Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2254
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / (1.2) Par.?
kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / (2.2) Par.?
brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // (2.3) Par.?
gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ / (3.1) Par.?
tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // (3.2) Par.?
rākṣasapattreṇa rasabandhanam
niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / (4.1) Par.?
adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // (4.2) Par.?
rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / (5.1) Par.?
āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // (5.2) Par.?
tena pattrarasenaiva sādhayedgaganaṃ punaḥ / (6.1) Par.?
śatavedhirasa
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / (6.2) Par.?
yantre vidyādhare devi gaganaṃ tatra jārayet // (6.3) Par.?
māsamātreṇa deveśi jīryate tat samaṃ same / (7.1) Par.?
samajīrṇe rase devi śatavedhī bhavedrasaḥ // (7.2) Par.?
śatavedhirasa (2)
niśācararase devi gandhakaṃ bhāvayettataḥ / (8.1) Par.?
bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // (8.2) Par.?
tārasya pattralepena ardhārdhakāñcanottamam / (9.1) Par.?
gandhake samajīrṇe 'smin śatavedhī raso bhavet // (9.2) Par.?
gandhena rasamāraṇam (?)
punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / (10.1) Par.?
taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // (10.2) Par.?
hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / (11.1) Par.?
punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // (11.2) Par.?
rasendraṃ mardayettena gatadehaṃ tu kārayet / (12.1) Par.?
lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / (12.2) Par.?
arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // (12.3) Par.?
rasabandhana
niśācararase bhāvyaṃ saptavāraṃ tu tālakam / (13.1) Par.?
tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // (13.2) Par.?
taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / (14.1) Par.?
lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // (14.2) Par.?
rajatakāñcanīkaraṇa
catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / (15.1) Par.?
śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / (15.2) Par.?
tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // (15.3) Par.?
niśācara-Pulver als rasāyana
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / (16.1) Par.?
palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // (16.2) Par.?
ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / (17.1) Par.?
dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // (17.2) Par.?
tena bhakṣitamātreṇa valīpalitavarjitaḥ // (18) Par.?
vedhāḥ
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / (19.1) Par.?
ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // (19.2) Par.?
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / (20.1) Par.?
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // (20.2) Par.?
mercury:: paṭṭabandhana
grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / (21.1) Par.?
tena tailena deveśi rasaṃ saṃkocayed budhaḥ // (21.2) Par.?
tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // (22) Par.?
rasamāraṇa
kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / (23.1) Par.?
saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // (23.2) Par.?
tāmrakāñcanīkaraṇa
niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / (24.1) Par.?
kālikārahitaṃ tena jāyate kanakaprabham // (24.2) Par.?
??
tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / (25.1) Par.?
daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // (25.2) Par.?
śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / (26.1) Par.?
daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // (26.2) Par.?
rasabandhana mit ajanāyikā
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (27) Par.?
trailokyajananī yā syādoṣadhī ajanāyikā / (28.1) Par.?
tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // (28.2) Par.?
vedha mit mahauṣadhī
saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / (29.1) Par.?
śatāṃśenaiva vedhena kurute divyakāñcanam // (29.2) Par.?
dvisaptāhaṃ rase tasyā mardanādvaravarṇini / (30.1) Par.?
lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // (30.2) Par.?
trisaptāhena deveśi daśalakṣāṇi vidhyati / (31.1) Par.?
caturthe caiva saptāhe koṭivedhī mahārasaḥ // (31.2) Par.?
