Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tataḥ sa bhagavāndevo brahmā tāmāha susvaram / (1.2) Par.?
devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ / (1.3) Par.?
sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ // (1.4) Par.?
tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām / (2.1) Par.?
jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha // (2.2) Par.?
sā devī yuktamityevamuktvā svasyāśramasya ha / (3.1) Par.?
dvāri jātamaśokaṃ vai samupāśritya saṃsthitā // (3.2) Par.?
athāgāccandratilakastridaśārtiharo haraḥ / (4.1) Par.?
vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca // (4.2) Par.?
vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ / (5.1) Par.?
uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham // (5.2) Par.?
athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam / (6.1) Par.?
antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā // (6.2) Par.?
tamuvācārghyamānāyya madhuparkeṇa caiva hi / (7.1) Par.?
sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā // (7.2) Par.?
devyuvāca / (8.1) Par.?
bhagavannasvatantrāsmi pitā me 'styaraṇī tathā / (8.2) Par.?
tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava // (8.3) Par.?
gatvā yācasva pitaraṃ mama śailendramavyayam / (9.1) Par.?
sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama // (9.2) Par.?
sanatkumāra uvāca / (10.1) Par.?
tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ / (10.2) Par.?
uvāca śailarājaṃ tamumāṃ me yaccha śailarāṭ // (10.3) Par.?
sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam / (11.1) Par.?
bhītaḥ śāpācca vimanā idaṃ vacanamabravīt // (11.2) Par.?
bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān / (12.1) Par.?
manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ // (12.2) Par.?
svayaṃvaro me duhiturbhavitā viprapūjitaḥ / (13.1) Par.?
varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti // (13.2) Par.?
sanatkumāra uvāca / (14.1) Par.?
tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ / (14.2) Par.?
devyāḥ samīpamāgatya idamāha mahāmanāḥ // (14.3) Par.?
devi pitrā tavājñaptaḥ svayaṃvara iti śrutam / (15.1) Par.?
tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe // (15.2) Par.?
tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane / (16.1) Par.?
rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham // (16.2) Par.?
sanatkumāra uvāca / (17.1) Par.?
tenoktā sā tadā tatra bhāvayantī tadīritam / (17.2) Par.?
bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā // (17.3) Par.?
samprāpyovāca deveśaṃ mā te bhūd buddhir anyathā / (18.1) Par.?
ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana // (18.2) Par.?
atha vā te 'sti saṃdeho mayi vipra kathaṃcana / (19.1) Par.?
ihaiva tvāṃ mahābhāga varayāmi manoratham // (19.2) Par.?
sanatkumāra uvāca / (20.1) Par.?
gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam / (20.2) Par.?
skandhe śambhoḥ samādāya devī prāha vṛto 'si me // (20.3) Par.?
tataḥ sa bhagavāndevastathā devyā vṛtastadā / (21.1) Par.?
uvāca tamaśokaṃ vai vācā saṃjīvayanniva // (21.2) Par.?
yasmāttava supuṣpeṇa stabakena vṛto hy aham / (22.1) Par.?
tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi // (22.2) Par.?
kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama / (23.1) Par.?
sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ // (23.2) Par.?
sarvānnabhakṣadaścaiva amṛtasrava eva ca / (24.1) Par.?
sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ / (24.2) Par.?
nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ // (24.3) Par.?
āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam / (25.1) Par.?
yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati / (25.2) Par.?
yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati // (25.3) Par.?
yaścātra niyamairyuktaḥ prāṇānsamyakparityajet / (26.1) Par.?
sa devyāstapasā yukto mahāgaṇapatirbhavet // (26.2) Par.?
sanatkumāra uvāca / (27.1) Par.?
evamuktvā tadā deva āpṛcchya himavatsutām / (27.2) Par.?
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // (27.3) Par.?
sāpi devī gate tasmin bhagavatyamitātmani / (28.1) Par.?
tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha // (28.2) Par.?
unmukhī sā gate tasminmaheṣvāse prajāpatau / (29.1) Par.?
niśeva candrarahitā sā babhau vimanāstadā // (29.2) Par.?
atha śuśrāva sā śabdaṃ bālasyārtasya śailajā / (30.1) Par.?
sarasyudakasampūrṇe samīpe cāśramasya ha // (30.2) Par.?
sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ / (31.1) Par.?
krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā // (31.2) Par.?
yogamāyāmathāsthāya prapañcodbhavakāraṇam / (32.1) Par.?
tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata / (32.2) Par.?
trātu māṃ kaścidetyeha grāheṇa hṛtacetasam // (32.3) Par.?
dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ / (33.1) Par.?
yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ // (33.2) Par.?
śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ / (34.1) Par.?
yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm // (34.2) Par.?
māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau / (35.1) Par.?
priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ // (35.2) Par.?
sanatkumāra uvāca / (36.1) Par.?
śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā / (36.2) Par.?
utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ // (36.3) Par.?
sāpaśyadinduvadanā bālakaṃ cārurūpiṇam / (37.1) Par.?
grāheṇa grasyamānaṃ taṃ vepamānamavasthitam // (37.2) Par.?
so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām / (38.1) Par.?
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha // (38.2) Par.?
sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot / (39.1) Par.?
athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā // (39.2) Par.?
grāharāja mahāsattva bālakaṃ hy ekaputrakam / (40.1) Par.?
visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // (40.2) Par.?
grāha uvāca / (41.1) Par.?
yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām / (41.2) Par.?
sa āhāro mama purā vihito lokakartṛbhiḥ // (41.3) Par.?
so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje / (42.1) Par.?
brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana // (42.2) Par.?
devyuvāca / (43.1) Par.?
yanmayā himavacchṛṅge caritaṃ tapa uttamam / (43.2) Par.?
tena bālamimaṃ muñca grāharāja namo 'stu te // (43.3) Par.?
grāha uvāca / (44.1) Par.?
mā vyayaṃ tapaso devi kārṣīḥ śailendranandane / (44.2) Par.?
nainaṃ mocayituṃ śakto devarājo 'pi sa svayam // (44.3) Par.?
mahyamīśena tuṣṭena śarveṇogreṇa śūlinā / (45.1) Par.?
amaratvam avadhyatvam akṣayaṃ balameva ca // (45.2) Par.?
svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ / (46.1) Par.?
dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati // (46.2) Par.?
atha vā te kṛpā devi bhṛśaṃ bāle śubhānane / (47.1) Par.?
bravīmi yatkuru tathā tato mokṣamavāpsyati // (47.2) Par.?
devyuvāca / (48.1) Par.?
grāhādhipa vadasvāśu yatsatām avigarhitam / (48.2) Par.?
tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham // (48.3) Par.?
grāha uvāca / (49.1) Par.?
yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ / (49.2) Par.?
tatsarvaṃ me prayacchasva tato mokṣamavāpsyati // (49.3) Par.?
devyuvāca / (50.1) Par.?
janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā / (50.2) Par.?
tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ // (50.3) Par.?
sanatkumāra uvāca / (51.1) Par.?
prajajvāla tato grāhastapasā tena bṛṃhitaḥ / (51.2) Par.?
āditya iva madhyāhne durnirīkṣyas tadābhavat // (51.3) Par.?
uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm / (52.1) Par.?
devi kiṃ kṛtametatte aniścitya mahāvrate / (52.2) Par.?
tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate // (52.3) Par.?
gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite / (53.1) Par.?
tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te // (53.2) Par.?
sā tv evamuktā grāheṇa uvācedaṃ mahāvratā / (54.1) Par.?
suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam / (54.2) Par.?
na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // (54.3) Par.?
dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te / (55.1) Par.?
na hi kaścin naro grāha pradattaṃ punarāharet // (55.2) Par.?
dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ / (56.1) Par.?
tvayyeva ramatāmetadbālaścāyaṃ vimucyatām // (56.2) Par.?
tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca / (57.1) Par.?
devīmādityasadbhāsaṃ tatraivāntaradhīyata // (57.2) Par.?
bālo 'pi sarasastīre mukto grāheṇa vai tadā / (58.1) Par.?
svapnalabdha ivārthaughastatraivāntaradhīyata // (58.2) Par.?
tapaso 'tha vyayaṃ matvā devī himagirīndrajā / (59.1) Par.?
bhūya eva tapaḥ kartum ārebhe yatnamāsthitā // (59.2) Par.?
kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam / (60.1) Par.?
provāca vacanaṃ vyāsa mā kṛthās tapa ityuta // (60.2) Par.?
mahyametattapo devi tvayā dattaṃ mahāvrate / (61.1) Par.?
tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // (61.2) Par.?
iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam / (62.1) Par.?
svayaṃvaram udīkṣantī tasthau prītimudāyutā // (62.2) Par.?
idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ / (63.1) Par.?
sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ // (63.2) Par.?
Duration=0.23520994186401 secs.