Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
umāharau tu deveśau cakraturyacca saṃgatau / (1.2) Par.?
tanme sarvamaśeṣeṇa kathayasva mahāmune // (1.3) Par.?
sanatkumāra uvāca / (2.1) Par.?
umāharau tu saṃgamya parasparamaninditau / (2.2) Par.?
śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha // (2.3) Par.?
sa cāpyayonijaḥ putra ārādhya parameśvaram / (3.1) Par.?
rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram / (4.2) Par.?
samānatvamagācchambhoḥ pratīhāratvameva ca // (4.3) Par.?
sanatkumāra uvāca / (5.1) Par.?
abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān / (5.2) Par.?
tasyābhūc chilakair vṛttiḥ śilādastena so 'bhavat // (5.3) Par.?
apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ / (6.1) Par.?
vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ // (6.2) Par.?
tair ukto 'patyakāmaistu devaṃ lokeśamavyayam / (7.1) Par.?
ārādhaya mahādevaṃ sutārthaṃ dvijasattama // (7.2) Par.?
tasya varṣasahasreṇa tapyamānasya śūladhṛk / (8.1) Par.?
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // (8.2) Par.?
taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ / (9.1) Par.?
harṣagadgadayā vācā tuṣṭāva vibudheśvaram // (9.2) Par.?
namaḥ paramadevāya maheśāya mahātmane / (10.1) Par.?
sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ // (10.2) Par.?
namaḥ kāmāṅganāśāya yogasambhavahetave / (11.1) Par.?
namaḥ parvatavāsāya dhyānagamyāya vedhase // (11.2) Par.?
ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ / (12.1) Par.?
vedānāṃ pataye caiva yogināṃ pataye namaḥ // (12.2) Par.?
pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe / (13.1) Par.?
varadāya ca bhaktānāṃ namaḥ sarvagatāya ca // (13.2) Par.?
tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha / (14.1) Par.?
sraṣṭre ca pataye caiva namaśca prabhaviṣṇave // (14.2) Par.?
jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā / (15.1) Par.?
prakṛteḥ pataye nityaṃ puruṣātparagāmine // (15.2) Par.?
īśvarāya namo nityaṃ yogagamyāya raṃhase / (16.1) Par.?
saṃsārotpattināśāya sarvakāmapradāya ca // (16.2) Par.?
śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe / (17.1) Par.?
namaste 'yograhastāya tejasāṃ pataye namaḥ // (17.2) Par.?
sūryānilahutāśāmbucandrākāśadharāya ca / (18.1) Par.?
sthitāya sarvadā nityaṃ namas trilokavedhase // (18.2) Par.?
stotavyasya kuto deva viśrāmastava vidyate / (19.1) Par.?
yadā hetustvamevāsya jagataḥ sthitināśayoḥ // (19.2) Par.?
aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ / (20.1) Par.?
prasādaṃ paramālambya varado bhava viśvakṛt // (20.2) Par.?
sanatkumāra uvāca / (21.1) Par.?
yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām / (21.2) Par.?
taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca // (21.3) Par.?
tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā / (22.1) Par.?
uvāca varado 'smīti brūhi yatte manogatam // (22.2) Par.?
tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā / (23.1) Par.?
uvāca cedaṃ deveśaṃ sa vācā sajjamānayā // (23.2) Par.?
bhagavanyadi tuṣṭo 'si yadi deyo varaśca me / (24.1) Par.?
icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam // (24.2) Par.?
evamuktastato devaḥ prīyamāṇastrilocanaḥ / (25.1) Par.?
evamastviti taṃ procya tatraivāntaradhīyata // (25.2) Par.?
gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ / (26.1) Par.?
svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ // (26.2) Par.?
taiḥ praśastastataścaiva kālena munisattama / (27.1) Par.?
yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām // (27.2) Par.?
tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ / (28.1) Par.?
saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata // (28.2) Par.?
sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam / (29.1) Par.?
rākṣaso 'yamiti jñātvā bhayānnopasasāra tam // (29.2) Par.?
kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam / (30.1) Par.?
upāsarpata dīnātmā tāta tāteti cābravīt // (30.2) Par.?
sa tātetyucyamāno 'pi yadā taṃ nābhyanandata / (31.1) Par.?
tato vāyustamākāśe śilādaṃ prāha susvaram // (31.2) Par.?
vāyuruvāca / (32.1) Par.?
śālaṅkāyana putraste yo 'sau devena śambhunā / (32.2) Par.?
ayonijaḥ purā dattaḥ sa eṣa pratinandaya // (32.3) Par.?
yasmānnandīkaraste 'yaṃ sadaiva dvijasattama / (33.1) Par.?
tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava // (33.2) Par.?
sanatkumāra uvāca / (34.1) Par.?
tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje / (34.2) Par.?
gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam / (34.3) Par.?
cūḍopanayanādīni karmāṇyasya cakāra saḥ // (34.4) Par.?
kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ / (35.1) Par.?
āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam // (35.2) Par.?
hastināṃ caritaṃ yacca naranāryośca lakṣaṇam / (36.1) Par.?
śilpāni caiva sarvāṇi nimittajñānameva ca // (36.2) Par.?
bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat / (37.1) Par.?
bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam / (37.2) Par.?
abdairadhītavānsarvaṃ vyāsa pañcabhireva ca // (37.3) Par.?
dakṣaḥ śucir adīnātmā priyavāganasūyakaḥ / (38.1) Par.?
sarvalokapriyo nityaṃ manonayananandanaḥ // (38.2) Par.?
tasyātha saptame varṣe ṛṣī divyau tapodhanau / (39.1) Par.?
āśramaṃ samanuprāptau śilādasya mahaujasau // (39.2) Par.?
tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ / (40.1) Par.?
sukhāsīnau samālakṣya āsane paramārcitau // (40.2) Par.?
mitrāvaruṇanāmānau tapoyogabalānvitau / (41.1) Par.?
abhijñau sarvabhūtānāṃ trailokye sacarācare // (41.2) Par.?
tābhyāmanujñātaścaiva niṣasāda varāsane / (42.1) Par.?
upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat // (42.2) Par.?
tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ / (43.1) Par.?
svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ // (43.2) Par.?
kaccinna vṛddhānbālo na gurūnvāpyavamanyate / (44.1) Par.?
kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām // (44.2) Par.?
sa evamuktastejasvī śilādaḥ putravatsalaḥ / (45.1) Par.?
uvāca guṇavānsamyakkulavaṃśavivardhanaḥ // (45.2) Par.?
tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam / (46.1) Par.?
tayoḥ pādeṣu śirasā apātayata nandinam // (46.2) Par.?
tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām / (47.1) Par.?
guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān // (47.2) Par.?
sanatkumāra uvāca / (48.1) Par.?
śilādastāmathālakṣya āśiṣaṃ devayostadā / (48.2) Par.?
visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau // (48.3) Par.?
śilāda uvāca / (49.1) Par.?
bhagavantāv ṛṣī satyau gatijñau sarvadehinām / (49.2) Par.?
kimarthaṃ mama putrasya dīrghamāyur ubhāv api / (49.3) Par.?
prayuktavantau samyaktu nāśiṣaṃ munisattamau // (49.4) Par.?
mitrāvaruṇāv ūcatuḥ / (50.1) Par.?
tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ / (50.2) Par.?
ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati // (50.3) Par.?
sanatkumāra uvāca / (51.1) Par.?
tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ / (51.2) Par.?
visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca // (51.3) Par.?
tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ / (52.1) Par.?
nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam // (52.2) Par.?
nandyuvāca / (53.1) Par.?
kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi / (53.2) Par.?
duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ // (53.3) Par.?
śilāda uvāca / (54.1) Par.?
putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi / (54.2) Par.?
ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat // (54.3) Par.?
nandyuvāca / (55.1) Par.?
satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ / (55.2) Par.?
tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ // (55.3) Par.?
śilāda uvāca / (56.1) Par.?
kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te / (56.2) Par.?
yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām // (56.3) Par.?
nandyuvāca / (57.1) Par.?
na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā / (57.2) Par.?
mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā // (57.3) Par.?
drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet / (58.1) Par.?
naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ // (58.2) Par.?
śilāda uvāca / (59.1) Par.?
mayā varṣasahasreṇa tapastaptvā suduścaram / (59.2) Par.?
mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ // (59.3) Par.?
bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ / (60.1) Par.?
kathaṃ draṣṭā mahādevametadicchāmi veditum // (60.2) Par.?
nandyuvāca / (61.1) Par.?
na tāta tapasā devo dṛśyate na ca vidyayā / (61.2) Par.?
śuddhena manasā bhaktyā dṛśyate parameśvaraḥ // (61.3) Par.?
tvayā visṛṣṭo gatvāham acireṇa trilocanam / (62.1) Par.?
draṣṭā tāta na saṃdeho visṛjāśu tatastu mām // (62.2) Par.?
tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam / (63.1) Par.?
na hiṃsati tathā tasmāditastāta vrajāmyaham // (63.2) Par.?
tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā / (64.1) Par.?
na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja // (64.2) Par.?
avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ / (65.1) Par.?
abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram // (65.2) Par.?
japataścāpi yuktasya rudrabhāvārpitasya ca / (66.1) Par.?
na mṛtyukālā bahavaḥ kariṣyanti mama vyathām // (66.2) Par.?
sanatkumāra uvāca / (67.1) Par.?
tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā / (67.2) Par.?
vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ // (67.3) Par.?
abhivandya pituḥ pādau śirasā sa mahāyaśāḥ / (68.1) Par.?
pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ // (68.2) Par.?
abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ / (69.1) Par.?
muniḥ sa devamagamatpraṇatārtiharaṃ haram // (69.2) Par.?
Duration=0.36637091636658 secs.