Erlangen von khecarī
svedatāpananighṛṣṭo mahauṣadhyā rasena tu / (32.1) Par.?
dadāti khecarīṃ siddhimanivāritagocaraḥ // (32.2) Par.?
kāmayet kāminīnāṃ tu sahasraṃ divasāntare / (33.1) Par.?
naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // (33.2) Par.?
mṛtasaṃjīvana
mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / (34.1) Par.?
anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // (34.2) Par.?
mṛtasya dāpayennasyaṃ hastapādau tu mardayet / (35.1) Par.?
tasya tu praviśejjīvo mṛtasyāpi varānane // (35.2) Par.?
rasabandhana
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (36.1) Par.?
narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // (36.2) Par.?
rasarañjana
narasārarasaṃ dattvā dvipadīrajasā saha / (37.1) Par.?
dinānte bandhamāyāti sarvalohāni rañjayet // (37.2) Par.?
pannagasya niḥsattvīkaraṇam
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (38.1) Par.?
tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // (38.2) Par.?
nirgandhā jāyate sā tu ghātayettadrasāyanam / (39.1) Par.?
dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // (39.2) Par.?
koṭivedhirasa
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (40.1) Par.?
tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // (40.2) Par.?
abhra:: nirmukhīkaraṇa
narasārarasastanye bhāvanāḥ saptadhā pṛthak / (41.1) Par.?
rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // (41.2) Par.?
jīryate gaganaṃ devi nirmukhaṃ ca varānane / (42.1) Par.?
abhra, tīkṣṇaloha, iron, lead:: drāvaṇa
narasārarasenaiva kīṭamārīrasena ca / (42.2) Par.?
drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // (42.3) Par.?
Goldherstellung
narasārarasenaiva hanūmatyā rasena ca / (43.1) Par.?
jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // (43.2) Par.?
Goldherstellung
narasārarase dattvā mañjiṣṭhāraktacandanam / (44.1) Par.?
svarase mardayet paścāt pannagaṃ devi secayet // (44.2) Par.?
tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / (45.1) Par.?
Goldherstellung
ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // (45.2) Par.?
tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / (46.1) Par.?
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // (46.2) Par.?
Goldherstellung
narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / (47.1) Par.?
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // (47.2) Par.?
tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // (48) Par.?
tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / (49.1) Par.?
tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // (49.2) Par.?
rasarasakabandhana
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / (50.1) Par.?
taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / (50.2) Par.?
narasārarasenaiva tenaivaikatra mardayet / (50.3) Par.?
tatkṣaṇājjāyate bandho rasasya rasakasya ca // (50.4) Par.?
Goldherstellung
tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / (51.1) Par.?
samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // (51.2) Par.?
rasabandhana
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (52) Par.?
kaṅkālakhecarī nāma oṣadhī parameśvari / (53.1) Par.?
tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam / (53.2) Par.?
bhāvayet dinamekaṃ tu pātre bhāskaranirmite // (53.3) Par.?
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / (54.1) Par.?
anale dhāmayettat tu sutaptajvalanaprabham // (54.2) Par.?
koṭivedhirasa
kaṅkālakhecarītaile vajraratnaṃ niṣecayet / (55.1) Par.?
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // (55.2) Par.?
taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / (56.1) Par.?
tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / (56.2) Par.?
tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // (56.3) Par.?
candrahema varārohe samaṃ jārayate yadi / (57.1) Par.?
koṭivedhī raso devi lohānyaṣṭau ca vidhyati // (57.2) Par.?
rasabandhana
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (58) Par.?
sabījā cauṣadhī grāhyā kācid gulmalatā priye / (59.1) Par.?
mantrasiṃhāsanī nāma dvitīyā devi khecarī / (59.2) Par.?
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // (59.3) Par.?
tasya tailasya madhye tu prakṣipet khecarīrasam / (60.1) Par.?
medinīyantramadhye tu sthāpayettu varānane // (60.2) Par.?
pūrvauṣadhyā tu taddevi gaganaṃ medinītale / (61.1) Par.?
rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // (61.2) Par.?
baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / (62.1) Par.?
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // (62.2) Par.?
bhastrāphūtkārayuktena dhāmyamānena naśyati / (63.1) Par.?
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // (63.2) Par.?
dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // (64) Par.?
turasiṃhanī
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (65) Par.?
