Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / (1.2) Par.?
cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
Erl￶sung durch jāraṇa
sarvapāpakṣaye jāte prāpyate rasajāraṇā / (2.2) Par.?
tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // (2.3) Par.?
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (3.1) Par.?
yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // (3.2) Par.?
khallastu pīṭhikā devi rasendro liṅgamucyate / (4.1) Par.?
mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // (4.2) Par.?
yāvaddināni vahnistho jāryate dhāryate rasaḥ / (5.1) Par.?
tāvadyugasahasrāṇi śivaloke mahīyate // (5.2) Par.?
dinamekaṃ rasendrasya yo dadāti hutāśanam / (6.1) Par.?
dravanti tasya pāpāni kurvannapi na lipyate // (6.2) Par.?
jāraṇabhedāḥ
jāraṇā dvividhā bālajāraṇā baddhajāraṇā / (7.1) Par.?
bālajāraṇa
tatrādau parameśāni vakṣyate bālajāraṇā // (7.2) Par.?
gaganaṃ jārayedādau sarvasattvamataḥ param / (8.1) Par.?
tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // (8.2) Par.?
garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / (9.1) Par.?
sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // (9.2) Par.?
sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // (10) Par.?
oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // (11) Par.?
sarvasattvopakārāya bhagavan tvadanujñayā / (12.1) Par.?
jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // (12.2) Par.?
kuruṣveti śivenoktaṃ grāhyameva subuddhinā // (13) Par.?
abhrajāraṇa
śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / (14.1) Par.?
pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // (14.2) Par.?
jāraṇabhedāḥ
nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca / (15.1) Par.?
ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // (15.2) Par.?
nirmukharasa
vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / (16.1) Par.?
nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // (16.2) Par.?
mukhakaraṇa
hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // (17) Par.?
samukhajāraṇa
taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / (18.1) Par.?
amlavetasajambīrabījapūrāmlabhūkhagaiḥ / (18.2) Par.?
marditaṃ carate devi seyaṃ samukhajāraṇā // (18.3) Par.?
cāraṇa, jāraṇa
kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / (19.1) Par.?
mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // (19.2) Par.?
etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / (20.1) Par.?
jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // (20.2) Par.?
tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / (21.1) Par.?
niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // (21.2) Par.?
anena sakalaṃ devi cāraṇāvastu bhāvayet / (22.1) Par.?
kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // (22.2) Par.?
sṛṣṭitrayodakakaṇātumburudravamarditam / (23.1) Par.?
carejjaredvā puṭitaṃ yavaciñcārasena ca // (23.2) Par.?
rasacāraṇa
śatāvarī gadā rambhā meghanādā punarnavā / (24.1) Par.?
śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // (24.2) Par.?
mūlaṃ hilamucāyāstu kauverīmūlameva ca / (25.1) Par.?
kadalīmusalīśigrutāmbūlīvāṇapīlukam // (25.2) Par.?
alambuṣā balā kolamāsphoṭaḥ kharamañjarī / (26.1) Par.?
tumburustiktaśākaṃ vāpyeṣām ekarasena tu / (26.2) Par.?
rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // (26.3) Par.?
kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / (27.1) Par.?
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // (27.2) Par.?
golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // (28) Par.?
rasapiṣṭīkaraṇa
gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / (29.1) Par.?
kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // (29.2) Par.?
āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // (30) Par.?
kadalīkandaniryāsairmūlakandarasena ca / (31.1) Par.?
kākamācī ca mīnākṣī apāmārgo munistathā // (31.2) Par.?
eraṇḍamārdrakaṃ caiva meghanādā punarnavā / (32.1) Par.?
ekaikasya dravaireva puṭaikaikaṃ pradāpayet // (32.2) Par.?
vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / (33.1) Par.?
chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // (33.2) Par.?
navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca / (34.1) Par.?
abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // (34.2) Par.?
nidhāya tāmrapātre tu gharṣayettacca suvrate / (35.1) Par.?
navavāraṃ tato devi lohapātre tu jārayet // (35.2) Par.?
rasena saha deveśi caṇakāmlena kāñjikam / (36.1) Par.?
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // (36.2) Par.?
somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (37.1) Par.?
śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // (37.2) Par.?
somavallīrasenaiva saptavāraṃ ca dāpayet / (38.1) Par.?
pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // (38.2) Par.?
mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / (39.1) Par.?
kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // (39.2) Par.?
tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / (40.1) Par.?
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // (40.2) Par.?
rasacāraṇa
tilaparṇīrasenaiva gaganaṃ bhāvayet priye / (41.1) Par.?
mardanājjāyate piṣṭī nātra kāryā vicāraṇā // (41.2) Par.?
muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / (42.1) Par.?
tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // (42.2) Par.?
citrakārdrakamūlānāmekaikena tu saptadhā / (43.1) Par.?
plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // (43.2) Par.?
nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / (44.1) Par.?
ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // (44.2) Par.?
catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / (45.1) Par.?
athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā / (45.2) Par.?
caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // (45.3) Par.?
abhrasattvacāraṇa
param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // (46) Par.?
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (47.1) Par.?
sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // (47.2) Par.?
dravīkaraṇa von versch. abhra-Verbindungen
nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam / (48.1) Par.?
tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // (48.2) Par.?
pūrvābhiṣekayogena garbhe dravati mardanāt // (49) Par.?
grāsamāna (?)
catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / (50.1) Par.?
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (50.2) Par.?
pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ / (51.1) Par.?
grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // (51.2) Par.?
Transformation des Quecksilbers durch versch. grāsas
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / (52.1) Par.?
jalaukāvaddvitīye ca grāsayoge sureśvari // (52.2) Par.?
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (53.1) Par.?
grāsena tu caturthena dadhimaṇḍasamo bhavet // (53.2) Par.?
pañcame carite grāse navanītasamo bhavet / (54.1) Par.?
ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // (54.2) Par.?
vāsanāmukha (???)
kāñjikena niṣiktena raktavyoma śataplutam / (55.1) Par.?
khallāntaścārayettacca śulvavāsanayā saha // (55.2) Par.?
cāraṇa(-mukha??)
hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / (56.1) Par.?
kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // (56.2) Par.?
rasacāraṇa
hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / (57.1) Par.?
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (57.2) Par.?
abhrakoparasān kṣipraṃ mukhenaiva caratyayam // (57.3) Par.?
rasadrāvaṇa
tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / (58.1) Par.?
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (58.2) Par.?
mukhena carate vyoma tārakarmaṇi śasyate // (58.3) Par.?
samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // (59) Par.?
processing after jāraṇa
cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / (60.1) Par.?
jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // (60.2) Par.?
daṇḍadhāri-/jīrṇagrāsarasa
kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / (61.1) Par.?
bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / (61.2) Par.?
kṣārāranālataileṣu svedayenmṛdunāgninā // (61.3) Par.?
krameṇānena deveśi jāryate divasais tribhiḥ / (62.1) Par.?
yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // (62.2) Par.?
koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / (63.1) Par.?
pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // (63.2) Par.?
caturguṇena vastreṇa pīḍito nirmalaśca saḥ // (64) Par.?
gālanakriyayā grāse sati niṣpeṣanirgate / (65.1) Par.?
sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // (65.2) Par.?
Aktion, wenn kein jāraṇa eintritt
ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / (66.1) Par.?
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // (66.2) Par.?
jāraṇa -> vedha-F¦higkeit von Quecksilber
iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / (67.1) Par.?
ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // (67.2) Par.?
nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / (68.1) Par.?
jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // (68.2) Par.?
krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / (69.1) Par.?
tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // (69.2) Par.?
ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / (70.1) Par.?
samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // (70.2) Par.?
sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / (71.1) Par.?
caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // (71.2) Par.?
jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / (72.1) Par.?
āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // (72.2) Par.?
abhrajāraṇena doṣanāśaḥ
rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / (73.1) Par.?
jīrṇena nāśamāyānti nātra kāryā vicāraṇā // (73.2) Par.?
rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / (74.1) Par.?
tadā grasati lohāni tyajecca gatimātmanaḥ // (74.2) Par.?
pañcāvasthā
dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca / (75.1) Par.?
sakampaśca vikampaśca pañcāvasthā rasasya tu // (75.2) Par.?
abhrajīrṇarasasya lakṣaṇam
kapilo 'tha nirudgārivipluṣaś caiva muñcati / (76.1) Par.?
