Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
saha lakṣaṇasaṃskārair ājñāpaya mahārasān / (1.2) Par.?
anyacca tādṛśaṃ deva rasavidyopakārakam // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
mākṣiko vimalaḥ śailaś capalo rasakastathā / (2.2) Par.?
sasyako daradaścaiva srotoñjanam athāṣṭakam / (2.3) Par.?
aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // (2.4) Par.?
mākṣika
kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ / (3.1) Par.?
tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // (3.2) Par.?
ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / (4.1) Par.?
te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // (4.2) Par.?
mākṣiko dvividhastatra pītaśuklavibhāgataḥ / (5.1) Par.?
vimalastrividho devi śuklaḥ pītaśca lohitaḥ // (5.2) Par.?
mākṣika:: śodhana
tailāranālatakreṣu gomūtre kadalīrase / (6.1) Par.?
kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / (6.2) Par.?
muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // (6.3) Par.?
kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / (7.1) Par.?
puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // (7.2) Par.?
mākṣikasattvapātana (1)
mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / (8.1) Par.?
sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // (8.2) Par.?
mākṣika:: sattva:: pātana
kadalīkandatulasīnāraṅgāmlapariplutam / (9.1) Par.?
saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / (9.2) Par.?
strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // (9.3) Par.?
mākṣika:: sattva:: pātana
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (10.1) Par.?
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (10.2) Par.?
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // (10.3) Par.?
mākṣika:: sattva:: pātana
devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / (11.1) Par.?
prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // (11.2) Par.?
mākṣika:: śodhana
kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / (12.1) Par.?
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // (12.2) Par.?
mākṣika:: sattva:: pātana
gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / (13.1) Par.?
mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / (13.2) Par.?
abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // (13.3) Par.?
mākṣikanāmaguṇāḥ
tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam / (14.1) Par.?
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (14.2) Par.?
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (14.3) Par.?
jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / (15.1) Par.?
naśyanti yojanaśate kas tasmāllohavedhakaraḥ // (15.2) Par.?
vimala:: sattva:: pātana
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / (16.1) Par.?
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (16.2) Par.?
mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / (17.1) Par.?
sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // (17.2) Par.?
śilājatu
patito 'patitaśceti dvividhaḥ śaila īśvari / (18.1) Par.?
granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // (18.2) Par.?
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (19.1) Par.?
niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // (19.2) Par.?
śilājatu:: synonyms
śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / (20.1) Par.?
jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // (20.2) Par.?
śilājatuśodhana
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / (21.1) Par.?
athavā goghṛtenāpi triphaladvyārdrakadravaiḥ / (21.2) Par.?
lohapātre vinikṣipya śodhayettattu yatnataḥ // (21.3) Par.?
śilājatusattvapātana
śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (22.1) Par.?
piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // (22.2) Par.?
capala
gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / (23.1) Par.?
haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // (23.2) Par.?
śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / (24.1) Par.?
vaṅgavaddravate vahnau capalas tena kīrtitaḥ // (24.2) Par.?
vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / (25.1) Par.?
vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // (25.2) Par.?
??
sārayet puṭapākena capalaṃ girimastake / (26.1) Par.?
dehabandhaṃ karotyeva viśeṣād rasabandhanam // (26.2) Par.?
capalaścapalāvedhaṃ karoti ghanavaccalaḥ / (27.1) Par.?
capalaguṇāḥ
capalo lekhanaḥ snigdho dehalohakaro mataḥ // (27.2) Par.?
rasaka
mṛttikāguḍapāṣāṇabhedato rasakastridhā // (28) Par.?
pītastu mṛttikākāro mṛttikārasako varaḥ / (29.1) Par.?
guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // (29.2) Par.?
rasakaśodhana
kaṭukālābuniryāsenāloḍya rasakaṃ pacet / (30.1) Par.?
śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // (30.2) Par.?
rasakarañjana
kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / (31.1) Par.?
krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // (31.2) Par.?
kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // (32) Par.?
rasakasattvapātana
rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / (33.1) Par.?
mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // (33.2) Par.?
puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // (34) Par.?
kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / (35.1) Par.?
ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // (35.2) Par.?
mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / (36.1) Par.?
sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // (36.2) Par.?
rasakanāmāni
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / (37.1) Par.?
