) Par.?
samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam / (12.1) Par.?
siddhacāraṇasaṃkīrṇamapsarogaṇasevitam / (12.2) Par.?
siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ // (12.3) Par.?
karmaṇā manasā vācā yatkiṃcitkurute naraḥ / (13.1) Par.?
śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham // (13.2) Par.?
jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati / (14.1) Par.?
yatra tatra mṛtā martyā yāsyanti tava lokatām // (14.2) Par.?
tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam / (15.1) Par.?
uktvā nadī bhavasveti visasarja mahātapāḥ // (15.2) Par.?
sā tato divyatoyā ca puṇyā maṇijalā śubhā / (16.1) Par.?
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā / (16.2) Par.?
padmotpalavanopetā prāvartata mahānadī // (16.3) Par.?
strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā / (17.1) Par.?
padmotpaladalābhākṣī mahādevamupasthitā // (17.2) Par.?
tāmuvāca tato devo nadīṃ svayamupasthitām / (18.1) Par.?
yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane / (18.2) Par.?
tasmāj jaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā // (18.3) Par.?
tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ / (19.1) Par.?
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // (19.2) Par.?
sanatkumāra uvāca / (20.1) Par.?
tato devyā mahādevo nandīśvaram atiprabham / (20.2) Par.?
putraste 'yamiti procya pādayostaṃ vyanāmayat // (20.3) Par.?
sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī / (21.1) Par.?
putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ / (21.2) Par.?
payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī // (21.3) Par.?
tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī / (22.1) Par.?
nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ // (22.2) Par.?
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ / (23.1) Par.?
nanarda nādāttasmācca saridanyā tato 'bhavat // (23.2) Par.?
yasmādvṛṣabhanādena pravṛttā sā mahānadī / (24.1) Par.?
tasmāḍ ḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ // (24.2) Par.?
jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam / (25.1) Par.?
mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave // (25.2) Par.?
taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ / (26.1) Par.?
devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ // (26.2) Par.?
tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam / (27.1) Par.?
yasmātsuvarṇānniḥsṛtya nadyekā sampravartata / (27.2) Par.?
svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata // (27.3) Par.?
jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt / (28.1) Par.?
prāvartata nadī puṇyā ūcur jambūnadīti tām // (28.2) Par.?
etatpañcanadaṃ nāma japyeśvarasamīpagam / (29.1) Par.?
vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā // (29.2) Par.?
tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam / (30.1) Par.?
trirātropoṣito gatvā snātvābhyarcya ca śūlinam // (30.2) Par.?
nandīśvarasyānucaraḥ kṣīrodanilayo bhavet // (31.1) Par.?
yastu japyeśvare prāṇānparityajati dustyajān / (32.1) Par.?
niyamenānyathā vāpi sa me gaṇapatirbhavet // (32.2) Par.?
nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ / (33.1) Par.?
mama pārśvādanapagaḥ priyaḥ saṃmata eva ca // (33.2) Par.?
japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham / (34.1) Par.?
sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam // (34.2) Par.?
Duration=0.58869290351868 secs.