Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
rasopadeśadātā ca kathaṃ syādvada me prabho / (1.2) Par.?
śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ / (2.2) Par.?
kulamārgarato nityaṃ gurupūjārataśca yaḥ // (2.3) Par.?
dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ / (3.1) Par.?
dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // (3.2) Par.?
anekarasaśāstrajño rasamaṇḍapakovidaḥ / (4.1) Par.?
rasadīkṣāvidhānajño yantrauṣadhimahārasān // (4.2) Par.?
rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam / (5.1) Par.?
rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // (5.2) Par.?
varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ / (6.1) Par.?
khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // (6.2) Par.?
deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ / (7.1) Par.?
lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ // (7.2) Par.?
sāmudralakṣaṇopeto gambhīro guruvatsalaḥ / (8.1) Par.?
devāgniyoginīcakrakulapūjārataḥ sadā / (8.2) Par.?
śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // (8.3) Par.?
ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ / (9.1) Par.?
karairadhiṣṭhitā devi yojyās te nidhisādhane // (9.2) Par.?
balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ / (10.1) Par.?
vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane // (10.2) Par.?
nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān / (11.1) Par.?
kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet // (11.2) Par.?
ādau parīkṣayeddevi sādhakān susamāhitān / (12.1) Par.?
brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu // (12.2) Par.?
jitendriyāḥ kleśasahā nityodyamasamanvitāḥ / (13.1) Par.?
śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye // (13.2) Par.?
rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ / (14.1) Par.?
viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ // (14.2) Par.?
duścāriṇī durācārā niṣṭhurā kalahapriyā / (15.1) Par.?
bahvāśinī ca duścittā koṭarākṣī ca nirdayā / (15.2) Par.?
rasanindākarī yā ca tāṃ nārīṃ parivarjayet // (15.3) Par.?
īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam / (16.1) Par.?
na tādṛśī bhavennārī yādṛśī rasabandhakī // (16.2) Par.?
kākiṇī kīkaṇī nārī tathaiva kāñcikācinī / (17.1) Par.?
kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā // (17.2) Par.?
ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā // (18) Par.?
śuklapakṣe ṛtumatī sā nārī kāñcikācinī // (19) Par.?
navayauvanasampannā surūpā cāruhāsinī / (20.1) Par.?
sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā // (20.2) Par.?
priyālāpakarī nityaṃ śivaśāstrakathāpriyā / (21.1) Par.?
padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ // (21.2) Par.?
daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ / (22.1) Par.?
yasyāḥ payodharau devi tuṅgapīnau samāv ubhau // (22.2) Par.?
aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ / (23.1) Par.?
yatpādau māṃsalau snigdhau vartulāvartaromakau // (23.2) Par.?
śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive / (24.1) Par.?
padminī sā tu vijñeyā prasannā mṛgalocanā // (24.2) Par.?
pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā / (25.1) Par.?
ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā // (25.2) Par.?
yasya tuṣṭo mahādevastasya siddho rasāyane / (26.1) Par.?
tayaiva devadeveśi rasakarmāṇi kārayet // (26.2) Par.?
tasya hi nirmalā buddhirniścitā rasasādhane / (27.1) Par.?
tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet // (27.2) Par.?
śrīdevyuvāca / (28.1) Par.?
īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ / (28.2) Par.?
yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate // (28.3) Par.?
lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate / (29.1) Par.?
athavā rūpahīnāyā rūpaṃ kena pravartate // (29.2) Par.?
lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara / (30.1) Par.?
tadetajjāyate yena tamupāyaṃ vada prabho // (30.2) Par.?
śrībhairava uvāca / (31.1) Par.?
śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham / (31.2) Par.?
pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare // (31.3) Par.?
tāsāṃ buddhirbhaveddevi nirmalā rasasādhane / (32.1) Par.?
dāpayettvaritāmantraṃ japettaṃ darpavarjitā // (32.2) Par.?
lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā / (33.1) Par.?
baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm // (33.2) Par.?
mameyaṃ caṇḍikā mātā janma ca tripurāntakāt / (34.1) Par.?
kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā // (34.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā / (35.1) Par.?
sahāyāstādṛśāstasya yādṛśī bhavitavyatā // (35.2) Par.?
śrīdevyuvāca / (36.1) Par.?
devadeva mahādeva samastajñānabhājana / (36.2) Par.?
rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai // (36.3) Par.?