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // (37.2) Par.?
rasakaguṇāḥ
rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / (38.1) Par.?
tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // (38.2) Par.?
sasyaka
kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / (39.1) Par.?
sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / (39.2) Par.?
svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // (39.3) Par.?
sasyaka:: sattvapātana
ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / (40.1) Par.?
śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // (40.2) Par.?
tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / (41.1) Par.?
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (41.2) Par.?
madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / (42.1) Par.?
indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // (42.2) Par.?
tuttha:: production of mayūratuttha
ekadhā sasyakas tasmāt dhmāto nipatito bhavet / (43.1) Par.?
kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // (43.2) Par.?
sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / (44.1) Par.?
rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // (44.2) Par.?
tuttha:: śodhana
sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // (45) Par.?
darada
daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / (46.1) Par.?
haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // (46.2) Par.?
cūrṇapāradabhedena dvividho daradaḥ punaḥ // (47) Par.?
cinnabar:: sattva:: pātana
gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / (48.1) Par.?
ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // (48.2) Par.?
daradaṃ pātanāyantre pātayet salilāśaye / (49.1) Par.?
sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // (49.2) Par.?
cinnabar:: synonyms
laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam / (50.1) Par.?
maṇirāgajamasyaiva nāma carmāragandhikam // (50.2) Par.?
daradaguṇāḥ
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (51.1) Par.?
lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // (51.2) Par.?
daradasvarṇanirmāṇa
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (52.1) Par.?
sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (52.2) Par.?
srotoñjana
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (53.1) Par.?
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // (53.2) Par.?
Vorbereitung fr rasabandhana
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (54.1) Par.?
bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // (54.2) Par.?
uparasāḥ
evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // (55) Par.?
gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / (56.1) Par.?
rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // (56.2) Par.?
gandhotpatti
śvetadvīpe purā devi sarvaratnavibhūṣite / (57.1) Par.?
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (57.2) Par.?
vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / (58.1) Par.?
siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // (58.2) Par.?
devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / (59.1) Par.?
gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // (59.2) Par.?
evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / (60.1) Par.?
tadrajo'tīva suśroṇi sugandhi sumanoharam // (60.2) Par.?
rajasaścātibāhulyāt vāsaste raktatāṃ yayau / (61.1) Par.?
tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // (61.2) Par.?
vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / (62.1) Par.?
ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // (62.2) Par.?
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (63.1) Par.?
kṣīrābdhimathane caitadamṛtena sahotthitam / (63.2) Par.?
nijagandhena tān sarvān harṣayaddevadānavān // (63.3) Par.?
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (64) Par.?
rasasya bandhanārthāya jāraṇāya bhavatvayam / (65.1) Par.?
ye guṇāḥ pārade proktāste caivātra bhavantviti // (65.2) Par.?
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (66.1) Par.?
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (66.2) Par.?
gandhabhedāḥ
sa cāpi trividho devi śukacañcunibho varaḥ / (67.1) Par.?
madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (67.2) Par.?
gandhakaśodhana (1)
karañjairaṇḍatailena drāvayitvājadugdhake / (68.1) Par.?
siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // (68.2) Par.?
jvālinībījacūrṇena matsyapittaiśca bhāvayet / (69.1) Par.?
gandhakaśodhana (2)
bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // (69.2) Par.?
tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / (70.1) Par.?
āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // (70.2) Par.?
kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // (71) Par.?
sulfur:: śodhana
gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / (72.1) Par.?
gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // (72.2) Par.?
rase ca bhṛṅgarājasya nimbukasya rase tathā / (73.1) Par.?
śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // (73.2) Par.?
orpiment:: subtypes
tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / (74.1) Par.?
tālakaśodhana (?)
kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // (74.2) Par.?
orpiment:: drāvaṇa
snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / (75.1) Par.?
tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ / (75.2) Par.?
ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // (75.3) Par.?
tālakasattvapātana
vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / (76.1) Par.?
dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // (76.2) Par.?
dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / (77.1) Par.?
dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // (77.2) Par.?
manaḥśilā:: śodhana
raktā śilā tu gomāṃse luṅgāmlena vipācitā / (78.1) Par.?
