Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / (1.2) Par.?
rasakarmaṇi yogyatve saṃskāras tasya kathyatām // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
abhra: Entstehung
kadācidgirijā devī haraṃ dṛṣṭvā manoharam / (2.2) Par.?
mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / (2.3) Par.?
abhra: Unterarten
pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // (2.4) Par.?
abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // (3) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / (4.1) Par.?
pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // (4.2) Par.?
dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / (5.1) Par.?
agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // (5.2) Par.?
agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // (6) Par.?
kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / (7.1) Par.?
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // (7.2) Par.?
rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / (8.1) Par.?
anekavarṇabhedena taccaturvidhamabhrakam // (8.2) Par.?
abhra:: subtypes:: colour
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (9.1) Par.?
tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // (9.2) Par.?
abhra:: śodhana
ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / (10.1) Par.?
agastyapuṣpatoyena kumudānāṃ rasena ca // (10.2) Par.?
kapitindukajambīrameghanādapunarnavaiḥ / (11.1) Par.?
yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // (11.2) Par.?
vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ / (12.1) Par.?
meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // (12.2) Par.?
vajravallīkṣīrakandamaricaiḥ sumukhena ca / (13.1) Par.?
tridinaṃ svedayed devi jāyate doṣavarjitam // (13.2) Par.?
abhra:: sattvapātana
dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat / (14.1) Par.?
triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // (14.2) Par.?
tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / (15.1) Par.?
godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // (15.2) Par.?
dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / (16.1) Par.?
patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // (16.2) Par.?
abhra:: drāvaṇa
svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / (17.1) Par.?
mṛtaṃ tu pañcaniculapuṭair bahulapītakam // (17.2) Par.?
piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / (18.1) Par.?
umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / (18.2) Par.?
aumadaṇḍavimardena gaganaṃ dravati sphuṭam // (18.3) Par.?
abhra:: drāvaṇa
agnijāraṃ nave kumbhe sthāpayitvā dharottaram / (19.1) Par.?
gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // (19.2) Par.?
abhradrāvaṇa (3)
śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / (20.1) Par.?
drāvayedgaganaṃ devi lohāni sakalāni ca // (20.2) Par.?
abhradrāvaṇa (4)
dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / (21.1) Par.?
sthitaṃ taddravatāṃ yāti nirleparasasannibham // (21.2) Par.?
abhradrāvaṇa (5)
agastyapuṣpatoyena piṣṭvā sūraṇakandake / (22.1) Par.?
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // (22.2) Par.?
abhradrāvaṇa (6)
chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā / (23.1) Par.?
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // (23.2) Par.?
abhradrāvaṇa (7)
kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / (24.1) Par.?
snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // (24.2) Par.?
abhradrāvaṇa (8)
apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / (25.1) Par.?
sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // (25.2) Par.?
abhra:: drāvaṇa
ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / (26.1) Par.?
śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // (26.2) Par.?
mārjārapādīsvarasaphalamūlāmlamarditam / (27.1) Par.?
mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / (27.2) Par.?
taddravet pakṣamātreṇa śilāsaindhavayojitam // (27.3) Par.?
abhradrāvaṇa (10)
ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / (28.1) Par.?
dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // (28.2) Par.?
sauvarcalayuto megho vajravallīrasaplutaḥ / (29.1) Par.?
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // (29.2) Par.?
abhradrāvaṇa (11)
vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / (30.1) Par.?
bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // (30.2) Par.?
abhradrāvaṇa (12)
vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (31.1) Par.?
śarāvasaṃpuṭe paktvā dravet salilasannibham // (31.2) Par.?
abhradrāvaṇa (13)
gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / (32.1) Par.?
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // (32.2) Par.?
abhradrāvaṇa (14)
kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / (33.1) Par.?
saptāhamātape taptam āmle kṣiptvā dinatrayam // (33.2) Par.?
kṣārāṣtaka
vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / (34.1) Par.?
sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // (34.2) Par.?
abhradrāvaṇa (15)
kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā / (35.1) Par.?
bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet // (35.2) Par.?
kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / (36.1) Par.?
dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // (36.2) Par.?
abhradrāvaṇa (16)
athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / (37.1) Par.?
bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // (37.2) Par.?
grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / (38.1) Par.?
lepayettena kalkena kāṃsyapātre nidhāpayet / (38.2) Par.?
sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // (38.3) Par.?
abhradrāvaṇa (17)
kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / (39.1) Par.?
abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // (39.2) Par.?
kāntabhedāḥ
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (40.1) Par.?
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (40.2) Par.?
ekadvitricatuḥpañcasarvatomukhameva tat / (41.1) Par.?
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // (41.2) Par.?
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (42) Par.?
sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (43.1) Par.?
raktavarṇaṃ mahābhāge rasabandhe praśasyate // (43.2) Par.?
bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / (44.1) Par.?
uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // (44.2) Par.?
bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / (45.1) Par.?
cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // (45.2) Par.?
yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / (46.1) Par.?
tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // (46.2) Par.?
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (47.1) Par.?
catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // (47.2) Par.?
