Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
atha vṛtte vivāhe tu bhavasyāmitatejasaḥ / (1.2) Par.?
praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ / (1.3) Par.?
tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram // (1.4) Par.?
namaḥ parvataliṅgāya parvateśāya vai namaḥ / (2.1) Par.?
namaḥ pavanavegāya virūpāyājitāya ca // (2.2) Par.?
namaḥ kleśavināśāya dātre ca śubhasampadām / (3.1) Par.?
namo nīlaśikhaṇḍāya ambikāpataye namaḥ // (3.2) Par.?
namaḥ pavanarūpāya śatarūpāya vai namaḥ / (4.1) Par.?
namo bhairavarūpāya virūpanayanāya ca // (4.2) Par.?
namaḥ sahasranetrāya sahasracaraṇāya ca / (5.1) Par.?
namo vedarahasyāya vedāṅgāya namo namaḥ // (5.2) Par.?
viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca / (6.1) Par.?
carācarādhipataye śamanāya namo namaḥ // (6.2) Par.?
salileśayaliṅgāya yugāntāyataliṅgine / (7.1) Par.?
namaḥ kapālamālāya kapālasragmiṇe namaḥ // (7.2) Par.?
namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ / (8.1) Par.?
namastrailokyavāhāya saptalokarathāya ca // (8.2) Par.?
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca / (9.1) Par.?
namo yajñaśirohartre kṛṣṇakeśāpahāriṇe // (9.2) Par.?
bhaganetranipātāya pūṣṇo dantaharāya ca / (10.1) Par.?
namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe // (10.2) Par.?
namo 'stu kālakālāya tṛtīyanayanāya ca / (11.1) Par.?
antakāntakṛte caiva namaḥ parvatavāsine // (11.2) Par.?
suvarṇaretase caiva sarpakuṇḍaladhāriṇe / (12.1) Par.?
vāḍvaleryoganāśāya yogināṃ gurave namaḥ // (12.2) Par.?
śaśāṅkādityanetrāya lalāṭanayanāya ca / (13.1) Par.?
namaḥ śmaśānarataye śmaśānavaradāya ca // (13.2) Par.?
namo daivatanāthāya tryambakāya namo namaḥ / (14.1) Par.?
aśanīśatahāsāya brahmaṇyāyājitāya ca // (14.2) Par.?
gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe / (15.1) Par.?
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // (15.2) Par.?
salile tapyamānāya yogaiśvaryapradāya ca / (16.1) Par.?
namaḥ śāntāya dāntāya pralayotpattikāriṇe // (16.2) Par.?
namo 'nugrahakartre ca sthitikartre namo namaḥ / (17.1) Par.?
namo rudrāya vasave ādityāyāśvine namaḥ // (17.2) Par.?
namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ / (18.1) Par.?
namaḥ śarvāya sarvāya ugrāya varadāya ca // (18.2) Par.?
namo bhīmāya senānye paśūnāṃ pataye namaḥ / (19.1) Par.?
śucaye rerihāṇāya sadyojātāya vai namaḥ // (19.2) Par.?
mahādevāya citrāya namaścitrarathāya ca / (20.1) Par.?
pradhānāya prameyāya kāryāya karaṇāya ca // (20.2) Par.?
puruṣāya namaste 'stu puruṣecchākarāya ca / (21.1) Par.?
namaḥ puruṣasaṃyogapradhānaguṇakāriṇe // (21.2) Par.?
pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ / (22.1) Par.?
kṛtākṛtasya saṃvettre phalasaṃyogadāya ca // (22.2) Par.?
kālajñāya ca sarvatra namo niyamakāriṇe / (23.1) Par.?
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // (23.2) Par.?
namaste devadeveśa namaste bhūtabhāvana / (24.1) Par.?
śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho // (24.2) Par.?
sanatkumāra uvāca / (25.1) Par.?
evaṃ sa bhagavāndevo jagatpatirumāpatiḥ / (25.2) Par.?
stūyamānaḥ suraiḥ sarvairamarānidamabravīt // (25.3) Par.?
draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ / (26.1) Par.?
varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ // (26.2) Par.?
tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ / (27.1) Par.?
tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām / (27.2) Par.?
yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam // (27.3) Par.?
evamastviti tānuktvā visṛjya ca surānharaḥ / (28.1) Par.?
lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ // (28.2) Par.?
yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam / (29.1) Par.?
so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt // (29.2) Par.?
sanatkumāra uvāca / (30.1) Par.?
pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā / (30.2) Par.?
sa svargalokago devaiḥ pūjyate 'mararāḍiva // (30.3) Par.?
Duration=0.099735975265503 secs.