Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
yantramūṣāgnimānāni na jñātvā mantravedyapi / (1.2) Par.?
kiṃ karoti mahādeva tāni me vaktumarhasi // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
Ausrstung des Alchemisten
rasoparasalohāni vasanaṃ kāñjikam viḍam / (2.2) Par.?
dhamanīlohayantrāṇi khallapāṣāṇamardakam // (2.3) Par.?
koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / (3.1) Par.?
mṛnmayāni ca yantrāṇi musalolūkhalāni ca // (3.2) Par.?
saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / (4.1) Par.?
pratimānāni ca tulāchedanāni kaṣopalam // (4.2) Par.?
vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / (5.1) Par.?
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (5.2) Par.?
evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // (6) Par.?
dolāyantra
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (7.1) Par.?
mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / (7.2) Par.?
taṃ svedayet talagataṃ dolāyantramiti smṛtam // (7.3) Par.?
Ger¦t fr jāraṇa (1)
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (8.1) Par.?
īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // (8.2) Par.?
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (9.1) Par.?
toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // (9.2) Par.?
Ger¦t fr rasajāraṇa (2)
rasonakarasaṃ bhadre yatnato vastragālitam / (10.1) Par.?
dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // (10.2) Par.?
sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / (11.1) Par.?
saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // (11.2) Par.?
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (12.1) Par.?
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (12.2) Par.?
evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / (13.1) Par.?
taptodake taptacullyāṃ na kuryācchītale kriyām // (13.2) Par.?
na tatra kṣīyate sūto na ca gacchati kutracit / (14.1) Par.?
anena kramayogena kuryādgandhakajāraṇam // (14.2) Par.?
mūṣāyantra (= somānalayantra)
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (15.1) Par.?
mūṣāyantramidaṃ devi jārayedgaganādikam // (15.2) Par.?
garbhayantra
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / (16.1) Par.?
caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // (16.2) Par.?
tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / (17.1) Par.?
lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // (17.2) Par.?
suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / (18.1) Par.?
mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // (18.2) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (19.1) Par.?
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (19.2) Par.?
guptayantra
jāraṇe māraṇe caiva rasarājasya rañjane / (20.1) Par.?
yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // (20.2) Par.?
auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate / (21.1) Par.?
sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // (21.2) Par.?
devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / (22.1) Par.?
tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // (22.2) Par.?
mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / (23.1) Par.?
mantro'ghoro'tra japtavyo japānte pūjayedrasam // (23.2) Par.?
ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // (24) Par.?
gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / (25.1) Par.?
kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / (25.2) Par.?
alābhe kāntalohasya yantraṃ lohena kārayet // (25.3) Par.?
rasakṣaya
vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / (26.1) Par.?
yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // (26.2) Par.?
dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / (27.1) Par.?
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // (27.2) Par.?
haṃsapākayantra
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (28.1) Par.?
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (28.2) Par.?
pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ / (29.1) Par.?
haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // (29.2) Par.?
mṛttikā
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (30.1) Par.?
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (30.2) Par.?
dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / (31.1) Par.?
vakranālakṛtā vāpi śasyate surasundari // (31.2) Par.?
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (32.1) Par.?
ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (32.2) Par.?
vāsakasya ca pattrāṇi valmīkasya mṛdā saha / (33.1) Par.?
peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // (33.2) Par.?
mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // (34) Par.?
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (35.1) Par.?
cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (35.2) Par.?
vajramūṣā
dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (36.1) Par.?
cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (36.2) Par.?
varamūṣā
tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / (37.1) Par.?
kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // (37.2) Par.?
prakāśa-, andhamūṣā
prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // (38) Par.?
prakāśamūṣā deveśi śarāvākārasaṃyutā / (39.1) Par.?
dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // (39.2) Par.?
andhamūṣā
andhamūṣā tu kartavyā gostanākārasaṃnibhā / (40.1) Par.?
pidhānakasamāyuktā kiṃcid unnatamastakā // (40.2) Par.?
pattralepe tathā raṅge dvaṃdvamelāpake tathā / (41.1) Par.?
saiva chidrānvitā mandā gambhīrā sāraṇocitā // (41.2) Par.?
bhasmamūṣā
tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / (42.1) Par.?
bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // (42.2) Par.?
mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / (43.1) Par.?
mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // (43.2) Par.?
mūṣābheda
raktavargeṇa sammiśrā raktavargapariplutā / (44.1) Par.?
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (44.2) Par.?
mūṣābheda
śuklavargeṇa sammiśrā śuklavargapariplutā / (45.1) Par.?
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (45.2) Par.?
mūṣābheda
viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe / (46.1) Par.?
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (46.2) Par.?
varṇapuṭa
viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / (47.1) Par.?
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // (47.2) Par.?
tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / (48.1) Par.?
lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // (48.2) Par.?
F¦rbungen
āvartamāne kanake pītā tāre sitā prabhā / (49.1) Par.?
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (49.2) Par.?
vaṅge jvālā kapotābhā nāge malinadhūmakā / (50.1) Par.?
śaile tu dhūsarā devi āyase kapilaprabhā // (50.2) Par.?
ayaskānte dhūmravarṇā sasyake lohitā bhavet / (51.1) Par.?
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (51.2) Par.?
śuddhaloha
na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / (52.1) Par.?
mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // (52.2) Par.?
metals:: śodhana
pratīvāpaḥ purā yojyo niṣekas tadanantaram / (53.1) Par.?
chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / (53.2) Par.?
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // (53.3) Par.?
vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / (54.1) Par.?
uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // (54.2) Par.?
lohāvarta
śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / (55.1) Par.?
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // (55.2) Par.?
koṣṭhaka (Herd)
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / (56.1) Par.?
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (56.2) Par.?
vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / (57.1) Par.?
paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / (57.2) Par.?
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (57.3) Par.?
vaṅkanāla
pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / (58.1) Par.?
bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // (58.2) Par.?
mardaka/khalva
mṛnmaye lohapātre vā ayaskāntamaye 'thavā / (59.1) Par.?
pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // (59.2) Par.?
sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / (60.1) Par.?
sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // (60.2) Par.?
aghorāstrābhidhānena mahāpāśupatena vā / (61.1) Par.?
mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // (61.2) Par.?
indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / (62.1) Par.?
dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // (62.2) Par.?
rasaṃ viśodhayettena vinyaset divase śubhe / (63.1) Par.?
khallopari nyasitvā ca śivamūrtimanusmaret // (63.2) Par.?
devatānugrahaṃ prāpya yantramūṣāgnimānavit / (64.1) Par.?
deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // (64.2) Par.?
yantramūṣāgnimānāni varṇitāni sureśvari / (65.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (65.2) Par.?
Duration=0.23771905899048 secs.