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (78.2) Par.?
saurāṣṭrī
sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // (79) Par.?
saurāṣṭrī:: sattva:: pātana
gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / (80.1) Par.?
dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // (80.2) Par.?
kāsīsa
kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // (81) Par.?
kāsīsaśodhana (?)
kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca / (82.1) Par.?
rājakośātakītoyaiḥ pittaiśca paribhāvayet // (82.2) Par.?
gairika
gairikaṃ trividhaṃ raktahemakevalabhedataḥ / (83.1) Par.?
gairikaśodhana
raktavargarasakvāthapittaistadbhāvayet pṛthak // (83.2) Par.?
gairikasattvapātana
anena kramayogena gairikaṃ vimalaṃ dhamet / (84.1) Par.?
kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (84.2) Par.?
rājāvarta
rājāvarto dvidhā devi gulikācūrṇabhedataḥ // (85.1) Par.?
rājāvarta:: sattvapātana
taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / (86.1) Par.?
vipacedāyase pātre goghṛtena vimiśritam // (86.2) Par.?
taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / (87.1) Par.?
saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / (87.2) Par.?
dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // (87.3) Par.?
kaṅkuṣṭha
kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // (88) Par.?
mahārasoparasaśodhana
sūryāvartodakakaṇāvahniśigruśiphārasaiḥ / (89.1) Par.?
kadalīkandasāreṇa vandhyākośātakīrasaiḥ // (89.2) Par.?
kākamācīdevadālīvajrakandarasaistathā / (90.1) Par.?
ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / (90.2) Par.?
mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // (90.3) Par.?
mahārasasattvapātana
lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / (91.1) Par.?
śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // (91.2) Par.?
sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / (92.1) Par.?
pārāvatamalakṣudramatsyadrāvakapañcakam // (92.2) Par.?
tilasarṣapagodhūmamāṣaniṣpāvacikkasam / (93.1) Par.?
chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // (93.2) Par.?
anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā / (94.1) Par.?
mahārasā moditāstu pañcagavyena bhāvitāḥ // (94.2) Par.?
koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / (95.1) Par.?
evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // (95.2) Par.?
evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // (96) Par.?
lohabhedāḥ
suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / (97.1) Par.?
lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // (97.2) Par.?
tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / (98.1) Par.?
sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // (98.2) Par.?
heman
rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / (99.1) Par.?
trividhaṃ jāyate hema caturthaṃ nopalabhyate // (99.2) Par.?
raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / (100.1) Par.?
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // (100.2) Par.?
sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / (101.1) Par.?
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // (101.2) Par.?
svarṇaśodhana
mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / (102.1) Par.?
sabhasmalavaṇā hema śodhayet puṭapākataḥ // (102.2) Par.?
rajata
śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / (103.1) Par.?
silver:: phys. properties
guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // (103.2) Par.?
rajataśodhana
nāgena kṣārarājena drāvitaṃ śuddhimicchati / (104.1) Par.?
tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // (104.2) Par.?
tāmra
tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / (105.1) Par.?
ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // (105.2) Par.?
tāmra??
snuhyarkakṣīralavaṇakṣārāmlaparilepitam / (106.1) Par.?
tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // (106.2) Par.?
tīkṣṇa
rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam / (107.1) Par.?
iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // (107.2) Par.?
nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / (108.1) Par.?
tīkṣṇa??
guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // (108.2) Par.?
gopālakī gorasonāṃ tumbururlohanighnakaḥ / (109.1) Par.?
eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // (109.2) Par.?
trapu
trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / (110.1) Par.?
śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // (110.2) Par.?
nāga
nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // (111) Par.?
vaṅganāgaśodhana (1)
mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / (112.1) Par.?
vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // (112.2) Par.?
vaṅganāgaśodhana (2)
gaurīphalāni kṣurako rajanītumburūṇi ca / (113.1) Par.?
kuberākṣasya bījāni mallikāyāśca sundari // (113.2) Par.?
palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / (114.1) Par.?
saptadhā parivāpena śodhayanti bhujaṃgamam // (114.2) Par.?
snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // (115) Par.?
sarvalohaśodhana
snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / (116.1) Par.?
guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // (116.2) Par.?
naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ / (117.1) Par.?
piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / (117.2) Par.?
niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // (117.3) Par.?
Vorbereitung von Gold fr sattvadrāvaṇa
devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / (118.1) Par.?
drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // (118.2) Par.?
akhilāni ca sattvāni drāvayet tatprabhāvataḥ // (119) Par.?
gold:: drāvaṇa
samāṃśaṃ suragopasya suradālyāśca yadrajaḥ / (120.1) Par.?