śivadehāt samutpannā oṣadhī turasiṃhanī / (66.1) Par.?
jārayedgandhakaṃ sā tu jārayet sāpi tālakam // (66.2) Par.?
kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / (67.1) Par.?
pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / (67.2) Par.?
vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // (67.3) Par.?
jārayetsarvalohāni sattvānyapi ca pācayet / (68.1) Par.?
n-vedhi-Quecksilber durch harīṃdarī
harīṃdarīrase nyasya gośṛṅge tu varānane / (68.2) Par.?
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // (68.3) Par.?
divyauṣadhyā rasenaiva rasendraḥ suravandite / (69.1) Par.?
same tu kanake jīrṇe daśakoṭīstu vedhayet // (69.2) Par.?
pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ / (70.1) Par.?
saptame dhūmavedhī syāt aṣṭame tv avalokataḥ / (70.2) Par.?
navame śabdavedhī syādata ūrdhvaṃ na vidyate // (70.3) Par.?
kulauṣadhyaḥ
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ / (71.1) Par.?
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // (71.2) Par.?
tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // (72) Par.?
divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / (73.1) Par.?
naiva jānanti mūḍhāste devamohena mohitāḥ // (73.2) Par.?
Fundorte von normalen Kr¦utern
adivyāstu tṛṇauṣadhyo jāyante girigahvare // (74) Par.?
tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / (75.1) Par.?
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // (75.2) Par.?
na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ / (76.1) Par.?
kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // (76.2) Par.?
Merkmale von schlechtem Gold (?)
pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / (77.1) Par.?
na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // (77.2) Par.?
yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam / (78.1) Par.?
dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // (78.2) Par.?
śrīdevyuvāca / (79.1) Par.?
Wie kann mṛtarasa beleben?
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / (79.2) Par.?
nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // (79.3) Par.?
śrībhairava uvāca / (80.1) Par.?
mūrchana mit divyauṣadhis
divyauṣadhyā yadā devi rasendro mūrchito bhavet / (80.2) Par.?
kālikārahitaḥ sūtastadā bhavati pārvati // (80.3) Par.?
parasya harate kālaṃ kālikārahito rasaḥ / (81.1) Par.?
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // (81.2) Par.?
naṣṭacetanarasa
mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / (82.1) Par.?
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // (82.2) Par.?
pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // (83) Par.?
rasabandhana
punaranyaṃ pravakṣyāmi rasabandhanam īśvari // (84) Par.?
kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / (85.1) Par.?
vajrabhasma hemabhasma tadvai ekatra bandhayet // (85.2) Par.?
niśācararase jāryaṃ narajīvena jārayet / (86.1) Par.?
taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // (86.2) Par.?
bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / (87.1) Par.?
bhakṣite tolakaikena sparśavedhī bhavennaraḥ // (87.2) Par.?
prasvedāttasya gātrasya rasarājaśca vedhyate / (88.1) Par.?
prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // (88.2) Par.?
lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / (89.1) Par.?
prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // (89.2) Par.?
rasabandhana
gajārisparśanāddevi kṣmāpālena ca badhyate // (90) Par.?rasa (?) -> khoṭa
vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / (91.1) Par.?
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // (91.2) Par.?
nāgamāraṇa
mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / (92.1) Par.?
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / (92.2) Par.?
karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // (92.3) Par.?
veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / (93.1) Par.?
mārayet pannagaṃ devi śakragopanibhaṃ bhavet // (93.2) Par.?
tāmra -> kāñcana
karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet / (94.1) Par.?
vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // (94.2) Par.?
tattāraṃ mriyate devi sindūrāruṇasaṃnibham / (95.1) Par.?
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // (95.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (96) Par.?
caṭulaparṇī
kṣīrayuktā bahuphalā granthiyuktā ca pārvati / (97.1) Par.?
nāmnā caṭulaparṇīti śasyate rasabandhane // (97.2) Par.?
rasabandhana mit ekavīrā
ekavīrākandarase mūkamūṣāgataṃ rasam / (98.1) Par.?
