Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
vistṛte himavatpṛṣṭhe vimānaśatasaṃkule / (1.2) Par.?
abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ // (1.3) Par.?
atha parvatarājo 'sau himavāndhyānakovidaḥ / (2.1) Par.?
duhiturdevadevena jñātvā tadabhimantritam // (2.2) Par.?
jānann api mahāśailaḥ samācārakriyepsayā / (3.1) Par.?
svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat // (3.2) Par.?
devadānavasiddhānāṃ sarvalokanivāsinām / (4.1) Par.?
vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā // (4.2) Par.?
tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam / (5.1) Par.?
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // (5.2) Par.?
ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ / (6.1) Par.?
kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat // (6.2) Par.?
athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ / (7.1) Par.?
devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ // (7.2) Par.?
praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ / (8.1) Par.?
vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma // (8.2) Par.?
akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ / (9.1) Par.?
airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham / (9.2) Par.?
āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām // (9.3) Par.?
tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān / (10.1) Par.?
haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena // (10.2) Par.?
maṇipradīptojjvalakuṇḍalaś ca vahnyarkatejaḥpratime vimāne / (11.1) Par.?
samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī // (11.2) Par.?
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ / (12.1) Par.?
daṇḍaṃ samādāya kṛtānta āgādāruhya bhīmaṃ mahiṣaṃ javena // (12.2) Par.?
mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ / (13.1) Par.?
samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi // (13.2) Par.?
saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya / (14.1) Par.?
vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī // (14.2) Par.?
nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam / (15.1) Par.?
āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca // (15.2) Par.?
āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ / (16.1) Par.?
jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt // (16.2) Par.?
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī / (17.1) Par.?
tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ // (17.2) Par.?
tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya / (18.1) Par.?
manoharāv ujjvalacāruveṣāv ājagmatur devasadaḥ suvīrau // (18.2) Par.?
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ / (19.1) Par.?
sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca // (19.2) Par.?
diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām / (20.1) Par.?
varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām // (20.2) Par.?
gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī / (21.1) Par.?
gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma // (21.2) Par.?
anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ / (22.1) Par.?
ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca // (22.2) Par.?
śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ / (23.1) Par.?
ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra // (23.2) Par.?
hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām / (24.1) Par.?
patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā / (24.2) Par.?
dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī // (24.3) Par.?
evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa / (25.1) Par.?
varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste // (25.2) Par.?
tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ / (26.1) Par.?
sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ // (26.2) Par.?
vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī / (27.1) Par.?
sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe // (27.2) Par.?
sanatkumāra uvāca / (28.1) Par.?
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi / (28.2) Par.?
śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ // (28.3) Par.?
devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ / (29.1) Par.?
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // (29.2) Par.?
akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam / (30.1) Par.?
jñātvā yogasamādhānājjahṛṣe prītisaṃyutā // (30.2) Par.?
atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā / (31.1) Par.?
nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu // (31.2) Par.?
tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam / (32.1) Par.?
ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ // (32.2) Par.?
vajram ākārayat tasya bāhumutkṣipya vṛtrahā / (33.1) Par.?
sa bāhurutthitastasya tathaiva samatiṣṭhata // (33.2) Par.?
stambhitaḥ śiśurūpeṇa devadevena śambhunā / (34.1) Par.?
vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca // (34.2) Par.?
bhago nāma tato deva ādityaḥ kāśyapo balī / (35.1) Par.?
utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ / (35.2) Par.?
tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā // (35.3) Par.?
śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata / (36.1) Par.?
tasyāpi śiraso devaḥ khālityaṃ pracakāra ha // (36.2) Par.?
pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ / (37.1) Par.?
tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā // (37.2) Par.?
yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā / (38.1) Par.?
balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām / (38.2) Par.?
balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ // (38.3) Par.?
atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu / (39.1) Par.?
brahmā paramasaṃvigno dhyānamāsthāya sādaram / (39.2) Par.?
bubudhe devadeveśamumotsaṅgasamāsthitam // (39.3) Par.?
sa buddhvā parameśānaṃ śīghramutthāya sādaram / (40.1) Par.?
vavande caraṇau śambhorastuvacca pitāmahaḥ / (40.2) Par.?
paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ // (40.3) Par.?
ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ / (41.1) Par.?
pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam // (41.2) Par.?
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat / (42.1) Par.?
brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ // (42.2) Par.?
iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam / (43.1) Par.?
patnīrūpaṃ samāsthāya jagatkāraṇamāgatā // (43.2) Par.?
namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ / (44.1) Par.?
prasādāttava deveśa niyogācca mayā prajāḥ // (44.2) Par.?
devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ / (45.1) Par.?
kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime // (45.2) Par.?
tata evaṃ tadā brahmā vijñāpya parameśvaram / (46.1) Par.?
stambhitānsarvadevāṃstānidamāha mahādyutiḥ // (46.2) Par.?
mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram / (47.1) Par.?
devadevamihāyātaṃ mamaivotpattikāraṇam // (47.2) Par.?
ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān / (48.1) Par.?
ugra īśāna ātmā ca ajaḥ śaṃkara eva ca // (48.2) Par.?
devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ / (49.1) Par.?
jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam // (49.2) Par.?
gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ / (50.1) Par.?
sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam // (50.2) Par.?
tataste stambhitāḥ sarve tathaiva tridivaukasaḥ / (51.1) Par.?
praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā // (51.2) Par.?
atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ / (52.1) Par.?
yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā // (52.2) Par.?
tata evaṃ pravṛtte tu sarvadevanivāraṇe / (53.1) Par.?
vapuścakāra deveśastryakṣaṃ paramamadbhutam / (53.2) Par.?
tejasā yasya devāste cakṣur aprārthayanvibhum // (53.3) Par.?
tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat / (54.1) Par.?
prādātparamadeveśaḥ apaśyaṃste tadā prabhum // (54.2) Par.?
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam / (55.1) Par.?
brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ // (55.2) Par.?
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām / (56.1) Par.?
pādayoḥ sthāpayāmāsa sraṅmālām amitadyuteḥ // (56.2) Par.?
sādhu sādhviti samprocya devatāste punarvibhum / (57.1) Par.?
saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ // (57.2) Par.?
athāsminnantare vyāsa brahmā lokapitāmahaḥ / (58.1) Par.?
himavantaṃ mahāśailamidamāha mahādyutiḥ // (58.2) Par.?
ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi / (59.1) Par.?
śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān / (59.2) Par.?
kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param // (59.3) Par.?
tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata / (60.1) Par.?
tvameva kāraṇaṃ deva yena śarvādayaṃ mama // (60.2) Par.?
prasādaḥ sahasotpanno hetuścāpi tvameva hi / (61.1) Par.?
udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha // (61.2) Par.?
tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ / (62.1) Par.?
udvāhaḥ kriyatāṃ deva iti devamuvāca ha / (62.2) Par.?
tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ // (62.3) Par.?
tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram / (63.1) Par.?
udvāhārthaṃ maheśasya nānāratnopaśobhitam // (63.2) Par.?
ratnāni maṇayaścitrā hema mauktikameva ca / (64.1) Par.?
mūrtimanta upāgamya alaṃcakruḥ purottamam // (64.2) Par.?
citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā / (65.1) Par.?
bhāsvatsphaṭikabhittībhir muktāhārapralambitā // (65.2) Par.?
tasmiñchivapure ramye udvāhārthaṃ vinirmite / (66.1) Par.?
śuśubhe devadevasya maheśasya mahātmanaḥ // (66.2) Par.?
somādityau samaṃ tatra bhāsayantau mahāmaṇī / (67.1) Par.?
saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ / (67.2) Par.?
pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan // (67.3) Par.?
samudrāstatra catvāraḥ śakrādyāśca surottamāḥ / (68.1) Par.?
devanadyo mahānadyaḥ siddhā munaya eva ca // (68.2) Par.?
gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ / (69.1) Par.?
guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ // (69.2) Par.?
tumbururnārado hāhā hūhū caiva tu sāmagāḥ / (70.1) Par.?
ratnānyādāya vādyāṃśca tatrājagmustadā puram // (70.2) Par.?
ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ / (71.1) Par.?
puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ // (71.2) Par.?
jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ / (72.1) Par.?
gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ // (72.2) Par.?
ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ / (73.1) Par.?
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // (73.2) Par.?
nīlajīmūtasaṃghātamandradhvānapraharṣitaiḥ / (74.1) Par.?
kekāyamānaiḥ śikhibhirnṛtyamānaiśca sarvaśaḥ // (74.2) Par.?
vilolapiṅgalaspaṣṭavidyullekhāvabhāsitā / (75.1) Par.?
kumudāpītaśuklābhirbalākābhiśca śobhitā // (75.2) Par.?
pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā / (76.1) Par.?
śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā // (76.2) Par.?
priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām / (77.1) Par.?
mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī // (77.2) Par.?
tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ / (78.1) Par.?
payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā // (78.2) Par.?
vicitrapuṣpasparśāt sugandhibhir ghanāmbusamparkatayā suśītalaiḥ / (79.1) Par.?
vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ // (79.2) Par.?
garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā / (80.1) Par.?
nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ // (80.2) Par.?
haṃsanūpuraśabdāḍhyā samunnatapayodharā / (81.1) Par.?
caladvidyullatākāñcī spaṣṭapadmavilocanā // (81.2) Par.?
asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā / (82.1) Par.?
surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai // (82.2) Par.?
meghakañcukanirmuktā padmakośodgatastanī / (83.1) Par.?
haṃsanūpuranirhrādā sarvaramyadigantarā // (83.2) Par.?
vistīrṇapulinaśroṇī kūjatsārasamekhalā / (84.1) Par.?
praphullendīvarābhogavilocanamanoharā // (84.2) Par.?
pakvabimbādharapuṭā kundadantaprahāsinī / (85.1) Par.?
navaśyāmālatāśyāmaromarājīpariṣkṛtā // (85.2) Par.?
candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā / (86.1) Par.?
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // (86.2) Par.?
samadālikulodgītamadhurasvarabhāṣiṇī / (87.1) Par.?
calatkumudasaṃghātacārukuṇḍalaśobhinī // (87.2) Par.?
raktāśokāgraśākhotthapallavāṅgulidhāriṇī / (88.1) Par.?
tatpuṣpasaṃcayamayairvāsobhiḥ samalaṃkṛtā // (88.2) Par.?
raktotpalāgracaraṇā jātīpuṣpanakhāvalī / (89.1) Par.?
kadalīstambhacārūruḥ śaśāṅkavadanā tathā // (89.2) Par.?
padmakiñjalkasampṛktapavanāgrakaraiḥ surān / (90.1) Par.?
premṇā spṛśantī kānteva śaradāgānmanoramā // (90.2) Par.?
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī / (91.1) Par.?
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat // (91.2) Par.?
atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ / (92.1) Par.?
ṛtū śiśirahemantāvājagmaturatidyutī // (92.2) Par.?
tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ / (93.1) Par.?
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau // (93.2) Par.?
tena prāleyavarṣeṇa ghanena sa himācalaḥ / (94.1) Par.?
agādhena tadā reje kṣīroda iva sāgaraḥ // (94.2) Par.?
himasthāneṣu himavānnāśayāmāsa pādapān / (95.1) Par.?
sādhūpacārānsahasā kṛtārtha iva durjanaḥ // (95.2) Par.?
prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ / (96.1) Par.?
chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // (96.2) Par.?
pāṇḍarāṇi viśālāni śrīmanti subhagāni ca / (97.1) Par.?
tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire // (97.2) Par.?
tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu / (98.1) Par.?
prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ // (98.2) Par.?
bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ / (99.1) Par.?
vavur amaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ // (99.2) Par.?
nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ / (100.1) Par.?
vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu // (100.2) Par.?
tasminnṛtāv adrisutāvivāhasiṣevayā taṃ girimabhyupete / (101.1) Par.?
prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ // (101.2) Par.?
vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ / (102.1) Par.?
manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ // (102.2) Par.?
svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ / (103.1) Par.?
