Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tataḥ sa rājā svaṃ rājyamutsṛjya saha bhāryayā / (1.2) Par.?
vanaṃ viveśa tatrābhūtpuruṣādo mahābalaḥ // (1.3) Par.?
so 'bhakṣayata tatrāgre śaktimeva mahāmunim / (2.1) Par.?
tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ // (2.2) Par.?
tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ / (3.1) Par.?
notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati / (3.2) Par.?
putraśokena mahatā bhṛśam evānvakīryata // (3.3) Par.?
sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ / (4.1) Par.?
nadyāmātmānamutsṛjya śatadhā sādravadbhayāt / (4.2) Par.?
śatadrūriti tāṃ prāhurmunayaḥ saṃśitavratāḥ // (4.3) Par.?
punaḥ pāśairdṛḍhairbaddhvā anyasyām asṛjadvaśī / (5.1) Par.?
tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ // (5.2) Par.?
tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ / (6.1) Par.?
vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan // (6.2) Par.?
atha śuśrāva vedānāṃ dhvanimekasya susvaram / (7.1) Par.?
adhīyānasya tatrāśu dhyānam evānvapadyata // (7.2) Par.?
athainaṃ cārusarvāṅgī pīnonnatapayodharā / (8.1) Par.?
upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā // (8.2) Par.?
tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ / (9.1) Par.?
sovāca dīnayā vācā rudatī śvaśuraṃ tadā // (9.2) Par.?
adṛśyantyuvāca / (10.1) Par.?
yadaiva sutaduḥkhena nirgato 'syāśramādguro / (10.2) Par.?
tadāprabhṛtyevādṛśyā bhagavantamanuvratā // (10.3) Par.?
adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho / (11.1) Par.?
udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ // (11.2) Par.?
sanatkumāra uvāca / (12.1) Par.?
idānīmasti me vatse jīvitāśeti so 'bravīt / (12.2) Par.?
kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāv āśramaṃ muniḥ // (12.3) Par.?
tadāśramapadaṃ gacchanpathi rājānamaikṣata / (13.1) Par.?
vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam // (13.2) Par.?
abhidravantaṃ vegena mantrairastambhayanmuniḥ / (14.1) Par.?
tato 'sya nirgataḥ kāyādrakṣaḥ paramadāruṇaḥ // (14.2) Par.?
uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam / (15.1) Par.?
dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate // (15.2) Par.?
tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt / (16.1) Par.?
praṇamya śirasā bhīto jagāma kuśikāntikam // (16.2) Par.?
gate niśācare rājā praṇamya śirasā munim / (17.1) Par.?
prasādayāmāsa tadā sa covācedamarthavat // (17.2) Par.?
na doṣastava rājendra rakṣasādhiṣṭhitasya vai / (18.1) Par.?
kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ // (18.2) Par.?
praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho / (19.1) Par.?
brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava // (19.2) Par.?
rājovāca / (20.1) Par.?
icchāmi bhagavanputraṃ tvayotpāditamacyuta / (20.2) Par.?
devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam // (20.3) Par.?
sanatkumāra uvāca / (21.1) Par.?
evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ / (21.2) Par.?
putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ // (21.3) Par.?
taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ / (22.1) Par.?
jagāma vanamevāśu sabhāryas tapasi sthitaḥ // (22.2) Par.?
vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān / (23.1) Par.?
adṛśyantyāṃ samabhavatputro nāmnā parāśaraḥ // (23.2) Par.?
vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata / (24.1) Par.?
tāta tāteti ca muhurvyājahāra piturgurum // (24.2) Par.?
tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim / (25.1) Par.?
pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā // (25.2) Par.?
tatra koṭīḥ sa pañcāśadrakṣasāṃ krūrakarmaṇām / (26.1) Par.?
juhāvāgnau mahātejās tato brahmābhyagāddrutam // (26.2) Par.?
sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ / (27.1) Par.?
ṛṣibhirdaivataiścaiva idamāha parāśaram // (27.2) Par.?
brahmovāca / (28.1) Par.?
devatāste patanti sma yajñairmantrapuraskṛtaiḥ / (28.2) Par.?
aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam // (28.3) Par.?
parāśara uvāca / (29.1) Par.?
saha devairahaṃ sarvā / (29.2) Par.?
dagdhvānyān prathayiṣyāmi tatra lokānna saṃśayaḥ // (29.3) Par.?
sanatkumāra uvāca / (30.1) Par.?
tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ / (30.2) Par.?
uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ // (30.3) Par.?
pitāmaha uvāca / (31.1) Par.?
kṛtametanna saṃdeho yathā brūṣe mahāmate / (31.2) Par.?
kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā // (31.3) Par.?
yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ / (32.1) Par.?
ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ / (32.2) Par.?
anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ // (32.3) Par.?
tasya saṃkalpasaṃtapto manyumūlamudāharat / (33.1) Par.?
vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka // (33.2) Par.?
devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim / (34.1) Par.?
ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā // (34.2) Par.?
tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat / (35.1) Par.?
viśvāmitrasya miṣata idaṃ provāca susvaram // (35.2) Par.?
ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān / (36.1) Par.?
rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati // (36.2) Par.?
tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ / (37.1) Par.?
vihatya tapaso yogāddhoṣye dīpte vibhāvasau // (37.2) Par.?
sanatkumāra uvāca / (38.1) Par.?
tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ / (38.2) Par.?
prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan // (38.3) Par.?
huteṣu ca tatasteṣu rākṣaseṣu durātmasu / (39.1) Par.?
saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā // (39.2) Par.?
sanatkumāra uvāca / (40.1) Par.?
ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān / (40.2) Par.?
śrāvayeta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ // (40.3) Par.?
parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam / (41.1) Par.?
niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam // (41.2) Par.?
Duration=0.14690780639648 secs.