Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / (1.2) Par.?
rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
rāga in verschiedenen Stoffen
mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / (2.2) Par.?
giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // (2.3) Par.?
sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / (3.1) Par.?
vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // (3.2) Par.?
bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / (4.1) Par.?
ekaikamabhrake caiva śvetapītāruṇaḥ site // (4.2) Par.?
aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / (5.1) Par.?
ayutaṃ darade devi śilāyāṃ dvisahasrakam // (5.2) Par.?
rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / (6.1) Par.?
rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // (6.2) Par.?
dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / (7.1) Par.?
śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // (7.2) Par.?
rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / (8.1) Par.?
raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // (8.2) Par.?
rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / (9.1) Par.?
mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // (9.2) Par.?
māṇikye tu sureśāni rāgā lakṣatrayodaśa / (10.1) Par.?
gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // (10.2) Par.?
gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / (11.1) Par.?
navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // (11.2) Par.?
bhedayet sarvalohāni yacca kena na bhidyate / (12.1) Par.?
tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // (12.2) Par.?
ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / (13.1) Par.?
pādonalakṣarāgāstu proktā marakate priye // (13.2) Par.?
rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / (14.1) Par.?
adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // (14.2) Par.?
mānavendraḥ prakurvīta yo hi jānāti pārvati / (15.1) Par.?
śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / (15.2) Par.?
sparśanaṃ caivamālokya śatakoṭistu vidhyate // (15.3) Par.?
bīja
ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / (16.1) Par.?
hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // (16.2) Par.?
pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / (17.1) Par.?
kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // (17.2) Par.?
kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // (18) Par.?
rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / (19.1) Par.?
śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // (19.2) Par.?
sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / (20.1) Par.?
ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / (20.2) Par.?
pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // (20.3) Par.?
dravīkaraṇa von manaḥśilā und anderen Mineralien
snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / (21.1) Par.?
mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / (21.2) Par.?
vaṅgasyāpi vidhānena tālakasya hatasya vā // (21.3) Par.?
tāpyahiṅgulayorvāpi hate ca rasakasya vā / (22.1) Par.?
rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // (22.2) Par.?
dravīkaraṇa von Mischungen, die schwer reagieren
saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / (23.1) Par.?
tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / (23.2) Par.?
bhavet samarasaṃ garbhe rasarājasya ca dravet // (23.3) Par.?
ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // (24) Par.?
hemābhra
varṣābhūkadalīkandakākamācīpunarnavāḥ / (25.1) Par.?
cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / (25.2) Par.?
kṣīratailena sudhmātaṃ hemābhraṃ milati priye // (25.3) Par.?
tārābhra
anenaiva vidhānena tārābhramapi melayet // (26) Par.?
vaṅgābhra (1)
vaṅgamāvartya deveśi punaḥ sūtakayojitam / (27.1) Par.?
kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / (27.2) Par.?
andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (27.3) Par.?
vaṅgābhra (2)
cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / (28.1) Par.?
guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // (28.2) Par.?
vaṅgābhra (3)
abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / (29.1) Par.?
kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / (29.2) Par.?
vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // (29.3) Par.?
dvandvamelāpana von abhra-Verbindungen mit anderen Stoffen
āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / (30.1) Par.?
vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // (30.2) Par.?
hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / (31.1) Par.?
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / (31.2) Par.?
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // (31.3) Par.?
dvandvam. von kānta, abhra, manaḥśilā, vimala
lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / (32.1) Par.?
bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // (32.2) Par.?
etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / (33.1) Par.?
kāntābhraśailavimalā milanti sakalān kṣaṇāt // (33.2) Par.?
dvandvamelāpana (1)
latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / (34.1) Par.?
mūṣālepena kurute sarvadvaṃdveṣu melanam // (34.2) Par.?
sattvamelāpana
abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / (35.1) Par.?
guñjāṭaṅkaṇayogena sarvasattveṣu melanam // (35.2) Par.?
dvandvamelāpana (2)
ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ / (36.1) Par.?
milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // (36.2) Par.?
dvandvamelāpana (3)
dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ / (37.1) Par.?
strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // (37.2) Par.?
khasattvamelāpana
khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / (38.1) Par.?
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // (38.2) Par.?
khasattvamelāpana (2)
vāpitaṃ tāpyarasakasasyakairdaradena ca / (39.1) Par.?
khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // (39.2) Par.?
melāpana durch Hitze
rasoparasalohāni sarvāṇyekatra dhāmayet / (40.1) Par.?
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // (40.2) Par.?
bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // (41) Par.?
rasarājarañjana (1)
ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / (42.1) Par.?
dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // (42.2) Par.?
rasarañjana (2)
āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ / (43.1) Par.?
kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // (43.2) Par.?
vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / (44.1) Par.?
rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // (44.2) Par.?
rasarañjana (3)
kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / (45.1) Par.?
kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // (45.2) Par.?