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // (76.2) Par.?
jāraṇa und Lebensalter von Quecksilber
samajīrṇo bhaved bālo yauvanasthaścaturguṇam / (77.1) Par.?
vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // (77.2) Par.?
bālastu pattralepena kalkayogena yauvanaḥ / (78.1) Par.?
vṛddho vidhyati lohāni jāritaḥ sārito'thavā // (78.2) Par.?
kumārastu raso devi na samartho rasāyane / (79.1) Par.?
yauvanastho raso devi kṣamo dehasya rakṣaṇe // (79.2) Par.?
jarāvastho raso yaśca dehe lohena saṃkramet / (80.1) Par.?
pratinidhidravyāni
abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // (80.2) Par.?
kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / (81.1) Par.?
anena kramayogena sarvasattvāni jārayet // (81.2) Par.?
eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / (82.1) Par.?
jāraṇa mit gandha
gandhakāt parato nāsti raseṣūparaseṣu vā // (82.2) Par.?
pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / (83.1) Par.?
athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // (83.2) Par.?
mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / (84.1) Par.?
tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // (84.2) Par.?
Verh¦ltnis von Hg, Gold und Feuer
hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / (85.1) Par.?
vahnisūtakayor vairaṃ tayormitreṇa mitratā // (85.2) Par.?
hemajāraṇa
agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī / (86.1) Par.?
dolāsvedena tat pakvaṃ hemajāraṇamuttamam // (86.2) Par.?
hemajāraṇa
palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / (87.1) Par.?
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (87.2) Par.?
āsurī ṭaṅkaṇaścaiva navasārastathaiva ca / (88.1) Par.?
karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // (88.2) Par.?
snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / (89.1) Par.?
viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // (89.2) Par.?
bhūcarajāraṇa
śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // (90) Par.?
kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // (91) Par.?
śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / (92.1) Par.?
gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // (92.2) Par.?
hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / (93.1) Par.?
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / (93.2) Par.?
hemni jīrṇe tato'rdhena mṛtalohena rañjayet // (93.3) Par.?
baddharāgakaraṇa
gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / (94.1) Par.?
puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // (94.2) Par.?
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / (95.1) Par.?
baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // (95.2) Par.?
koṭivedhirasakaraṇa
sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / (96.1) Par.?
tribhāgasāritaṃ kṛtvā punastatraiva jārayet // (96.2) Par.?
jāritaḥ sāritaścaiva punarjāritasāritaḥ / (97.1) Par.?
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // (97.2) Par.?
khecarajāraṇa
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // (98) Par.?
hīramukhyāni ratnāni rasocchiṣṭāni kārayet / (99.1) Par.?
kaṭutumbasya bījāni tasyārdhena tu dāpayet // (99.2) Par.?
mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / (100.1) Par.?
vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // (100.2) Par.?
katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / (101.1) Par.?
padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // (101.2) Par.?
ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / (102.1) Par.?
rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // (102.2) Par.?
rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / (103.1) Par.?
ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // (103.2) Par.?
bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / (104.1) Par.?
sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // (104.2) Par.?
mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / (105.1) Par.?
ātmānamutthitaṃ paśyet divyatejomahābalam // (105.2) Par.?
śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / (106.1) Par.?
icchayā vicarellokān kāmarūpī vimānagaḥ // (106.2) Par.?
devāśca yatra līyante siddhastatraiva līyate // (107) Par.?
jāraṇa: Kupfer -> Gold
punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // (108) Par.?
sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / (109.1) Par.?
śākapallavasāreṇa viṣṇukrāntārasena ca // (109.2) Par.?
palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / (110.1) Par.?
samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // (110.2) Par.?
tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / (111.1) Par.?
kāñcanaṃ jārayet paścāt viḍayogena pārvati // (111.2) Par.?
tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / (112.1) Par.?
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // (112.2) Par.?
rasajāraṇa
ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // (113) Par.?
bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / (114.1) Par.?
ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // (114.2) Par.?
