UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2241
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1)
Par.?
bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / (1.2)
Par.?
jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // (1.3)
Par.?
śrībhairava uvāca / (2.1)
Par.?
jāraṇaviḍa (1)
kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / (2.2)
Par.?
sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / (2.3)
Par.?
śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // (2.4)
Par.?
jāraṇaviḍa (2)
nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / (3.1)
Par.?
puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // (3.2)
Par.?
viḍa:: vaḍavāmukha
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // (4)
Par.?
nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / (5.1)
Par.?
śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // (5.2) Par.?
viḍa:: vahnimukha
ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / (6.1)
Par.?
viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // (6.2)
Par.?
lohajāraṇa
cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / (7.1)
Par.?
ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // (7.2)
Par.?
jvālāmukhaviḍa
gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / (8.1)
Par.?
kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // (8.2)
Par.?
sarvasattvajāraṇa
ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / (9.1)
Par.?
bhāvito niculakṣāraḥ sarvasattvāni jārayet // (9.2)
Par.?
viḍakaraṇa
vāstukairaṇḍakadalīdevadālīpunarnavam / (10.1)
Par.?
vāsā palāśaniculaṃ tilakāñcanamākṣikam // (10.2)
Par.?
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (11.1)
Par.?
dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // (11.2)
Par.?
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / (12.1)
Par.?
lohapātre pacedyantre haṃsapāke 'gnimānavit // (12.2)
Par.?
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (13.1)
Par.?
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (13.2)
Par.?
gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / (14.1)
Par.?
eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / (14.2)
Par.?
saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // (14.3)
Par.?
viḍakaraṇa
jambīrāmlena pacanaṃ śigrumūladraveṇa ca / (15.1)
Par.?
cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // (15.2)
Par.?
hemajāraṇaviḍa (1)
koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / (16.1)
Par.?
devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / (16.2)
Par.?
bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // (16.3)
Par.?
hemajāraṇaviḍa (2)
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (17.1)
Par.?
gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // (17.2)
Par.?
hemajāraṇaviḍa (3)
haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / (18.1)
Par.?
haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // (18.2)
Par.?
evaṃ saṃgṛhya sambhārān rasakarma samācaret / (19.1)
Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (19.2)
Par.?
Duration=0.086649894714355 secs.