Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / (1.2) Par.?
yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
niyāmakauṣadhyaḥ
sarpākṣī vahnikarkoṭī kañcukī jalabindujā / (2.2) Par.?
śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // (2.3) Par.?
maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / (3.1) Par.?
anantā kākajaṅghā ca kākamācī kapotikā // (3.2) Par.?
viṣṇukrāntā sahacarā sahādevī mahābalā / (4.1) Par.?
balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // (4.2) Par.?
pāṭhā cāmalakī nīlī jvālinī padmacāriṇī / (5.1) Par.?
phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // (5.2) Par.?
ākhuparṇī triparṇī ca dviparṇī caikaparṇikā / (6.1) Par.?
tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // (6.2) Par.?
kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā / (7.1) Par.?
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / (7.2) Par.?
dolāsvedaḥ prakartavyo mūlenānena suvrate // (7.3) Par.?
rasanirjīvakārakauṣadhyaḥ
caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā / (8.1) Par.?
śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // (8.2) Par.?
raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / (9.1) Par.?
śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // (9.2) Par.?
ekavīrā narakasā rudantī brahmacāriṇī / (10.1) Par.?
uccaṭā māninīkandā kumārī raktacitrakaḥ // (10.2) Par.?
lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā / (11.1) Par.?
himāvatī somalatā modā vyāghranakhī śamī // (11.2) Par.?
kāñcanī vanarājī ca kākamācī ca keśinī / (12.1) Par.?
ajamārī koṭarākṣī hanūmatyaṅganāyikā // (12.2) Par.?
narajīvā hemapuṣpī kākamuṇḍī ca kālikā / (13.1) Par.?
toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā / (13.2) Par.?
tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // (13.3) Par.?
rasamārakauṣadhyaḥ
kaṭutumbī ca gosandhī devadālīndravāruṇī / (14.1) Par.?
vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // (14.2) Par.?
kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam / (15.1) Par.?
dantinī yavaciñcā ca karkoṭī kāravallikā // (15.2) Par.?
gojihvā kākajaṅghā ca mahākālī ca śambarī / (16.1) Par.?
śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / (16.2) Par.?
ekaikamoṣadhībījaṃ mārayed rasabhairavam // (16.3) Par.?
rasabandhakauṣadhyaḥ
raktasnuhī somalatā rudantī raktacitrakaḥ / (17.1) Par.?
śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // (17.2) Par.?
triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / (18.1) Par.?
devadālī śaṅkhapuṣpī kākamācī hanūmatī // (18.2) Par.?
nīlajyotis tṛṇajyotirutkaṭā hemavallarī / (19.1) Par.?
tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // (19.2) Par.?
nāgajihvā nāgakarṇī vīrā vartulaparṇikā / (20.1) Par.?
arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī / (20.2) Par.?
indurī devadeveśi rasabandhakarāḥ priye // (20.3) Par.?
tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / (21.1) Par.?
mriyate badhyate caiva rasaḥ svedanamardanāt // (21.2) Par.?
drāvikāḥ
sūryāvartaśca kadalī vandhyā kośātakī tathā / (22.1) Par.?
vajrakandodakakaṇā kākamācī ca śigrukaḥ // (22.2) Par.?
devadālī ca deveśi drāvikāḥ parikīrtitāḥ / (23.1) Par.?
doṣān haranti yogena dhātūnāṃ pāradasya ca // (23.2) Par.?
krāmikāḥ
kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ / (24.1) Par.?
varāhakarṇī saṭirī haṃsadāvī śatāvarī // (24.2) Par.?
tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / (25.1) Par.?
arjunī kṣīranālī ca kāravello 'rkapattrikā / (25.2) Par.?
vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // (25.3) Par.?
rasāyanayogyāḥ
brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ / (26.1) Par.?
ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // (26.2) Par.?
aṣṭamūlikāḥ
bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī / (27.1) Par.?
hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / (27.2) Par.?
ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // (27.3) Par.?
pañcaratna
mantrasiddhāsanā devī tathā kaṅkālakhecarī / (28.1) Par.?
indirā ca kṣamāpālī pañcamī tu niśācarī / (28.2) Par.?
pañcaratnamidaṃ devi rasaśodhanajāraṇe // (28.3) Par.?
rasasya bandhane śastamekaikaṃ suravandite / (29.1) Par.?
rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / (29.2) Par.?
dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // (29.3) Par.?
trikṣāra
trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / (30.1) Par.?
vṛkṣakṣāra
tilāpāmārgakadalī palāśaśigrumocikāḥ / (30.2) Par.?
mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // (30.3) Par.?
amlagaṇa
amlavetasajambīraluṅgāmlacaṇakāmlakam / (31.1) Par.?
nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // (31.2) Par.?
pañcalavaṇa
sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / (32.1) Par.?
sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // (32.2) Par.?
mahāviṣa
saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca / (33.1) Par.?
śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // (33.2) Par.?
upaviṣa
snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / (34.1) Par.?
pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / (34.2) Par.?
tailāni
kusumbhakaṅguṇīnaktātilasarṣapajāni tu // (34.3) Par.?
mūtrāṇi
hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // (35) Par.?
pittāni
pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // (36) Par.?
vasāḥ
vasā pañcavidhā matsyameṣāhinarabarhijā // (37) Par.?
viṣṭhā
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // (38) Par.?
raktavarga
mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā / (39.1) Par.?
raktavargastu deveśi pītavargamataḥ śṛṇu / (39.2) Par.?
pītavarga
kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // (39.3) Par.?
śuklavarga
śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // (40) Par.?
drāvaṇapañcaka
guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // (41) Par.?
śodhanatritaya
kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // (42) Par.?
sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / (43.1) Par.?
viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // (43.2) Par.?
ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / (44.1) Par.?
kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // (44.2) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (45.1) Par.?
Duration=0.25751209259033 secs.