??
rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / (46.1) Par.?
kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // (46.2) Par.?
tāpyena vā mṛtaṃ hema triguṇena nivāpitam / (47.1) Par.?
pāradasvarṇābhakaraṇa
bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // (47.2) Par.?
indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / (48.1) Par.?
drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // (48.2) Par.?
abhrādirañjana (?)
abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / (49.1) Par.?
gairikeṇa ca mukhyena rasakena ca rañjayet // (49.2) Par.?
pakvabīja
bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // (50) Par.?
mahārasādidravīkaraṇa
mahārasānuparasān tīkṣṇalohāni ca kṣipet / (51.1) Par.?
samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // (51.2) Par.?
śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam / (52.1) Par.?
samāṃśaṃ rasarājasya garbhe dravati niścitam // (52.2) Par.?
??
tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / (53.1) Par.?
rañjane rasarājasya sāraṇāyāṃ ca śasyate // (53.2) Par.?
tadeva śataśo raktagaṇaiḥ snehairniṣecitam / (54.1) Par.?
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // (54.2) Par.?
abhrasattva bei rasāyana
nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / (55.1) Par.?
khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // (55.2) Par.?
rasākṛṣṭi
sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / (56.1) Par.?
samadvitriguṇān tāmre vāhayedvaṅgapannagān // (56.2) Par.?
raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // (57) Par.?
??
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / (58.1) Par.?
vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / (58.2) Par.?
rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // (58.3) Par.?
nāganirjīvīkaraṇa
lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / (59.1) Par.?
mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / (59.2) Par.?
nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // (59.3) Par.?
rasādisvarṇanirvāhaṇa
rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / (60.1) Par.?
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / (60.2) Par.?
ekaikamuttame hemni vāhayet suravandite // (60.3) Par.?
copper:: rañjana
nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / (61.1) Par.?
gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // (61.2) Par.?
copper:: rañjana
tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / (62.1) Par.?
āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // (62.2) Par.?
vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / (63.1) Par.?
candrārkapattralepena śatabhāgena vedhayet // (63.2) Par.?
ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / (64.1) Par.?
evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // (64.2) Par.?
nāgabīja
rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / (65.1) Par.?
mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // (65.2) Par.?
dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / (66.1) Par.?
triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // (66.2) Par.?
Herstellung eines vedhakas aus abhrasattva
tāpyatālakavāpena sattvaṃ pītābhrakasya tu / (67.1) Par.?
bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // (67.2) Par.?
??
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / (68.1) Par.?
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // (68.2) Par.?
tārabīja
hemabījamiti proktaṃ tārabījamataḥ śṛṇu // (69) Par.?
tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / (70.1) Par.?
vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // (70.2) Par.?
puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / (71.1) Par.?
dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / (71.2) Par.?
vaṅgabīja
triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // (71.3) Par.?
kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / (72.1) Par.?
vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / (72.2) Par.?
śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // (72.3) Par.?
bījarañjana
uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // (73) Par.?
tīkṣṇādibījarañjana
tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / (74.1) Par.?
sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // (74.2) Par.?
nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / (75.1) Par.?
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // (75.2) Par.?
vāsakena vibhītena śākakiṃśukaśigrubhiḥ / (76.1) Par.?
koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // (76.2) Par.?
ahimāreṇa nāginyā kumāryā nāgakanyayā / (77.1) Par.?
śilayā ca triguṇayā kvathitenājavāriṇā // (77.2) Par.?
bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / (78.1) Par.?
saptabhirdivasaireva māritaṃ suravandite // (78.2) Par.?
puṭayed gandhakenādāv āmlaiśca tadanantaram / (79.1) Par.?
idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / (79.2) Par.?
udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // (79.3) Par.?
bījarañjanataila
mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam / (80.1) Par.?
karavīraṃ devadāruṃ saralaṃ rajanīdvayam // (80.2) Par.?
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (81.1) Par.?
tailaṃ vipācayeddevi tena bījāni rañjayet // (81.2) Par.?
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (82.1) Par.?
kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // (82.2) Par.?
sāraṇātaila
jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (83.1) Par.?
pāṭalīpippalīkāmakākatuṇḍīrasānvitam // (83.2) Par.?
bhekaśūkarameṣāhimatsyakūrmajalaukasām / (84.1) Par.?
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (84.2) Par.?
bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / (85.1) Par.?
pācitaṃ gālitaṃ caitat sāraṇātailamucyate // (85.2) Par.?
??
rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / (86.1) Par.?
vyāpakatvena sarve ca samabhāgāstatheṣyate // (86.2) Par.?
pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // (87) Par.?
evamuktāni bījāni jārayedviḍayogataḥ / (88.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (88.2) Par.?
Duration=0.56558704376221 secs.