āvāpāt kurute devi kanakaṃ jalasaṃnibham // (120.2) Par.?
svarṇadrāvaṇa (2)
maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / (121.1) Par.?
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (121.2) Par.?
tīkṣṇadrāvaṇa (1)
triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / (122.1) Par.?
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (122.2) Par.?
tīkṣṇadrāvaṇa (2)
triḥsaptakṛtvo niculabhasmanā bhāvitena tu / (123.1) Par.?
ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // (123.2) Par.?
tīkṣṇadrāvaṇa (3)
pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / (124.1) Par.?
punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // (124.2) Par.?
śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / (125.1) Par.?
tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // (125.2) Par.?
tīkṣṇadrāvaṇa (4)
tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / (126.1) Par.?
kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // (126.2) Par.?
śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā / (127.1) Par.?
mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // (127.2) Par.?
bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / (128.1) Par.?
tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // (128.2) Par.?
dhamed drutaṃ bhavellohametaireva niṣecayet / (129.1) Par.?
tīkṣṇadrāvaṇa (5)
aṅkolasya tu mūlāni kāñjikena prapeṣayet / (129.2) Par.?
lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // (129.3) Par.?
punarlepaṃ tato dadyāt paricchinnārasena tu / (130.1) Par.?
matsyapittena deveśi vahnisthaṃ dhārayet priye // (130.2) Par.?
punarlepaṃ prakurvīta lāṅgalīkandasambhavam / (131.1) Par.?
tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // (131.2) Par.?
tīkṣṇadrāvaṇa (6)
cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / (132.1) Par.?
kurute prativāpena balavajjalavat sthiram // (132.2) Par.?
abhrasattvadrāvaṇa
arkāpāmārgamusalīniculaṃ citrakaṃ tathā / (133.1) Par.?
kadalī potakī dālī kṣārameṣāṃ tu sādhayet // (133.2) Par.?
gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / (134.1) Par.?
āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // (134.2) Par.?
dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // (135) Par.?
lohadrāvaṇa
rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / (136.1) Par.?
prativāpena lohāni drāvayet salilopamam // (136.2) Par.?
ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // (137) Par.?
jewel:: drāvaṇa (general)
triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam / (138.1) Par.?
balā cātibalā caiva tṛtīyā ca mahābalā // (138.2) Par.?
aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ / (139.1) Par.?
gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // (139.2) Par.?
dhīrā sūraṇakandaśca kañcukī ca punarnavā / (140.1) Par.?
snuhyarkonmattahalinī pāṭhā cottaravāruṇī // (140.2) Par.?
ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / (141.1) Par.?
śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // (141.2) Par.?
pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / (142.1) Par.?
kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // (142.2) Par.?
kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / (143.1) Par.?
tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // (143.2) Par.?
ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / (144.1) Par.?
ahorātreṇa tānyāśu dravanti salilaṃ yathā // (144.2) Par.?
abhraka als "Katalysator" fr rasabandha
abhrakādīni lohāni dravanti hy avicārataḥ / (145.1) Par.?
nirmalāni ca jāyante harabījopamāni ca // (145.2) Par.?
milanti ca rasenāśu vahnisthānyakṣayāṇi ca / (146.1) Par.?
tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // (146.2) Par.?
lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / (147.1) Par.?
lohamāraṇa
snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // (147.2) Par.?
tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / (148.1) Par.?
stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // (148.2) Par.?
nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / (149.1) Par.?
mārayet puṭapākena nirutthaṃ bhasma jāyate // (149.2) Par.?
gandhapraśaṃsā
na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / (150.1) Par.?
nihanyādgandhamātreṇa yadvā mākṣikakesarī // (150.2) Par.?
rasībhavanti lohāni mṛtāni suravandite / (151.1) Par.?
haranti rogān sakalān rasayuktāni kiṃ punaḥ / (151.2) Par.?
śīlanānnāśayantyeva valīpalitarugjarāḥ // (151.3) Par.?
vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / (152.1) Par.?
nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // (152.2) Par.?
paribālaṃ tu yallohaṃ tathā ca malayodbhavam / (153.1) Par.?
etallohadvayaṃ devi viśeṣād deharakṣaṇam // (153.2) Par.?
rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / (154.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumarhasi // (154.2) Par.?
Duration=0.60263013839722 secs.