Einsatzgebiete
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (48.1) Par.?
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (48.2) Par.?
zur "Zgelung" von Quecksilber
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / (49.1) Par.?
Gewinnung von kānta
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // (49.2) Par.?
Reinigung von kānta, das an der Oberfl¦che gefunden wurde
mārutātapavikṣiptaṃ varjayet surasundari / (50.1) Par.?
bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // (50.2) Par.?
chāgaraktapraliptena vāsasā pariveṣṭayet / (51.1) Par.?
chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // (51.2) Par.?
uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // (52) Par.?
Verehrung: Vorbereitung auf Einsatz
raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ / (53.1) Par.?
pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // (53.2) Par.?
Transformation von schlechteren zu besseren Arten
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / (54.1) Par.?
anena kramayogena drāvakaṃ bhavati priye // (54.2) Par.?
+ Hg
sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / (55.1) Par.?
jīvadehe praveśe ca dehasaukhyabalapradam // (55.2) Par.?
kāntalohaṃ vinā sūto dehe na krāmati kvacit / (56.1) Par.?
vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // (56.2) Par.?
na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / (57.1) Par.?
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // (57.2) Par.?
kāntaloha:: drāvaṇa
yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / (58.1) Par.?
maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / (58.2) Par.?
kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // (58.3) Par.?
kāntaloha:: śodhana
triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / (59.1) Par.?
tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // (59.2) Par.?
jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / (60.1) Par.?
saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // (60.2) Par.?
kāntadrutipāta
sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / (61.1) Par.?
phalatrayakaṣāyena khalle tu parimardayet // (61.2) Par.?
trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca / (62.1) Par.?
mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // (62.2) Par.?
śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ / (63.1) Par.?
yantrahaste susambadhya khoṭakaṃ ca śilātale // (63.2) Par.?
tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / (64.1) Par.?
abhrakakramayogena drutipātaṃ ca sādhayet // (64.2) Par.?
vajrotpatti
surāsurairmathyamāne kṣīrode mandarādriṇā / (65.1) Par.?
pītaṃ tadamṛtaṃ devairamaratvam upāgatam // (65.2) Par.?
pibatāṃ bindavo devi patitā bhūmimaṇḍale / (66.1) Par.?
śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // (66.2) Par.?
bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / (67.1) Par.?
Unterarten: Kasten
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // (67.2) Par.?
śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / (68.1) Par.?
Unterarten: Geschlechter
puruṣāśca striyaścaiva napuṃsakam anukramāt // (68.2) Par.?
vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / (69.1) Par.?
puruṣāste niboddhavyā rekhābinduvivarjitāḥ // (69.2) Par.?
rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / (70.1) Par.?
trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // (70.2) Par.?
sattvavanto balopetā lohe krāmaṇaśīlinaḥ / (71.1) Par.?
rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // (71.2) Par.?
śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / (72.1) Par.?
napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // (72.2) Par.?
nach Kasten
kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / (73.1) Par.?
uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // (73.2) Par.?
sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / (74.1) Par.?
āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / (74.2) Par.?
vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // (74.3) Par.?
rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / (75.1) Par.?
kṣatriyo mṛtyunāśārtho valīpalitarogahā // (75.2) Par.?
dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / (76.1) Par.?
vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // (76.2) Par.?
nach Geschlechtern
klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // (77) Par.?
yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / (78.1) Par.?
yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / (78.2) Par.?
yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // (78.3) Par.?
vajraśodhana
śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / (79.1) Par.?
ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // (79.2) Par.?
meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu / (80.1) Par.?
śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // (80.2) Par.?
vajramāraṇa (1)
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / (81.1) Par.?
snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // (81.2) Par.?
vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / (82.1) Par.?
tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // (82.2) Par.?
kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet / (83.1) Par.?
taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // (83.2) Par.?
eṣa kāpāliko yogo vajramāraṇa uttamaḥ // (84) Par.?
vajramāraṇa (2)
mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / (85.1) Par.?
vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // (85.2) Par.?
lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / (86.1) Par.?
mriyante hīrakāstatra dvandve samyaṅmilanti ca // (86.2) Par.?
vajramāraṇa (3)
gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / (87.1) Par.?
śaśakasya ca dantāṃśca vetasāmlena peṣayet // (87.2) Par.?
anena siddhakalkena mūṣālepaṃ tu kārayet / (88.1) Par.?
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (88.2) Par.?
tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // (89) Par.?
vajramāraṇa (4)
tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / (90.1) Par.?
ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / (90.2) Par.?
mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (90.3) Par.?
vajramāraṇa (5)
śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / (91.1) Par.?
peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // (91.2) Par.?
peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā / (92.1) Par.?
āraktarākāmūlaṃ vā strīstanyena tu peṣitam // (92.2) Par.?
peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / (93.1) Par.?
tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // (93.2) Par.?
vajramāraṇa (6)
mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / (94.1) Par.?
kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // (94.2) Par.?
tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / (95.1) Par.?
