Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1056
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam / (1.2) Par.?
rakṣasā sa kimarthaṃ ca hṛtacetā abhavannṛpaḥ // (1.3) Par.?
sanatkumāra uvāca / (2.1) Par.?
vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ / (2.2) Par.?
sudāsaputro balavān indracandrasamadyutiḥ // (2.3) Par.?
tam āgamyocivāñ śaktiś cariṣye dīkṣito vratam / (3.1) Par.?
tatra me niśi rājendra sadaiva piśitāśanam // (3.2) Par.?
ihāgatasya yacchasva śuci sarvaguṇānvitam / (4.1) Par.?
apratīkārasaṃyuktam ekadaikānta eva ca // (4.2) Par.?
evamastviti tenokto jagāma sa mahāmanāḥ / (5.1) Par.?
athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā / (5.2) Par.?
nājñāpayattadā sūdaṃ tasyārthe munisattama // (5.3) Par.?
gate 'tha divase tāta saṃsmṛtya prayatātmavān / (6.1) Par.?
sūdamāhūya covāca ārtavatsa narādhipaḥ // (6.2) Par.?
saudāsa uvāca / (7.1) Par.?
mayāmṛtavaso prātarguruputrasya dhīmataḥ / (7.2) Par.?
piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam / (7.3) Par.?
tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā // (7.4) Par.?
sa evamuktaḥ provāca sūdo 'mṛtavasustadā / (8.1) Par.?
rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava / (8.2) Par.?
sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam // (8.3) Par.?
piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām / (9.1) Par.?
amitasya pradānācca na kiṃcidavaśiṣyate // (9.2) Par.?
rājovāca / (10.1) Par.?
jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava / (10.2) Par.?
jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham / (10.3) Par.?
mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase // (10.4) Par.?
sanatkumāra uvāca / (11.1) Par.?
evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ / (11.2) Par.?
piśitaṃ mṛgayansamyaṅnāpyavindata karhicit // (11.3) Par.?
yadā na labdhavānmāṃsaṃ tadovāca narādhipam / (12.1) Par.?
gatvā niśi mahārājam idaṃ vacanamarthavat // (12.2) Par.?
rājanna piśitaṃ tv asti pure 'smiñchuci karhicit / (13.1) Par.?
mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te // (13.2) Par.?
sanatkumāra uvāca / (14.1) Par.?
sa evamuktaḥ sūdena tasminkāle narādhipaḥ / (14.2) Par.?
novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha // (14.3) Par.?
tadantaramabhiprekṣya viśvāmitrasamīritaḥ / (15.1) Par.?
rākṣaso rudhiro nāma saṃviveśa narādhipam // (15.2) Par.?
rakṣasā sa tadāviṣṭo rudhireṇa durātmanā / (16.1) Par.?
uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ // (16.2) Par.?
gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ / (17.1) Par.?
gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi // (17.2) Par.?
kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam / (18.1) Par.?
rasavadgandhavaccaiva kṣiprameva samācara // (18.2) Par.?
sanatkumāra uvāca / (19.1) Par.?
sa evamuktastenātha mānuṣaṃ māṃsamādade / (19.2) Par.?
rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit // (19.3) Par.?
athārdharātrasamaye bhāskarākāravarcasam / (20.1) Par.?
śatānalasamaprakhyamapaśyanmunisattamam // (20.2) Par.?
sa tamarghyeṇa pādyena āsanāgryavareṇa ca / (21.1) Par.?
samarcayitvā vidhivadannamasyopapādayat // (21.2) Par.?
sa tadannaṃ samānītaṃ samālabhya mahātapāḥ / (22.1) Par.?
cukopa kupitaścāha pārthivaṃ pradahanniva // (22.2) Par.?
śaktiruvāca / (23.1) Par.?
pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam / (23.2) Par.?
na dīyate vidhijñena tvaṃ tu māmavamanyase // (23.3) Par.?
yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam / (24.1) Par.?
tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi // (24.2) Par.?
sanatkumāra uvāca / (25.1) Par.?
evamuktastu tejasvī rājā saṃcintya tattadā / (25.2) Par.?
uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ // (25.3) Par.?
puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ / (26.1) Par.?
tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija // (26.2) Par.?
bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param / (27.1) Par.?
cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim / (27.2) Par.?
pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam // (27.3) Par.?
Duration=0.28547215461731 secs.