Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
sā devī tryambakaproktā tatāpa suciraṃ tapaḥ / (1.2) Par.?
nirāhārā kadācic ca ekaparṇāśanā punaḥ / (1.3) Par.?
vāyvāhārā punaścāpi abbhakṣā bhūya eva ca // (1.4) Par.?
tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām / (2.1) Par.?
uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te // (2.2) Par.?
sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam / (3.1) Par.?
vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava // (3.2) Par.?
brahmovāca / (4.1) Par.?
na hi yena śarīreṇa kriyate paramaṃ tapaḥ / (4.2) Par.?
tenaiva parameśo 'sau patiḥ śambhuravāpyate // (4.3) Par.?
tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ / (5.1) Par.?
jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi // (5.2) Par.?
tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī / (6.1) Par.?
dakṣasya duhitā jajñe satī nāmātiyoginī // (6.2) Par.?
tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām / (7.1) Par.?
brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān // (7.2) Par.?
ātmatulyabalāndīptāñjarāmaraṇavarjitān / (8.1) Par.?
anekāni sahasrāṇi rudrāṇām amitaujasām // (8.2) Par.?
tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat / (9.1) Par.?
mā srākṣīr devadeveśa prajā mṛtyuvivarjitāḥ // (9.2) Par.?
anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ / (10.1) Par.?
tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ // (10.2) Par.?
deva uvāca / (11.1) Par.?
na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana / (11.2) Par.?
sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ // (11.3) Par.?
ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ / (12.1) Par.?
cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ // (12.2) Par.?
sanatkumāra uvāca / (13.1) Par.?
atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt / (13.2) Par.?
anyānāhūya jāmātṝn sadārānarcayadgṛhe // (13.3) Par.?
satīṃ saha tryambakena nājuhāva ruṣānvitaḥ / (14.1) Par.?
satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt // (14.2) Par.?
ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata / (15.1) Par.?
māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum // (15.2) Par.?
krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ / (16.1) Par.?
nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva // (16.2) Par.?
māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ / (17.1) Par.?
na tvaṃ tathā pūjayase saha bhartrā mahāvrate // (17.2) Par.?
gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ / (18.1) Par.?
śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham // (18.2) Par.?
tasmādyatte karomyadya śubhaṃ vā yadi vāśubham / (19.1) Par.?
pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate // (19.2) Par.?
sanatkumāra uvāca / (20.1) Par.?
tataḥ sā krodhadīptāsyā na jagrāhātikopitā / (20.2) Par.?
pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā // (20.3) Par.?
yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi / (21.1) Par.?
ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ // (21.2) Par.?
tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā / (22.1) Par.?
asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha // (22.2) Par.?
sanatkumāra uvāca / (23.1) Par.?
tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha / (23.2) Par.?
uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ // (23.3) Par.?
yatrāham upapadyeyaṃ punardehe svayecchayā / (24.1) Par.?
evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī / (24.2) Par.?
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // (24.3) Par.?
tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī / (25.1) Par.?
dadāha vai svakaṃ dehaṃ svasamutthena vahninā // (25.2) Par.?
tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ / (26.1) Par.?
uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ // (26.2) Par.?
yasmātte ninditaścāhaṃ praśastāścetare pṛthak / (27.1) Par.?
jāmātaraḥ sapatnīkāstasmādvaivasvate 'ntare / (27.2) Par.?
utpatsyante punaryajñe tava jāmātarastvime // (27.3) Par.?
tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ / (28.1) Par.?
pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ / (28.2) Par.?
dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ // (28.3) Par.?
sanatkumāra uvāca / (29.1) Par.?
tamuvāca tadā dakṣo dūyatā hṛdayena vai / (29.2) Par.?
mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ / (29.3) Par.?
kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā // (29.4) Par.?
yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara / (30.1) Par.?
bhūrloke vatsyase nityaṃ na svarloke kadācana // (30.2) Par.?
bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ / (31.1) Par.?
apaḥ sprakṣyanti sarvatra mahādeva mahādyute // (31.2) Par.?
sanatkumāra uvāca / (32.1) Par.?
tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ / (32.2) Par.?
sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate // (32.3) Par.?
tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā / (33.1) Par.?
bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ / (33.2) Par.?
tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā // (33.3) Par.?
bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ / (34.1) Par.?
apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ / (34.2) Par.?
dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye // (34.3) Par.?
yathā hi devanirmālyaṃ śucayo dhārayantyuta / (35.1) Par.?
aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca // (35.2) Par.?
devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ / (36.1) Par.?
bhāgān apaḥ spṛśanti sma tatra kā paridevanā // (36.2) Par.?
tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ / (37.1) Par.?
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // (37.2) Par.?
sanatkumāra uvāca / (38.1) Par.?
evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ / (38.2) Par.?
virarāma mahātejā jagāma ca yathāgatam // (38.3) Par.?
candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam / (39.1) Par.?
govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ // (39.2) Par.?
ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām / (40.1) Par.?
śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ / (40.2) Par.?
sarvapāpavinirmukto rudralokamavāpnuyāt // (40.3) Par.?
Duration=0.1438410282135 secs.