Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ / (1.2) Par.?
praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan // (1.3) Par.?
bhagavandevatārighna devadevāmbikāpate / (2.1) Par.?
kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat // (2.2) Par.?
kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ / (3.1) Par.?
hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ // (3.2) Par.?
baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā / (4.1) Par.?
ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // (4.2) Par.?
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā / (5.1) Par.?
kasya vādyotsavaṃ deva sarvakāmasamṛddhimat // (5.2) Par.?
tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ / (6.1) Par.?
uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ // (6.2) Par.?
deva uvāca / (7.1) Par.?
śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ / (7.2) Par.?
śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ // (7.3) Par.?
nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ / (8.1) Par.?
priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ // (8.2) Par.?
tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ / (9.1) Par.?
senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim // (9.2) Par.?
adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ / (10.1) Par.?
priyo gauravayuktaśca senānīr amaraḥ prabhuḥ // (10.2) Par.?
sanatkumāra uvāca / (11.1) Par.?
evamukte bhagavatā gaṇapāḥ sarva eva te / (11.2) Par.?
evamastviti saṃmantrya sambhārānāharaṃstataḥ // (11.3) Par.?
tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham / (12.1) Par.?
āsanaṃ merusaṃkāśaṃ manoramamathāharan // (12.2) Par.?
śātakumbhamayaṃ cāpi cārucāmīkaraprabham / (13.1) Par.?
muktādāmāvalambaṃ ca maṇiratnāvabhāsitam // (13.2) Par.?
stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam / (14.1) Par.?
cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham / (14.2) Par.?
kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham // (14.3) Par.?
tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam / (15.1) Par.?
cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau / (15.2) Par.?
sampūrṇau paramāmbhobhiraravindāvṛtānanau // (15.3) Par.?
agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ / (16.1) Par.?
savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe // (16.2) Par.?
chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham / (17.1) Par.?
śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam // (17.2) Par.?
vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat / (18.1) Par.?
mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām // (18.2) Par.?
āninyustatra gaṇapā nandyāvartāṃśca kāñcanān / (19.1) Par.?
punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau // (19.2) Par.?
svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam / (20.1) Par.?
kīcakā veṇavaścaiva kanyā caivābhipūjitā // (20.2) Par.?
airāvataṃ supratīkaṃ gajāv etau ca pūjitau / (21.1) Par.?
dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam // (21.2) Par.?
kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām / (22.1) Par.?
rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca // (22.2) Par.?
tāmrāṇāmatha divyānāṃ sahasramanalatviṣām / (23.1) Par.?
vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca // (23.2) Par.?
mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā / (24.1) Par.?
kuṇḍale cāmale divye vajraṃ caiva varāyudham // (24.2) Par.?
paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca / (25.1) Par.?
jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca // (25.2) Par.?
hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā / (26.1) Par.?
nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇim eva ca // (26.2) Par.?
darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca / (27.1) Par.?
samantānninyuravyagrā gaṇapā devasaṃmatāḥ // (27.2) Par.?
tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ / (28.1) Par.?
yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha // (28.2) Par.?
tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā / (29.1) Par.?
rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ // (29.2) Par.?
gandharvāpsarasaścaiva nāradaḥ parvatastathā / (30.1) Par.?
pṛthivī ca samudrāśca varṣāṇi girayastathā // (30.2) Par.?
vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ / (31.1) Par.?
nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ // (31.2) Par.?
lokasya mātaraścaiva pṛthivī svarga eva ca / (32.1) Par.?
bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ // (32.2) Par.?
tīrthāni caiva sarvāṇi dānāni vividhāni ca / (33.1) Par.?
ṛco yajūṃṣi sāmāni atharvāṅgirasāv api // (33.2) Par.?
yajñāśca kratavaścaiva iṣṭayo niyamāstathā / (34.1) Par.?
chandāṃsi caiva sarvāṇi piśācā devayonayaḥ / (34.2) Par.?
brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā // (34.3) Par.?
teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ / (35.1) Par.?
sarvakāryavidhiṃ kartumādideśa pitāmaham // (35.2) Par.?
ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam / (36.1) Par.?
kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam // (36.2) Par.?
jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca / (37.1) Par.?
suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām // (37.2) Par.?
kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi / (38.1) Par.?
ādityavarcasaṃ caiva amṛtāṃ śrīniketanām // (38.2) Par.?
tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ / (39.1) Par.?
pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ // (39.2) Par.?
sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca / (40.1) Par.?
dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat // (40.2) Par.?
rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha / (41.1) Par.?
kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān // (41.2) Par.?
audumbareṣu sarveṣu saritaḥ sāgarāṃstathā / (42.1) Par.?
tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat // (42.2) Par.?
ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca / (43.1) Par.?
veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ // (43.2) Par.?
sa jagrāha tadā brahmā ekaṃ kalaśamātmanā / (44.1) Par.?
viṣṇave ca dadāv ekamekamindrāya dhīmate / (44.2) Par.?
gaṇapebhyastathā cānyānṛṣibhyaśca pitāmahaḥ // (44.3) Par.?
tatastamāsane tasminnupaveśya mahāmanāḥ / (45.1) Par.?
arcayitvā tato brahmā svayamevābhyaṣiñcata // (45.2) Par.?
tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ / (46.1) Par.?
gaṇādhipāśca sarve te abhyaṣiñcanta nandinam // (46.2) Par.?
vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca / (47.1) Par.?
keyūre kuṇḍale caiva mukuṭaṃ hārameva ca / (47.2) Par.?
paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam // (47.3) Par.?
chattraṃ jagrāha devendro vāyurvyajanameva ca / (48.1) Par.?
ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ // (48.2) Par.?
viṣṇuruvāca / (49.1) Par.?
namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca / (49.2) Par.?
śālaṅkāyanapautrāya halamārgotthitāya ca // (49.3) Par.?
śilādasya ca putrāya rudrajapyakarāya ca / (50.1) Par.?
rudrabhaktāya devāya namo 'ntarjalaśāyine // (50.2) Par.?
gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ / (51.1) Par.?
umāputrāya devāya paṭṭisāyudhadhāriṇe // (51.2) Par.?
namo daṃṣṭrākarālāya lalāṭanayanāya ca / (52.1) Par.?
pramathāya vareṇyāya īśānāyārpitāya ca // (52.2) Par.?
dvārādhyakṣāya śūrāya suyaśāpataye namaḥ / (53.1) Par.?
namaḥ pravaramālāya kṣīrodanilayāya ca // (53.2) Par.?
mahāgaṇādhipataye mahāyogeśvarāya ca / (54.1) Par.?
diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca // (54.2) Par.?
akṣayāyāmṛtāyaiva ajarāyāmarāya ca / (55.1) Par.?
paśūnāṃ pataye caiva jetre mṛtyostathaiva ca // (55.2) Par.?
namaḥ pavanavegāya sarvajñāyājitāya ca / (56.1) Par.?
anekaśirase caiva anekacaraṇāya ca // (56.2) Par.?
kirīṭine kuṇḍaline mahāparighabāhave / (57.1) Par.?
sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te // (57.2) Par.?
sanatkumāra uvāca / (58.1) Par.?
evaṃ stutvā tato devastasmai vyāsa mahātmane / (58.2) Par.?
prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha // (58.3) Par.?
tato gaṇā jayety ūcus tato devāstato 'surāḥ / (59.1) Par.?
tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca // (59.2) Par.?
tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā / (60.1) Par.?
vaṃśāṃśca paṇavāṃścaiva kṛkavān goviṣāṇikān // (60.2) Par.?
ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ / (61.1) Par.?
avādayanta gaṇapā harṣayanto mudā yutāḥ // (61.2) Par.?
sanatkumāra uvāca / (62.1) Par.?
nandīśvarasya ya imaṃ stavaṃ devābhinirmitam / (62.2) Par.?
paṭheta satataṃ martyaḥ sa gacchenmama lokatām // (62.3) Par.?
namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret / (63.1) Par.?
tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit // (63.2) Par.?
yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ / (64.1) Par.?
na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā // (64.2) Par.?
nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ / (65.1) Par.?
te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti // (65.2) Par.?
Duration=0.33175897598267 secs.