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / (115.1) Par.?
bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // (115.2) Par.?
ahorātreṇa tadbījaṃ sūtako grasati priye / (116.1) Par.?
tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // (116.2) Par.?
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / (117.1) Par.?
taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // (117.2) Par.?
mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / (118.1) Par.?
tato garbhe patatyāśu jārayet tat sukhena tu // (118.2) Par.?
dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / (119.1) Par.?
tṛtīye divase sūto jarate grasate tataḥ // (119.2) Par.?
samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / (120.1) Par.?
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / (120.2) Par.?
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // (120.3) Par.?
prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / (121.1) Par.?
paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // (121.2) Par.?
aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / (122.1) Par.?
kandodare sūraṇasya taṃ vinikṣipya sūtakam / (122.2) Par.?
puṭettu jāritastāvat yāvat kando na dahyate // (122.3) Par.?
pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / (123.1) Par.?
pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // (123.2) Par.?
evaṃ caturguṇe jīrṇe sūtako balavān bhavet / (124.1) Par.?
tataḥ śalākayā grāsān agnistho grasate rasaḥ // (124.2) Par.?
tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // (125) Par.?
rasajāraṇa
abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / (126.1) Par.?
rasānuparasān dattvā mahājāraṇasaṃyutān // (126.2) Par.?
vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / (127.1) Par.?
kaṭutumbasya bījāni mṛtalohāni pācayet // (127.2) Par.?
sarvāṇi samabhāgāni śikhiśoṇitamātritam / (128.1) Par.?
tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // (128.2) Par.?
mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / (129.1) Par.?
tanmadhye sthāpayet sūtam adhovātena dhāmayet // (129.2) Par.?
ādau tatraiva dātavyaṃ vajramauṣadhalepitam / (130.1) Par.?
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // (130.2) Par.?
kuliśena puṭe dagdhe karṣvagnau tena mardayet / (131.1) Par.?
yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // (131.2) Par.?
rasajāraṇa
sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / (132.1) Par.?
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // (132.2) Par.?
anena kramayogena hy ekādaśaguṇaṃ bhavet / (133.1) Par.?
mahārāgakalpanā (?)
kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // (133.2) Par.?
nīlotpalāni liptāni prakṣiptāni tu sūtake / (134.1) Par.?
rase kalpenmahārāgān hīnarāgān parityajet // (134.2) Par.?
ratnadrāvaṇa
raktāni śikhipittaṃ ca mahāratnasamanvitam / (135.1) Par.?
sadratnaṃ lepayettena pradravet rasamadhyataḥ // (135.2) Par.?
rasarañjana
rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / (136.1) Par.?
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // (136.2) Par.?
bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / (137.1) Par.?
rasendro dṛśyate devi nīlapītāruṇacchaviḥ // (137.2) Par.?
svarṇarañjana
śuddhāni hemapattrāṇi śatāṃśena tu lepayet / (138.1) Par.?
puṭena mārayedetadindragopanibhaṃ bhavet // (138.2) Par.?
saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / (139.1) Par.?
dhūmavedhikaraṇa
tribhāgaṃ sūtakendrasya tenaiva saha sārayet // (139.2) Par.?
mūṣāmadhyasthite tasmin punastenaiva jārayet / (140.1) Par.?
dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // (140.2) Par.?
anena kramayogena yadi jīrṇā triśṛṅkhalā / (141.1) Par.?
vedhayennātra saṃdeho giripātālabhūtalam // (141.2) Par.?
pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / (142.1) Par.?
bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // (142.2) Par.?
tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / (143.1) Par.?
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // (143.2) Par.?
sarvarogavinirmukto jīvedācandratārakam / (144.1) Par.?
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // (144.2) Par.?
rasabandhana
samajīrṇena vajreṇa hemnā ca sahitena ca / (145.1) Par.?
agnistho jārayellohān bandhamāyāti sūtakaḥ // (145.2) Par.?
sahasrādivedhakaraṇa
sārayettena bījena sahasramapi vedhayet / (146.1) Par.?
sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // (146.2) Par.?
sārayet tena bījena lakṣavedhamavāpnuyāt / (147.1) Par.?
anena kramayogena koṭivedhī bhavedrasaḥ // (147.2) Par.?
rasabandhana
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / (148.1) Par.?