śrībhairava uvāca / (37.1) Par.?
śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te / (37.2) Par.?
rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu // (37.3) Par.?
yatra rājā nayaparo balavān dharmatatparaḥ / (38.1) Par.?
mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ // (38.2) Par.?
tatredaṃ kārayet karma rasabandhaṃ rasāyanam / (39.1) Par.?
janā māheśvarā yatra tatra sthāne tu kārayet // (39.2) Par.?
kārayedvijane sthāne paśuryatra na vidyate / (40.1) Par.?
sugupte suṣame sthāne sarvabādhāvivarjite // (40.2) Par.?
prākāraparikhopete kapāṭārgalarakṣite / (41.1) Par.?
ekānte nirmale hṛdye nānāpuṣpadrumānvite // (41.2) Par.?
haṃsakāraṇḍavākīrṇe cakravākopaśobhite / (42.1) Par.?
divyauṣadhigaṇopete sajale śyāmaśādvale // (42.2) Par.?
kumudotpalakahlārakadalīṣaṇḍamaṇḍite / (43.1) Par.?
citrite bhavanodyāne kārayet parameśvari // (43.2) Par.?
tanmadhye devadeveśi mattavāraṇasaṃyutam / (44.1) Par.?
vātāyanasamopetam ūrdhvanirgāmidhūmakam // (44.2) Par.?
raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā / (45.1) Par.?
pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam // (45.2) Par.?
samālikhitadigdevaṃ samarcitavināyakam / (46.1) Par.?
pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam // (46.2) Par.?
nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam / (47.1) Par.?
atha pakṣe site devi candratārābalānvite // (47.2) Par.?
puṇye tithau muhūrte ca lagne saumyagrahekṣite / (48.1) Par.?
snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ // (48.2) Par.?
madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ / (49.1) Par.?
kapilāgomayālipte hiraṇyakalaśāvṛte // (49.2) Par.?
yavasiddhārthakāstīrṇe gandhamālyopaśobhite / (50.1) Par.?
tatreṣṭikābhiḥ racite karapīṭhe sureśvari // (50.2) Par.?
śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye / (51.1) Par.?
nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // (51.2) Par.?
rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye / (52.1) Par.?
oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ // (52.2) Par.?
tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye / (53.1) Par.?
caturasre tu dikpālān pūjayitvā bahiḥ kramāt // (53.2) Par.?
nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam / (54.1) Par.?
kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // (54.2) Par.?
dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ / (55.1) Par.?
śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // (55.2) Par.?
dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā / (56.1) Par.?
śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset / (56.2) Par.?
umāmuttarabhāge tu vyāpakaṃ ceśagocare // (56.3) Par.?
lepikā kṣepikā caiva kṣārikā rañjikā tathā / (57.1) Par.?
lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // (57.2) Par.?
vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca / (58.1) Par.?
pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // (58.2) Par.?
mākṣiko vimalaḥ śailaścapalo rasakastathā / (59.1) Par.?
sasyako gandhatālau ca pūrvādikramayogataḥ // (59.2) Par.?
aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ / (60.1) Par.?
candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // (60.2) Par.?
svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā / (61.1) Par.?
pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje // (61.2) Par.?
karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam / (62.1) Par.?
mālinī hemaśaktiśca parā śaktirbalā smṛtā / (62.2) Par.?
aparā vajraśaktiśca kāntijñeyaṃ parāparam // (62.3) Par.?
madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam / (63.1) Par.?
śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam // (63.2) Par.?
jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā / (64.1) Par.?
jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram // (64.2) Par.?
jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam / (65.1) Par.?
vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam // (65.2) Par.?
aṣṭādaśabhujaṃ devam īṣatprahasitānanam / (66.1) Par.?
dvātriṃśārṇena manunā pūjayet sakalaṃ śivam // (66.2) Par.?
raseśvarasya mantraṃ ca kathyamānaṃ nibodha me // (67) Par.?
oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ // (68) Par.?
tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām / (69.1) Par.?
uttaptahemarucirāṃ pītavastrāṃ trilocanām // (69.2) Par.?
śvetacāmarayormadhye muktāchattreṇa śobhitām / (70.1) Par.?
aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // (70.2) Par.?
pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām / (71.1) Par.?
rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm // (71.2) Par.?
pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā / (72.1) Par.?
vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari // (72.2) Par.?
mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā / (73.1) Par.?
dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ // (73.2) Par.?
śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ / (74.1) Par.?
ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi // (74.2) Par.?
aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye / (75.1) Par.?
bhūtebhyo yakṣarakṣebhyaḥ piśācebhyaśca yatnataḥ // (75.2) Par.?
aghoramantrasaṃyuktam oṃkārādinamo'ntakam / (76.1) Par.?
sarvakarmākaraṃ devi vighnopadravanāśanam // (76.2) Par.?
yathāśakti japitvā tu vidyāmeva rasāṅkuśīm / (77.1) Par.?
kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam // (77.2) Par.?
tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu / (78.1) Par.?
kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam // (78.2) Par.?
pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam / (79.1) Par.?
tatrāṣṭādaśavidyābhir abhimantrya pṛthak pṛthak // (79.2) Par.?
gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam / (80.1) Par.?
arghyapātraṃ ca sampūjya vardhanyābhyukṣya sādhakam // (80.2) Par.?
śatamaṣṭottaraṃ caivamarghyapātrodakena tu / (81.1) Par.?
abhiṣicya vidhānena kumbhatoyena mantravit // (81.2) Par.?
vidyāmupadiśeddevi pāṭhayedrasasādhakam / (82.1) Par.?
kumārīyoginīyogisādhakāṃśca yathocitaiḥ // (82.2) Par.?
tarpayedannapānaiśca jāgaraṃ tatra kārayet / (83.1) Par.?
evaṃvihitadīkṣastu sādhakaḥ suranāyike // (83.2) Par.?
mahābhūtamayīṃ tatra varṇapañcakasaṃyutām / (84.1) Par.?
pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake // (84.2) Par.?
mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye / (85.1) Par.?
tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ // (85.2) Par.?
praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ / (86.1) Par.?
ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam // (86.2) Par.?
brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām / (87.1) Par.?
pāyasānnaṃ maheśāni sarvabhūtadayātmakam // (87.2) Par.?
saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam / (88.1) Par.?
sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām // (88.2) Par.?
asyā ājñāprasādena jāyate khecaro rasaḥ / (89.1) Par.?
divyauṣadhyaśca tasyaiva sidhyanti suravandite // (89.2) Par.?
anaṅkuśaṃ samāruhya vane mattagajaṃ yathā / (90.1) Par.?
tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati // (90.2) Par.?
vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ / (91.1) Par.?
rasaprayogajātaṃ tu sarvataḥ siddhimicchatā // (91.2) Par.?
atha praśnāvatārāya pūrvoktaṃ rasabhairavam / (92.1) Par.?
samāhitamanā dhyāyet tadālīnaṃ samācaret // (92.2) Par.?
anāhate brahmarandhre manaḥ kṛtvā nirāmaye / (93.1) Par.?
karanyāsaṃ purā kṛtvā aṅganyāsamanantaram / (93.2) Par.?
yathāśakti japenmantraṃ rasendrasya samāhitaḥ // (93.3) Par.?
catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam / (94.1) Par.?
hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet // (94.2) Par.?
sugandhairlepite sthāne pūjayeccandanādibhiḥ // (95) Par.?
karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam / (96.1) Par.?
ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset // (96.2) Par.?
mahākālaṃ mahābalam aghoraṃ vajravīrakam / (97.1) Par.?
nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet // (97.2) Par.?
oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya / (98.1) Par.?
avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi / (98.2) Par.?
iti mālāmantrāḥ / (98.3) Par.?
oṃ mahākālabhairavāya hṛdayāya namaḥ / (98.4) Par.?
oṃ mahābalabhairavāya śirase svāhā / (98.5) Par.?
oṃ aghorabhairavāya śikhāyai vauṣaṭ / (98.6) Par.?
oṃ vajravīrabhairavāya kavacāya huṃ / (98.7) Par.?
oṃ krodhabhairavāya netrāya vauṣaṭ / (98.8) Par.?
oṃ kaṅkālabhairavāya astrāya phaṭ / (98.9) Par.?
sarvatra svāhāntam / (98.10) Par.?
evam aṅganyāsāḥ / (98.11) Par.?
evamaṅgulīnyāsān kuryādādau / (98.12) Par.?
ete ṣaḍaṅge pūjane ca mūlamantrāḥ / (98.13) Par.?
evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet / (98.14) Par.?
pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha // (98.15) Par.?
tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet // (99) Par.?
samānīya kumārīṃ tu kumāraṃ vā suśobhanam / (100.1) Par.?
ekadvitricatuḥpañca yathālābhaṃ samānayet / (100.2) Par.?
gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet // (100.3) Par.?
ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ // (101) Par.?
tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ / (102.1) Par.?
paśyanti devatā dīpe kumārāśca śubhāśubham / (102.2) Par.?
siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ // (102.3) Par.?
praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret // (103) Par.?
yaḥ purā devadeveśi rasendre bhāvitātmavān / (104.1) Par.?
saptajanma mṛto jāto na tyajed rasabhāvanam // (104.2) Par.?
evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ / (105.1) Par.?
maṇḍape pūrvavaddevīmarcayitvā rasāṅkuśīm // (105.2) Par.?
ācāryamapi sampūjya dhūpasrakcandanādibhiḥ / (106.1) Par.?
aghoreṇa baliṃ dattvā tataḥ karma samācaret // (106.2) Par.?
oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare / (107.1) Par.?
dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam // (107.2) Par.?
drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye / (108.1) Par.?
varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam // (108.2) Par.?
āsanaṃ tu gurormadhye niveśya suranāyike / (109.1) Par.?
niyāmanādikaṃ karma krāmaṇāntaṃ varānane / (109.2) Par.?
rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu // (109.3) Par.?
yaḥ purā devadeveśi varṇito rasabhairavaḥ / (110.1) Par.?
sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam // (110.2) Par.?
aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam / (111.1) Par.?
yāvad bhrūmadhyam īśānamardhacandraṃ lalāṭakam // (111.2) Par.?
bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ / (112.1) Par.?
lalāṭaśirasormadhye śaktistatraiva saṃsthitā // (112.2) Par.?
vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet / (113.1) Par.?
unmanā unmanībhāvam unmanāpadamavyayam // (113.2) Par.?
tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam / (114.1) Par.?
śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam // (114.2) Par.?
nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam / (115.1) Par.?
niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam // (115.2) Par.?
niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram / (116.1) Par.?
evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam // (116.2) Par.?
yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ / (117.1) Par.?
vahnimadhye tadā sūto badhyate niścalastathā // (117.2) Par.?
yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati // (118) Par.?
maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ / (119.1) Par.?
arcayed yakṣagandharvān piśācān rākṣasāṃstathā // (119.2) Par.?
kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ / (120.1) Par.?
sambhavanti tathā tattacchāntyai ca vaṭukeśvaram / (120.2) Par.?
arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret // (120.3) Par.?
karmānte ca punar bālam aṣṭāṣṭakam anugraham / (121.1) Par.?
sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // (121.2) Par.?
siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet / (122.1) Par.?
bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase // (122.2) Par.?
pramādādutthito vighno rasabandhe kṛte sati / (123.1) Par.?
rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet // (123.2) Par.?
rasaṃ na darśayeddevi nārīhaste na pātayet / (124.1) Par.?
nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet // (124.2) Par.?
paradravyair na kartavyaṃ paradārānna saṃspṛśet / (125.1) Par.?
parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset // (125.2) Par.?
na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake // (126) Par.?
aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu / (127.1) Par.?
ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ / (127.2) Par.?
rasotsavaṃ prakurvīta yathāvittānusārataḥ // (127.3) Par.?
evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ / (128.1) Par.?
brahmahatyādipāpāni naśyanti vividhāni ca // (128.2) Par.?
anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ / (129.1) Par.?
na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca // (129.2) Par.?
evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi / (130.1) Par.?
paścātkarma vidhātavyamātmanaḥ śubhamicchatām // (130.2) Par.?
anyathā kurute yastu tasya siddhirna jāyate / (131.1) Par.?
apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate // (131.2) Par.?
avajñā rogajātaṃ ca saṃdehaśca pade pade / (132.1) Par.?
ālasyādgurulobhācca parasya kathanena ca / (132.2) Par.?
utpannamapi vijñānaṃ haranti kulakāḥ priye // (132.3) Par.?
dīkṣito rasakarmāṇi mantranyāsavidācaret / (133.1) Par.?
tanmamācakṣva deveśi kimanyacchrotum icchasi // (133.2) Par.?
Duration=0.44167399406433 secs.