Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nnapānarakṣakalpaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ / (3.1) Par.?
suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ // (3.2) Par.?
ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ / (4.1) Par.?
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam // (4.2) Par.?
viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ / (5.1) Par.?
striyo vā vividhān yogān kadācit subhagecchayā // (5.2) Par.?
viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ / (6.1) Par.?
tasmād vaidyena satataṃ viṣādrakṣyo narādhipaḥ // (6.2) Par.?
yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām / (7.1) Par.?
na viśvasyāttato rājā kadācid api kasyacit // (7.2) Par.?
kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam / (8.1) Par.?
alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam // (8.2) Par.?
krodhapāruṣyamātsaryamāyālasyavivarjitam / (9.1) Par.?
jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam // (9.2) Par.?
medhāvinam asaṃśrāntam anuraktaṃ hitaiṣiṇam / (10.1) Par.?
paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam // (10.2) Par.?
pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam / (11.1) Par.?
mahānase prayuñjīta vaidyaṃ tadvidyapūjitam // (11.2) Par.?
praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci / (12.1) Par.?
sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam // (12.2) Par.?
vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam / (13.1) Par.?
parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam // (13.2) Par.?
tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam / (14.1) Par.?
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ // (14.2) Par.?
saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ / (15.1) Par.?
snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ // (15.2) Par.?
tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ / (16.1) Par.?
āhārasthitayaścāpi bhavanti prāṇino yataḥ // (16.2) Par.?
tasmānmahānase vaidyaḥ pramādarahito bhavet / (17.1) Par.?
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ // (17.2) Par.?
bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana / (18.1) Par.?
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ // (18.2) Par.?
vidyādviṣasya dātāramebhir liṅgaiśca buddhimān / (19.1) Par.?
na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca // (19.2) Par.?
apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat / (20.1) Par.?
sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset // (20.2) Par.?
vepathurjāyate tasya trastaścānyo 'nyamīkṣate / (21.1) Par.?
kṣāmo vivarṇavaktraśca nakhaiḥ kiṃcicchinattyapi // (21.2) Par.?
ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān / (22.1) Par.?
niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ // (22.2) Par.?
vartate viparītaṃ tu viṣadātā vicetanaḥ / (23.1) Par.?
kecidbhayāt pārthivasya tvaritā vā tadājñayā // (23.2) Par.?
asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ / (24.1) Par.?
tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādṛtair nṛpaiḥ // (24.2) Par.?
anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane / (25.1) Par.?
utsādane kaṣāye ca pariṣeke 'nulepane // (25.2) Par.?
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca / (26.1) Par.?
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām // (26.2) Par.?
viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu / (27.1) Par.?
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram // (27.2) Par.?
nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye / (28.1) Par.?
tatraiva te vinaśyanti makṣikāvāyasādayaḥ // (28.2) Par.?
hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate / (29.1) Par.?
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ // (29.2) Par.?
bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati / (30.1) Par.?
cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu // (30.2) Par.?
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ / (31.1) Par.?
kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati // (31.2) Par.?
hṛṣyenmayūra udvignaḥ krośataḥ śukasārike / (32.1) Par.?
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati // (32.2) Par.?
pṛṣato visṛjatyaśruṃ viṣṭhāṃ muñcati markaṭaḥ / (33.1) Par.?
saṃnikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ // (33.2) Par.?
veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā / (34.1) Par.?
upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā // (34.2) Par.?
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate / (35.1) Par.?
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu // (35.2) Par.?
kuryācchirīṣarajanīcandanaiśca pralepanam / (36.1) Par.?
hṛdi candanalepastu tathā sukhamavāpnuyāt // (36.2) Par.?
pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca / (37.1) Par.?
atra pralepaḥ śyāmendragopāsomotpalāni ca // (37.2) Par.?
sa cet pramādānmohādvā tadannam upasevate / (38.1) Par.?
aṣṭhīlāvattato jihvā bhavatyarasavedinī // (38.2) Par.?
tudyate dahyate cāpi śleṣmā cāsyāt prasicyate / (39.1) Par.?
tatra bāṣperitaṃ karma yacca syād dāntakāṣṭhikam // (39.2) Par.?
mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū / (40.1) Par.?
indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam // (40.2) Par.?
tatrāśu madanālābubimbīkośātakīphalaiḥ / (41.1) Par.?
chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā // (41.2) Par.?
dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam / (42.1) Par.?
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam // (42.2) Par.?
virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam / (43.1) Par.?
dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ // (43.2) Par.?