īṣat samudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ // (103.2) Par.?
ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ / (104.1) Par.?
ceto'bhirāmaṃ tridaśāṅganānāṃ puṃskokilāś cātikalaṃ vineduḥ // (104.2) Par.?
nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni / (105.1) Par.?
cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ // (105.2) Par.?
priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ / (106.1) Par.?
tarjayanta ivānyonyaṃ mañjarībhiścakāśire // (106.2) Par.?
himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ / (107.1) Par.?
śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ // (107.2) Par.?
phullāśokalatāstatra rejire śālasaṃśritāḥ / (108.1) Par.?
kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ // (108.2) Par.?
samadālikulodgītalatākusumasaṃcayāḥ / (109.1) Par.?
parasparaṃ hi mālatyo bhāṣantya iva rejire // (109.2) Par.?
nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ / (110.1) Par.?
raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ // (110.2) Par.?
haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit / (111.1) Par.?
vaidūryanālāni saraḥsu keṣucitprajajñire padmavanāni sarvataḥ // (111.2) Par.?
vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ / (112.1) Par.?
nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ // (112.2) Par.?
śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ / (113.1) Par.?
samucchritānyaviralairhaimānīva babhurmune // (113.2) Par.?
īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ / (114.1) Par.?
saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ // (114.2) Par.?
kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ / (115.1) Par.?
girau vavṛdhire phullāḥ spardhayeva parasparam // (115.2) Par.?
cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca / (116.1) Par.?
parvatasya nitambeṣu sarveṣvevābhijajñire // (116.2) Par.?
tamālagulmaistasyāsīcchobhā himavatastadā / (117.1) Par.?
nīlajīmūtasaṃghātairnilīnairiva saṃdhiṣu // (117.2) Par.?
nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca / (118.1) Par.?
pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja // (118.2) Par.?
śrutvā śabdam ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ / (119.1) Par.?
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // (119.2) Par.?
paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ / (120.1) Par.?
devīvivāhasevārthaṃ grīṣma āgāddhimācalam // (120.2) Par.?
sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ / (121.1) Par.?
śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ // (121.2) Par.?
tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ / (122.1) Par.?
vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ // (122.2) Par.?
vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ / (123.1) Par.?
abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ // (123.2) Par.?
tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ / (124.1) Par.?
sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ // (124.2) Par.?
bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ / (125.1) Par.?
utsasarjurmanojñāni kusumāni samantataḥ // (125.2) Par.?
iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ / (126.1) Par.?
himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra // (126.2) Par.?
tata evaṃ pravṛtte tu sarvabhūtasamāgame / (127.1) Par.?
nānāvādyaśatākīrṇe brahmā mama pitā svayam // (127.2) Par.?
śailaputrīmalaṃkṛtya yogyābharaṇasampadā / (128.1) Par.?
puraṃ praveśayāmāsa svayamādāya lokadhṛk // (128.2) Par.?
tatastu punareveśaṃ brahmā vyajñāpayadvibhum / (129.1) Par.?
havirjuhomi vahnau tu upādhyāyapade sthitaḥ / (129.2) Par.?
dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ // (129.3) Par.?
tamāha śaṃkaro devaṃ devadevo jagatpatiḥ / (130.1) Par.?
yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam / (130.2) Par.?
kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho // (130.3) Par.?
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ / (131.1) Par.?
hastaṃ devasya devyāśca yogabandhe yuyoja ha // (131.2) Par.?
jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam / (132.1) Par.?
śrutigītairmahāmantrairmūrtimadbhirupasthitaiḥ // (132.2) Par.?
yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi / (133.1) Par.?
triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // (133.2) Par.?
muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ / (134.1) Par.?
sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā / (134.2) Par.?
vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam // (134.3) Par.?
yogenaiva tayorvyāsa tadomāparameśayoḥ / (135.1) Par.?
udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit // (135.2) Par.?
iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham / (136.1) Par.?
udvāhaścaiva devasya śṛṇvataḥ paramādbhutam // (136.2) Par.?
Duration=0.44087409973145 secs.