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (95.2) Par.?
vajramāraṇa (7)
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (96.1) Par.?
peṣayed gandhatailena mriyate vajram īśvari // (96.2) Par.?
vajramāraṇa (8)
kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / (97.1) Par.?
apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // (97.2) Par.?
vajra:: māraṇa
amṛtākandatimirabījatvakkṣīraveṣṭitam / (98.1) Par.?
meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // (98.2) Par.?
vajramāraṇa (9)
peṭārī haṃsapādī ca vajravallī ca sūraṇam / (99.1) Par.?
aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // (99.2) Par.?
anena siddhakalkena veṣṭitaṃ bṛhatīphale / (100.1) Par.?
kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // (100.2) Par.?
vajramāraṇa (10)
śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / (101.1) Par.?
veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // (101.2) Par.?
brāhmaṇavajramāraṇa
aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / (102.1) Par.?
snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // (102.2) Par.?
kṣatriyavajramāraṇa
karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / (103.1) Par.?
udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // (103.2) Par.?
vaiśyavajramāraṇa
bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / (104.1) Par.?
kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // (104.2) Par.?
śūdravajramāraṇa
kaṇḍūlasūraṇenaiva śilayā laśunena ca / (105.1) Par.?
nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // (105.2) Par.?
Entfernen von phalakas
sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / (106.1) Par.?
susvinnā iva jāyante mṛdutvamupajāyate // (106.2) Par.?
vajramāraṇa (11)
piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / (107.1) Par.?
anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // (107.2) Par.?
?? (1)
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (108.1) Par.?
dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // (108.2) Par.?
?? (2)
eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / (109.1) Par.?
ekamāse gate devi guṇapattrasamaṃ bhavet // (109.2) Par.?
vajra:: mṛdūkaraṇa
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (110.1) Par.?
kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // (110.2) Par.?
ekatra peṣayettattu kāntagolakaveṣṭitam / (111.1) Par.?
bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // (111.2) Par.?
yāmadvayena tadvajraṃ jāyate mṛdu niścitam / (112.1) Par.?
tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // (112.2) Par.?
vajrakhoṭakaraṇa
jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / (113.1) Par.?
kvāthayet kodravakvāthe krameṇānena tu tryaham / (113.2) Par.?
tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // (113.3) Par.?
vajramṛdūkaraṇa
nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / (114.1) Par.?
jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // (114.2) Par.?
vajrabhasmīkaraṇa
mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / (115.1) Par.?
puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // (115.2) Par.?
sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / (116.1) Par.?
sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // (116.2) Par.?
vajradravīkaraṇa (1)
asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / (117.1) Par.?
jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // (117.2) Par.?
vajradravīkaraṇa (2)
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlavetasam / (118.1) Par.?
kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // (118.2) Par.?
etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / (119.1) Par.?
dolāyāṃ svedayeddevi jāyate rasavad yathā // (119.2) Par.?
vajra:: drāvaṇa (?)
athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / (120.1) Par.?
mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / (120.2) Par.?
vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // (120.3) Par.?
vajradravīkaraṇa (4)
lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / (121.1) Par.?
vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // (121.2) Par.?
muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / (122.1) Par.?
jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / (122.2) Par.?
puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // (122.3) Par.?
vaikrānta
śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // (123) Par.?
daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / (124.1) Par.?
durgā bhagavatī devī taṃ śūlena vyamardayat // (124.2) Par.?
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (125.1) Par.?
tatra tatra tu vaikrānto vajrākāro mahārasaḥ // (125.2) Par.?
vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / (126.1) Par.?
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (126.2) Par.?
Unterarten
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (127.1) Par.?
mayūravālasadṛśaś cānyo marakataprabhaḥ // (127.2) Par.?
dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / (128.1) Par.?
sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / (128.2) Par.?
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (128.3) Par.?
yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / (129.1) Par.?
vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // (129.2) Par.?
vaikrāntaśodhana
vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / (130.1) Par.?
vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // (130.2) Par.?
aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / (131.1) Par.?
chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam // (131.2) Par.?
vaikrānta:: sattvapātana
athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / (132.1) Par.?
kulatthakodravakvāthe svedayet sapta vāsarān // (132.2) Par.?
vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet / (133.1) Par.?
ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / (133.2) Par.?
andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // (133.3) Par.?
vaikrānta:: sattvapātana
mokṣamoraṭapālāśakṣāragomūtrabhāvitam / (134.1) Par.?
vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // (134.2) Par.?
vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / (135.1) Par.?
piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // (135.2) Par.?
vaikrāntasattvapātana (3)
vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā / (136.1) Par.?
māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / (136.2) Par.?
śodhayitvā dhamet sattvam indragopasamaṃ patet // (136.3) Par.?
vaikrāntadravīkaraṇa
ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram / (137.1) Par.?
svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // (137.2) Par.?
suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / (138.1) Par.?
anena svedavidhinā dravanti salilaṃ yathā // (138.2) Par.?
ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / (139.1) Par.?
tanmamācakṣva deveśi kimanyacchrotum icchasi // (139.2) Par.?
iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // (140) Par.?
Duration=0.85890603065491 secs.