UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3656
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarpadaṣṭaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam / (3.1)
Par.?
pādayorupasaṃgṛhya suśrutaḥ paripṛcchati // (3.2)
Par.?
sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca / (4.1)
Par.?
jñānaṃ ca viṣavegānāṃ bhagavan vaktumarhasi // (4.2)
Par.?
tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ / (5.1)
Par.?
asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ // (5.2)
Par.?
mahīdharāśca nāgendrā hutāgnisamatejasaḥ / (6.1)
Par.?
ye cāpyajasraṃ garjanti varṣanti ca tapanti ca // (6.2)
Par.?
sasāgaragiridvīpā yairiyaṃ dhāryate mahī / (7.1)
Par.?
kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat // (7.2) Par.?
namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā / (8.1)
Par.?
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān // (8.2)
Par.?
teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvadanupūrvaśaḥ / (9.1)
Par.?
aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā // (9.2)
Par.?
darvīkarā maṇḍalino rājimantastathaiva ca / (10.1)
Par.?
nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ // (10.2)
Par.?
darvīkarā maṇḍalino rājimantaśca pannagāḥ / (11.1)
Par.?
teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ // (11.2)
Par.?
dvāviṃśatirmaṇḍalino rājimantastathā daśa / (12.1)
Par.?
nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā // (12.2)
Par.?
vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ / (13.1)
Par.?
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā // (13.2)
Par.?
te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ / (14.1)
Par.?
sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam / (14.2)
Par.?
sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ // (14.3)
Par.?
padāni yatra dantānāmekaṃ dve vā bahūni vā / (15.1)
Par.?
nimagnānyalparaktāni yānyudvṛtya karoti hi // (15.2)
Par.?
cañcumālakayuktāni vaikṛtyakaraṇāni ca / (16.1)
Par.?
saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak // (16.2)
Par.?
rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā / (17.1)
Par.?
vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat // (17.2)
Par.?
aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ / (18.1)
Par.?
padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ // (18.2)
Par.?
sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ / (19.1)
Par.?
kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat // (19.2)
Par.?
vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu / (20.1)
Par.?
tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam // (20.2)
Par.?
suparṇadevabrahmarṣiyakṣasiddhaniṣevite / (21.1)
Par.?
viṣaghnauṣadhiyukte ca deśe na kramate viṣam // (21.2)
Par.?
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ / (22.1)
Par.?
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ // (22.2)
Par.?
maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ / (23.1)
Par.?
jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ // (23.2)
Par.?
snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ / (24.1)
Par.?
citritā iva ye bhānti rājimantastu te smṛtāḥ // (24.2)
Par.?
muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ / (25.1)
Par.?
sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ // (25.2)
Par.?
kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ / (26.1)
Par.?
sūryacandrākṛticchatralakṣma teṣāṃ tathāmbujam // (26.2)
Par.?
kṛṣṇā vajranibhā ye ca lohitā varṇatastathā / (27.1)
Par.?
dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ // (27.2)
Par.?
mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ / (28.1)
Par.?
bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ // (28.2)
Par.?
kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu / (29.1)
Par.?
pittaṃ maṇḍalinaścāpi kaphaṃ cānekarājayaḥ // (29.2)
Par.?
apatyamasavarṇābhyāṃ dvidoṣakaralakṣaṇam / (30.1)
Par.?
jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate // (30.2)
Par.?
rajanyāḥ paścime yāme sarpāścitrāścaranti hi / (31.1)
Par.?
śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ // (31.2)
Par.?
darvīkarāstu taruṇā vṛddhā maṇḍalinastathā / (32.1)
Par.?
rājimanto vayomadhyā jāyante mṛtyuhetavaḥ // (32.2)
Par.?
nakulākulitā bālā vāriviprahatāḥ kṛśāḥ / (33.1)
Par.?
vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ // (33.2)
Par.?
tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti / (34.1)
Par.?
tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti / (34.2)
Par.?
teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā // (34.3)
Par.?
tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti // (35.1)
Par.?
tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ / (36.1)
Par.?
kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ // (36.2)
Par.?
tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti // (37.1)
Par.?
puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt / (38.1)
Par.?
tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti // (38.2)
Par.?
tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti / (39.1)
Par.?
tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati / (39.2)
Par.?
maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat / (39.3)
Par.?
rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi // (39.4)
Par.?
bhavanti cātra / (40.1)
Par.?
dhātvantareṣu yāḥ sapta kalāḥ samparikīrtitāḥ / (40.2)
Par.?
tāsvekaikāmatikramya vegaṃ prakurute viṣam // (40.3)
Par.?
yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi / (41.1)
Par.?
samīraṇenohyamānaṃ tattu vegāntaraṃ smṛtam // (41.2)
Par.?
śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ / (42.1)
Par.?
lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi // (42.2)
Par.?
tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate / (43.1)
Par.?
caturthe vepate mūḍhaḥ khādan dantān jahātyasūn // (43.2)
Par.?
kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ / (44.1)
Par.?
dhyāyati prathame vege pakṣī muhyatyataḥ param // (44.2)
Par.?
dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati / (45.1)
Par.?
kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi / (45.2)
Par.?
mārjāranakulādīnāṃ viṣaṃ nātipravartate // (45.3)
Par.?
Duration=0.1404709815979 secs.