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu / (44.1) Par.?
bhavanti vividhā rājyaḥ phenabudbudajanma ca // (44.2) Par.?
chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ / (45.1) Par.?
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā // (45.2) Par.?
śākasūpānnamāṃsāni klinnāni virasāni ca / (46.1) Par.?
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca // (46.2) Par.?
gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca / (47.1) Par.?
pakvānyāśu viśīryante pākamāmāni yānti ca // (47.2) Par.?
viśīryate kūrcakastu dantakāṣṭhagate viṣe / (48.1) Par.?
jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate // (48.2) Par.?
athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ / (49.1) Par.?
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam // (49.2) Par.?
athavāṅkoṭhamūlāni tvacaḥ saptacchadasya vā / (50.1) Par.?
śirīṣamāṣakā vāpi sakṣaudrāḥ pratisāraṇam // (50.2) Par.?
jihvānirlekhakavalau dantakāṣṭhavadādiśet / (51.1) Par.?
picchilo bahulo 'bhyaṅgo vivarṇo vā viṣānvitaḥ // (51.2) Par.?
sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ / (52.1) Par.?
daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute // (52.2) Par.?
tatra śītāmbusiktasya kartavyamanulepanam / (53.1) Par.?
candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā // (53.2) Par.?
somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam / (54.1) Par.?
kapittharasamūtrābhyāṃ pānametacca yujyate // (54.2) Par.?
utsādane parīṣeke kaṣāye cānulepane / (55.1) Par.?
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ // (55.2) Par.?
keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ / (56.1) Par.?
granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane // (56.2) Par.?
pralepo bahuśastatra bhāvitāḥ kṛṣṇamṛttikāḥ / (57.1) Par.?
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ // (57.2) Par.?
gomayasvaraso vāpi hito vā mālatīrasaḥ / (58.1) Par.?
raso mūṣikaparṇyā vā dhūmo vāgārasaṃbhavaḥ // (58.2) Par.?
śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca / (59.1) Par.?
srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt // (59.2) Par.?
mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ / (60.1) Par.?
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate // (60.2) Par.?
tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam / (61.1) Par.?
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā // (61.2) Par.?
asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo 'kṣiraktatā / (62.1) Par.?
sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ // (62.2) Par.?
tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā / (63.1) Par.?
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃsravaḥ // (63.2) Par.?
nasyadhūmagate liṅgamindriyāṇāṃ ca vaikṛtam / (64.1) Par.?
tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam // (64.2) Par.?
pāne nasye ca saśvetaṃ hitaṃ samadayantikam / (65.1) Par.?
gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet // (65.2) Par.?
jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane / (66.1) Par.?
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam // (66.2) Par.?
karṇatailagate śrotravaiguṇyaṃ śophavedane / (67.1) Par.?
karṇasrāvaśca tatrāśu kartavyaṃ pratipūraṇam // (67.2) Par.?
svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ / (68.1) Par.?
somavalkarasaścāpi suśīto hita iṣyate // (68.2) Par.?
aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ / (69.1) Par.?
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca // (69.2) Par.?
tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham / (70.1) Par.?
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca // (70.2) Par.?
muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ / (71.1) Par.?
kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasya vā // (71.2) Par.?
ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api / (72.1) Par.?
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca // (72.2) Par.?
bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam / (73.1) Par.?
upānatpādapīṭhāni pādukāvat prasādhayet // (73.2) Par.?
bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā / (74.1) Par.?
svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ // (74.2) Par.?
pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret / (75.1) Par.?
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ // (75.2) Par.?
samīkṣyopadravāṃstasya vidadhīta cikitsitam / (76.1) Par.?
mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak // (76.2) Par.?
pānālepananasyeṣu vidadhītāñjaneṣu ca / (77.1) Par.?
virecanāni tīkṣṇāni kuryāt pracchardanāni ca // (77.2) Par.?
sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi / (78.1) Par.?
mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ // (78.2) Par.?
karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam / (79.1) Par.?
hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ // (79.2) Par.?
pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān / (80.1) Par.?
sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam // (80.2) Par.?
mayūrānnakulān godhāḥ pṛṣatān hariṇān api / (81.1) Par.?
satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api // (81.2) Par.?
godhānakulamāṃseṣu hariṇasya ca buddhimān / (82.1) Par.?
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā // (82.2) Par.?
śarkarātiviṣe deye māyūre samahauṣadhe / (83.1) Par.?
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ // (83.2) Par.?
sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā / (84.1) Par.?
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān // (84.2) Par.?
pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ / (85.1) Par.?
chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam // (85.2) Par.?
Duration=0.79831004142761 secs.