Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tatas tatrāgatān devān devatādhipatirbhavaḥ / (1.2) Par.?
marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ // (1.3) Par.?
maruto ye mahāvegā mahāsattvā mahaujasaḥ / (2.1) Par.?
āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ // (2.2) Par.?
yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī / (3.1) Par.?
dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ // (3.2) Par.?
maruta ūcuḥ / (4.1) Par.?
tvamasmākaṃ ca tasyāśca sarvasya jagatastathā / (4.2) Par.?
prabhaviṣṇustrilokeśa na tu yācitumarhasi // (4.3) Par.?
tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā / (5.1) Par.?
mā naḥ parāniveśāna yācanena vibhāvaya // (5.2) Par.?
pitā naḥ kaśyapaḥ śrīmānmarīciśca pitāmahaḥ / (6.1) Par.?
pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ / (6.2) Par.?
sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi // (6.3) Par.?
sa evamukto deveśo marudbhir devasattamaiḥ / (7.1) Par.?
suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt // (7.2) Par.?
svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ / (8.1) Par.?
kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau / (8.2) Par.?
atharvāṅgirasau devau brahmatvamapi cakratuḥ // (8.3) Par.?
nāradaḥ parvataścaiva citrasenaśca gāyanaḥ / (9.1) Par.?
viśvāvasū ruciścaiva hāhā hūhū tathaiva ca // (9.2) Par.?
tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ / (10.1) Par.?
ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ / (10.2) Par.?
ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ // (10.3) Par.?
urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi / (11.1) Par.?
tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ / (11.2) Par.?
anṛtyanta mahābhāgā nṛttaṃ suramanoharam // (11.3) Par.?
sanatkumāra uvāca / (12.1) Par.?
sa evamabhavadvyāsa vivāhastasya dhīmataḥ / (12.2) Par.?
nandino gaṇamukhyasya anaupamyo hy aninditaḥ // (12.3) Par.?
tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ / (13.1) Par.?
pādānvavande devasya devyā brahmaṇa eva ca / (13.2) Par.?
śilādasya ca lokeśaḥ śriyā paramayā yutaḥ // (13.3) Par.?
deva uvāca / (14.1) Par.?
varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā / (14.2) Par.?
varaṃ dadāmi te vatsa anayā sahamīpsitam // (14.3) Par.?
nandyuvāca / (15.1) Par.?
bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me / (15.2) Par.?
sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ // (15.3) Par.?
pitaraṃ caiva me deva utpādakam imaṃ prabho / (16.1) Par.?
anugraheṇa yuktena yoktumarhasi kāmada // (16.2) Par.?
deva uvāca / (17.1) Par.?
sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ / (17.2) Par.?
pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ // (17.3) Par.?
sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ / (18.1) Par.?
mahāyogī maheṣvāso mahābalaparākramaḥ // (18.2) Par.?
ajayyaścaiva jetā ca pūjyejyaśca sadā bhava / (19.1) Par.?
ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham // (19.2) Par.?
ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ / (20.1) Par.?
bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama // (20.2) Par.?
parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam / (21.1) Par.?
upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam / (21.2) Par.?
tenāyaṃ sarvalokeṣu cariṣyati yathepsitam // (21.3) Par.?
sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam / (22.1) Par.?
bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ / (22.2) Par.?
sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati // (22.3) Par.?
sanatkumāra uvāca / (23.1) Par.?
tato devī mahābhāgā śailāderadadadvaram / (23.2) Par.?
so 'bravīttvayi bhaktirme sadaivānapagā bhavet // (23.3) Par.?
tato marutsutā caiva ubhābhyāmapi coditā / (24.1) Par.?
varaṃ vṛṇu yatheṣṭaṃ vai tāv idaṃ pratyuvāca ha // (24.2) Par.?
yuvayorastu bhaktirme tathā bhartari caiva hi / (25.1) Par.?
nityaṃ cānapagā syānme dharme ca matiruttamā / (25.2) Par.?
etadicchāmi deveśau varaṃ varasahasradau // (25.3) Par.?
sanatkumāra uvāca / (26.1) Par.?
tatastāv evametatte bhaviteti śucismite / (26.2) Par.?
ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm // (26.3) Par.?
gaṇāścāsya tato 'bhyetya sarve devapriyepsayā / (27.1) Par.?
varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ // (27.2) Par.?
yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam / (28.1) Par.?
vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca // (28.2) Par.?
gaṇā ūcuḥ / (29.1) Par.?
bhavānmantānumantā ca gatirāgatireva ca / (29.2) Par.?
asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ // (29.3) Par.?
kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ / (30.1) Par.?
ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca // (30.2) Par.?
mahābalo mahāyogī senānīs tvaṃ hi no mataḥ / (31.1) Par.?
tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ // (31.2) Par.?
grahāṇāmadhipaścaiva ugradaṇḍadharastathā / (32.1) Par.?
tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ // (32.2) Par.?
mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha / (33.1) Par.?
japyeśvaraniketaśca japyeśvaravibhāvitaḥ // (33.2) Par.?
bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ / (34.1) Par.?
asmākaṃ varadaścaiva bhava bhūteśvara prabho // (34.2) Par.?
sanatkumāra uvāca / (35.1) Par.?
sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ / (35.2) Par.?
uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ // (35.3) Par.?
ta evamuktā gaṇapāḥ sarva eva mahābalāḥ / (36.1) Par.?
ūcustaṃ divyabhāvajñā devadevasya saṃnidhau // (36.2) Par.?
tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā / (37.1) Par.?
asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ // (37.2) Par.?
sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi / (38.1) Par.?
kṣamāśaucadamopeto bhava naḥ priyakṛtsadā // (38.2) Par.?
sanatkumāra uvāca / (39.1) Par.?
evamuktastadā sarvānpraṇamya bahumānataḥ / (39.2) Par.?
śirasyañjalimādhāya gaṇapānastuvattadā // (39.3) Par.?
nandyuvāca / (40.1) Par.?
namo vaḥ sarvabhūtebhyo namo yogibhya eva ca / (40.2) Par.?
namaścāpyaniketebhyo yogīśebhyo namastathā // (40.3) Par.?
namaḥ kāmacarebhyaśca nama ugrebhya eva ca / (41.1) Par.?
mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ // (41.2) Par.?
namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca / (42.1) Par.?
namo vo vadhakebhyaśca avadhyebhyastathaiva ca // (42.2) Par.?
namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ / (43.1) Par.?
namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca // (43.2) Par.?
namo valkalavāsebhyaḥ kṛttivāsebhya eva ca / (44.1) Par.?
namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ // (44.2) Par.?
dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ / (45.1) Par.?
namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ // (45.2) Par.?
namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca / (46.1) Par.?
namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca // (46.2) Par.?
namo mārjārarūpebhyaḥ kākakokebhya eva ca / (47.1) Par.?
namo daivatarūpebhyaḥ pavanebhyastathaiva ca // (47.2) Par.?
namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca / (48.1) Par.?
namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca // (48.2) Par.?
namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca / (49.1) Par.?
namo vāmanarūpebhyo vāmarūpebhya eva ca // (49.2) Par.?
devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ / (50.1) Par.?
namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ // (50.2) Par.?
grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā / (51.1) Par.?
śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca / (51.2) Par.?
mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ // (51.3) Par.?
iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ / (52.1) Par.?
diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge // (52.2) Par.?
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām / (53.1) Par.?
diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā // (53.2) Par.?
sanatkumāra uvāca / (54.1) Par.?
imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ / (54.2) Par.?
so 'śvamedhāvabhṛthavatsarvapāpaiḥ pramucyate // (54.3) Par.?
saṃdhyāyām aparasyāṃ tu japanpāpaṃ divākṛtam / (55.1) Par.?
pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan // (55.2) Par.?
sanatkumāra uvāca / (56.1) Par.?
tataste gaṇapāḥ sarve saṃstutāstena dhīmatā / (56.2) Par.?
nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam // (56.3) Par.?
devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ / (57.1) Par.?
sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ / (57.2) Par.?
īpsitaṃ saha devyā vai jagāma sthānamavyayam // (57.3) Par.?
ya imaṃ nandino janma varadānaṃ tathaiva ca / (58.1) Par.?
abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā / (58.2) Par.?
brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām // (58.3) Par.?
yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā / (59.1) Par.?
so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt // (59.2) Par.?
Duration=0.30040001869202 secs.