Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Def. kāla
kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte / (3.1) Par.?
Etymologie
sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ // (3.2) Par.?
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti // (4.1) Par.?
Zeitma￟e
tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ // (5.1) Par.?
Aufteilung der Jahreszeiten
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti // (6.1) Par.?
ayanas; Rolle von sonne und mond
ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca / (7.1) Par.?
tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate / (7.2) Par.?
uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate // (7.3) Par.?
bhavati cātra / (8.1) Par.?
śītāṃśuḥ kledayatyurvīṃ vivasvān śoṣayaty api / (8.2) Par.?
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ // (8.3) Par.?
Zeiteinheiten ayana -> yuga (Lustrum)
atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke // (9) Par.?
monatsnamen
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti // (10) Par.?
Zustand der oṣadhis in der Jahreszeiten; Jahreszeit => saṃcaya
tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati / (11.1) Par.?
tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati / (11.2) Par.?
tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati / (11.3) Par.?
evameṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ // (11.4) Par.?
doṣas in jew. entgegenges. Jahreszeiten entfernen
tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam // (12.1) Par.?
tatra paittikānāṃ vyādhīnām upaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ // (13.1) Par.?
Parallelen Tag - Jahreszeiten
tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt // (14.1) Par.?
Heilkraft von oṣadhis/Wasser aus richtigen Jahreszeiten
tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti // (15.1) Par.?
teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca // (16.1) Par.?
... falschen Jahreszeiten
tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti // (17.1) Par.?
tatra avyāpannānām oṣadhīnām apāṃ copayogaḥ // (18.1) Par.?
Enstehung von Krankheiten trotz guter Jahreszeit
kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā // (19.1) Par.?
tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati // (20.1) Par.?
regul¦re merkmale von Jahreszeiten
ata ūrdhvam avyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ // (21.1) Par.?
vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ / (22.1) Par.?
channastuṣāraiḥ savitā himānaddhā jalāśayāḥ // (22.2) Par.?
darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ / (23.1) Par.?
rodhrapriyaṅgupuṃnāgāḥ puṣpitā himasāhvaye // (23.2) Par.?
śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ / (24.1) Par.?
śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ // (24.2) Par.?
siddhavidyādharavadhūcaraṇālaktakāṅkite / (25.1) Par.?
malaye candanalatāpariṣvaṅgādhivāsite // (25.2) Par.?
vāti kāmijanānandajanano 'naṅgadīpanaḥ / (26.1) Par.?
dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ // (26.2) Par.?
diśo vasante vimalāḥ kānanair upaśobhitāḥ / (27.1) Par.?
kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ // (27.2) Par.?
kokilāṣaṭpadagaṇair upagītā manoharāḥ / (28.1) Par.?
dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ // (28.2) Par.?
grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ / (29.1) Par.?
bhūstaptā saritastanvyo diśaḥ prajvalitā iva // (29.2) Par.?
bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ / (30.1) Par.?
dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ // (30.2) Par.?
prāvṛṣyambaram ānaddhaṃ paścimānilakarṣitaiḥ / (31.1) Par.?
ambudair vidyududdyotaprasrutaistumulasvanaiḥ // (31.2) Par.?
komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī / (32.1) Par.?
kadambanīpakuṭajasarjaketakibhūṣitā // (32.2) Par.?
tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ / (33.1) Par.?
vāpyaḥ protphullakumudanīlotpalavirājitāḥ // (33.2) Par.?
bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā / (34.1) Par.?
nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ // (34.2) Par.?
babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ / (35.1) Par.?
tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ // (35.2) Par.?
paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ / (36.1) Par.?
bāṇasaptāhvabandhūkakāśāsanavirājitā // (36.2) Par.?
svaguṇair atiyukteṣu viparīteṣu vā punaḥ / (37.1) Par.?
viṣameṣv api vā doṣāḥ kupyantyṛtuṣu dehinām // (37.2) Par.?
haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet / (38.1) Par.?
varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt // (38.2) Par.?
Duration=0.19649505615234 secs.