Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ / (1.1) Par.?
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // (1.2) Par.?
kailāsaśikhare ramye nānāratnavibhūṣite / (2.1) Par.?
nānādrumalatākīrṇe guptasambandhavarjite // (2.2) Par.?
devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / (3.1) Par.?
praṇamya śirasā devī pārvatī paripṛcchati // (3.2) Par.?
śrīdevyuvāca / (4.1) Par.?
devadeva mahādeva kāla kāmāṅgadāhaka / (4.2) Par.?
kulakaulamahākaulasiddhakaulādināśana // (4.3) Par.?
tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / (5.1) Par.?
yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // (5.2) Par.?
sūcitā sarvatantreṣu yā punarna prakāśitā / (6.1) Par.?
jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // (6.2) Par.?
śrībhairava uvāca / (7.1) Par.?
sādhu sādhu mahābhāge sādhu parvatanandini / (7.2) Par.?
sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // (7.3) Par.?
ajarāmaradehasya śivatādātmyavedanam / (8.1) Par.?
jīvanmuktirmahādevi devānāmapi durlabhā // (8.2) Par.?
piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / (9.1) Par.?
piṇḍe tu patite devi gardabho'pi vimucyate // (9.2) Par.?
yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / (10.1) Par.?
ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // (10.2) Par.?
tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / (11.1) Par.?
śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // (11.2) Par.?
kiṃna muktā mahādevi śvānaśūkarajātayaḥ / (12.1) Par.?
ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // (12.2) Par.?
karāmalakavat sāpi pratyakṣaṃ nopalabhyate / (13.1) Par.?
akathyamapi deveśi sadbhāvaṃ kathayāmi te // (13.2) Par.?
śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / (14.1) Par.?
devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // (14.2) Par.?
kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / (15.1) Par.?
dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // (15.2) Par.?
kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / (16.1) Par.?
gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // (16.2) Par.?
śrīdevyuvāca / (17.1) Par.?
jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / (17.2) Par.?
tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // (17.3) Par.?
śrībhairava uvāca / (18.1) Par.?
karmayogena deveśi prāpyate piṇḍadhāraṇam / (18.2) Par.?
rasaśca pavanaśceti karmayogo dvidhā mataḥ // (18.3) Par.?
mūrchito harati vyādhiṃ mṛto jīvayati svayam / (19.1) Par.?
baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // (19.2) Par.?
jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / (20.1) Par.?
tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // (20.2) Par.?
acirājjāyate devi śarīram ajarāmaram / (21.1) Par.?
manasaśca yathā dhyānaṃ rasayogādavāpyate // (21.2) Par.?
satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / (22.1) Par.?
tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // (22.2) Par.?
yāvanna śaktipātastu na yāvat pāśakṛntanam / (23.1) Par.?
tāvattasya kuto buddhiḥ jāyate mṛtasūtake // (23.2) Par.?
madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / (24.1) Par.?
teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // (24.2) Par.?
kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām / (25.1) Par.?
na sidhyati raso devi pibanti mṛgatṛṣṇikām // (25.2) Par.?
gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / (26.1) Par.?
kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // (26.2) Par.?
na garbhaḥ sampradāyārthe raso garbho vidhīyate / (27.1) Par.?
tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // (27.2) Par.?
yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / (28.1) Par.?
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // (28.2) Par.?
madyamāṃsaratāprajñā mohitāḥ śivamāyayā / (29.1) Par.?
jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // (29.2) Par.?
piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / (30.1) Par.?
khaṇḍajñānena deveśi rañjitaṃ sacarācaram // (30.2) Par.?
svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / (31.1) Par.?
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // (31.2) Par.?
śrīdevyuvāca / (32.1) Par.?
avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / (32.2) Par.?
śrotumicchāmi deveśa vaktumarhasi tattvataḥ // (32.3) Par.?
śrībhairava uvāca / (33.1) Par.?
sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā / (33.2) Par.?
anugrahakaraṃ dhyānaṃ lokānāmupakārakam // (33.3) Par.?
tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / (34.1) Par.?
dvayośca yo raso devi mahāmaithunasambhavaḥ // (34.2) Par.?
svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / (35.1) Par.?
pārado gadito yaśca parārthaṃ sādhakottamaiḥ // (35.2) Par.?
sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / (36.1) Par.?
mama deharaso yasmāt rasastenāyamucyate // (36.2) Par.?
darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / (37.1) Par.?
pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // (37.2) Par.?
kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca / (38.1) Par.?
tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // (38.2) Par.?
candanāgurukarpūrakuṅkumāntargato rasaḥ / (39.1) Par.?
mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // (39.2) Par.?
bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / (40.1) Par.?
tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // (40.2) Par.?
durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / (41.1) Par.?
hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // (41.2) Par.?
smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // (42) Par.?
svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / (43.1) Par.?
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // (43.2) Par.?
adhamaḥ khagavādastu vilavādastu madhyamaḥ / (44.1) Par.?
uttamo mantravādastu rasavādo mahottamaḥ // (44.2) Par.?
mantratantraparijñāne rasayogasya dūṣakāḥ / (45.1) Par.?
prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // (45.2) Par.?
rasavidyā parā vidyā trailokye 'pi sudurlabhā / (46.1) Par.?
bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // (46.2) Par.?
astīti bhāṣate kaścit kaścinnāstīti bhāṣate / (47.1) Par.?
āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // (47.2) Par.?
nāstikenānubhāvena nāsti nāstīti yo vadet / (48.1) Par.?
tasya nāsti priye siddhirjanmakoṭiśatairapi // (48.2) Par.?
brahmajñānena mukto'sau pāpī yo rasanindakaḥ / (49.1) Par.?
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // (49.2) Par.?
śvāno'yaṃ jāyate devi yāvat janmasahasrakam / (50.1) Par.?
trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / (50.2) Par.?
rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // (50.3) Par.?
kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / (51.1) Par.?
gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // (51.2) Par.?
ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / (52.1) Par.?
yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // (52.2) Par.?
rasavīryavipāke ca sūtakastvamṛtopamaḥ / (53.1) Par.?
tena janmajarāvyādhīn harate sūtakaḥ priye // (53.2) Par.?
gurumārādhayet pūrvaṃ viśuddhenāntarātmanā / (54.1) Par.?
sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // (54.2) Par.?
gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / (55.1) Par.?
sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // (55.2) Par.?
yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / (56.1) Par.?
kārayed rasavādaṃ tu tuṣṭena guruṇā priye // (56.2) Par.?
siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / (57.1) Par.?
rasārṇavaṃ mahātantramidaṃ paramadurlabham // (57.2) Par.?
gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / (58.1) Par.?
labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // (58.2) Par.?
anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm / (59.1) Par.?
bhairavīṃ tanum āśritya sādhayed rasabhairavam // (59.2) Par.?
evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / (60.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2) Par.?
Duration=0.23991394042969 secs.