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // (148.2) Par.?
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / (149.1) Par.?
sarvagrāsirasaḥ
haṭhāgninā dhāmyamāno grasate sarvamādarāt // (149.2) Par.?
carate jarate sūta āyurdravyapradāyakaḥ / (150.1) Par.?
rasabandhana
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // (150.2) Par.?
jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / (151.1) Par.?
iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // (151.2) Par.?
nirvāṇadāyakarasaḥ
lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / (152.1) Par.?
dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // (152.2) Par.?
koṭivedhirasaḥ
ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / (153.1) Par.?
samaṃ hema daśāṃśena vajraratnāni jārayet // (153.2) Par.?
sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / (154.1) Par.?
bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // (154.2) Par.?
rasakramajāraṇa mit Blei
same tu pannage jīrṇe daśavedhī bhavedrasaḥ / (155.1) Par.?
dviguṇe śatavedhī syāt triguṇe tu sahasrakam // (155.2) Par.?
caturguṇe'yutaṃ devi krameṇānena vardhayet / (156.1) Par.?
uttarottaravṛddhyā tu jārayet tatra pannagam // (156.2) Par.?
kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / (157.1) Par.?
tadvādameti deveśi koṭivedhī bhavedrasaḥ // (157.2) Par.?
Śiva t￶tet Ruru mit einem pr¦parierten triśūla
ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / (158.1) Par.?
jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // (158.2) Par.?
bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / (159.1) Par.?
jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // (159.2) Par.?
tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / (160.1) Par.?
jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // (160.2) Par.?
tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / (161.1) Par.?
tena śūlena nihato dānavo baladarpitaḥ // (161.2) Par.?
hemādijīrṇarasa
hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / (162.1) Par.?
rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // (162.2) Par.?
ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / (163.1) Par.?
gandhanāgadravīkaraṇa
gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // (163.2) Par.?
ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / (164.1) Par.?
mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // (164.2) Par.?
evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // (165) Par.?
gandhanāgadruti
nāgasya mūtre deveśi vatsasya mahiṣasya vā / (166.1) Par.?
āvartyāvartya bhujagaṃ sapta vārān niṣecayet // (166.2) Par.?
kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / (167.1) Par.?
caturthāṃśapramāṇena gandhakasya tu yojayet // (167.2) Par.?
prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / (168.1) Par.?
ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // (168.2) Par.?
gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / (169.1) Par.?
ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // (169.2) Par.?
karañjatailamadhye tu daśarātraṃ nidhāpayet / (170.1) Par.?
dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // (170.2) Par.?
tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / (171.1) Par.?
kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // (171.2) Par.?
rasajāraṇa
kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / (172.1) Par.?
catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // (172.2) Par.?
gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / (173.1) Par.?
garte gomayasampūrṇe vinyasya puṭapācanam / (173.2) Par.?
dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // (173.3) Par.?
dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu / (174.1) Par.?
caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // (174.2) Par.?
jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // (175) Par.?
mākṣikarañjana
mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / (176.1) Par.?
mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / (176.2) Par.?
evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // (176.3) Par.?
garbhadruti (1)
tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / (177.1) Par.?
marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // (177.2) Par.?
garbhadruti (2)
garbhadrutirna ceddevi varṇikādvayagandhayoḥ / (178.1) Par.?
raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / (178.2) Par.?
kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // (178.3) Par.?
bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / (179.1) Par.?
tārāriṣṭakaraṇa
daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // (179.2) Par.?
saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ / (180.1) Par.?
tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // (180.2) Par.?
nāgābhrajāraṇa; Transformation in Gold
ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / (181.1) Par.?
karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // (181.2) Par.?
bhāvayedviṃśatiṃ vārān yavaciñcārasena tu / (182.1) Par.?
tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / (182.2) Par.?
karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // (182.3) Par.?
rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / (183.1) Par.?
peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // (183.2) Par.?
kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / (184.1) Par.?
taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // (184.2) Par.?
pītābhrasattvapātana
pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / (185.1) Par.?
mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // (185.2) Par.?
pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // (186) Par.?
nāgābhranirmāṇa
pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / (187.1) Par.?
strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / (187.2) Par.?
tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // (187.3) Par.?
rasasvedana
kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ / (188.1) Par.?
mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // (188.2) Par.?
punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam / (189.1) Par.?
athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / (189.2) Par.?
dolāyantre punarapi svedayeddivasatrayam // (189.3) Par.?
nāgābhrajāraṇa
aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / (190.1) Par.?
śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // (190.2) Par.?
ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / (191.1) Par.?
tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // (191.2) Par.?
vedha:: tārāriṣṭa, lead, copper
śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / (192.1) Par.?
kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // (192.2) Par.?
hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / (193.1) Par.?
cārayedrasarājasya jārayet kanakānvitaiḥ // (193.2) Par.?
tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / (194.1) Par.?
padmayantre niveśyātha kīlaṃ dattvā sureśvari // (194.2) Par.?
dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / (195.1) Par.?
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // (195.2) Par.?
tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / (196.1) Par.?
tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // (196.2) Par.?
rasakrāmaṇa
viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / (197.1) Par.?
sahadevīvahniśikhākalkena kramate rasaḥ // (197.2) Par.?
rasasya saptāvasthāḥ
mūrchito mṛtasūtaśca jalūkābandha eva ca / (198.1) Par.?
caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ / (198.2) Par.?
bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // (198.3) Par.?
1. mūrchita
nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / (199.1) Par.?
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // (199.2) Par.?
2. mṛtasūta
ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / (200.1) Par.?
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (200.2) Par.?
3. jalūkābandha
nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / (201.1) Par.?
badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // (201.2) Par.?
4. mūrtibandha
gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / (202.1) Par.?
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // (202.2) Par.?
śalākājāraṇādvāpi mūrtibandhatvamiṣyate // (203) Par.?
4. paṭṭabandha
śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / (204.1) Par.?
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // (204.2) Par.?
5. bhasmasūta
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / (205.1) Par.?
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // (205.2) Par.?
6. khoṭa (1)
kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / (206.1) Par.?
āvartate rasastadvat khoṭakasya ca lakṣaṇam // (206.2) Par.?
6. khoṭa (2)
athavā chedane snigdhaṃ raśminā mṛdunā dravet / (207.1) Par.?
akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // (207.2) Par.?
khoṭādayastu ye pañca vihāya jalukākṛti / (208.1) Par.?
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // (208.2) Par.?
vedha bei rañjitarasa
taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / (209.1) Par.?
vedhayeddehalohāni rañjito rasabhairavaḥ // (209.2) Par.?
rasasaṃskārakramaḥ
śodhanaṃ sūtakasyādau grāsamānamataḥ param / (210.1) Par.?
jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // (210.2) Par.?
garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam / (211.1) Par.?
divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // (211.2) Par.?
rañjanaṃ ca tato devi jāraṇā cānusāraṇā / (212.1) Par.?
krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // (212.2) Par.?
evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // (213) Par.?
religi￶se Frucht von vedha
vedhakaṃ yastu jānāti dehe lohe rasāyane / (214.1) Par.?
tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // (214.2) Par.?
dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / (215.1) Par.?
krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // (215.2) Par.?
rasa ohne krāmaṇa ist wirkungslos
auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / (216.1) Par.?
kramate vyādhisaṃghāte grasate duṣṭam āmayam // (216.2) Par.?
tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / (217.1) Par.?
krāmaṇena vinā sūto na kramet na ca vedhayet / (217.2) Par.?
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // (217.3) Par.?
yasya rogasya yo yogastenaiva saha yojayet / (218.1) Par.?
rasendro harati vyādhīn narakuñjaravājinām // (218.2) Par.?
āroṭo balamādhatte mūrchito vyādhināśanaḥ / (219.1) Par.?
baddhena khecarīsiddhiḥ māritenājarāmaraḥ // (219.2) Par.?
viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / (220.1) Par.?
oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // (220.2) Par.?
sa hi krāmati loheṣu tena kuryādrasāyanam / (221.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (221.2) Par.?
Duration=0.73962497711182 secs.