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // (98.2) Par.?
rasabandhana
raktakañcukikandaṃ tu strīstanyena tu peṣitam / (99.1) Par.?
mūṣāyāṃ pūrvayogena kurute rasabandhanam // (99.2) Par.?
??
vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / (100.1) Par.?
dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // (100.2) Par.?
rasabandhana
vajrakandaṃ samādāya rasamadhye vinikṣipet / (101.1) Par.?
gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // (101.2) Par.?
bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // (102) Par.?
rasamāraṇa
lāṅgalīkandamādāya karkoṭīkandameva ca / (103.1) Par.?
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // (103.2) Par.?
mriyate nātra saṃdeho dhmātastīvrānalena tu / (104.1) Par.?
vedha mit rasa
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // (104.2) Par.?
śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // (105) Par.?
rasamāraṇa
haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / (106.1) Par.?
gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // (106.2) Par.?
rasamāraṇa
haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / (107.1) Par.?
krauñcapādodare dattvā tato dadyāt puṭatrayam // (107.2) Par.?
mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // (108) Par.?
tṛṇajyotis
tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / (109.1) Par.?
niśāsu prajvalennityaṃ nāhni jvalati pārvati / (109.2) Par.?
tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // (109.3) Par.?
śulba -> heman
tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / (110.1) Par.?
śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // (110.2) Par.?
abhragrāsana
tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / (111.1) Par.?
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // (111.2) Par.?
uccaṭī
athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / (112.1) Par.?
ekameva bhavennālaṃ tasya roma tu veṣṭanam // (112.2) Par.?
tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / (113.1) Par.?
tatpattrāṇi ca deveśi śukapicchanibhāni ca / (113.2) Par.?
tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // (113.3) Par.?
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / (114.1) Par.?
vedhayet sarvalohāni kāñcanāni bhavanti ca // (114.2) Par.?
mercury:: māraṇa, vedha
rasatālakatutthāni mardayeduccaṭīrasaiḥ / (115.1) Par.?
ātape mriyate tapto raso divyauṣadhībalāt // (115.2) Par.?
vedhayet sapta lohāni lakṣāṃśena varānane // (116) Par.?
raktasnuhī
atha raktasnuhīkalpaṃ vakṣyāmi surasundari / (117.1) Par.?śulba -> kanaka
snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // (117.2) Par.?
kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / (118.1) Par.?
āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // (118.2) Par.?
athātas tilatailena pācayecca dinatrayam / (119.1) Par.?
tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / (119.2) Par.?
mixture for vedha
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / (119.3) Par.?
daradaṃ caiva lohāni sahasrāṃśena vedhayet // (119.4) Par.?
lead => gold
snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / (120.1) Par.?
kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // (120.2) Par.?
anenaiva prakāreṇa niśārdhaṃ hema śodhayet / (121.1) Par.?
guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // (121.2) Par.?
sthalapadminī
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // (122) Par.?
padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / (123.1) Par.?
bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // (123.2) Par.?
ākramya vāmapādena paśyedgaganamaṇḍalam / (124.1) Par.?
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / (124.2) Par.?
lakṣayojanato devi sā jñeyā sthalapadminī // (124.3) Par.?
tāmra -> kanaka
tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / (125.1) Par.?
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // (125.2) Par.?
mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / (126.1) Par.?
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // (126.2) Par.?
rasamāraṇa -> lohavedha
tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / (127.1) Par.?
cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // (127.2) Par.?
mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / (128.1) Par.?
tenaiva sarvalohāni sahasrāṃśena vedhayet // (128.2) Par.?
kumudinī
athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye / (129.1) Par.?
bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // (129.2) Par.?
nāga -> kanaka
tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / (130.1) Par.?
kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // (130.2) Par.?
kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / (131.1) Par.?
kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // (131.2) Par.?
citraka: ~bhedāḥ, ~uddharaṇa
citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // (132) Par.?
citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / (133.1) Par.?
śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // (133.2) Par.?
kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // (134) Par.?
kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / (135.1) Par.?
kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // (135.2) Par.?
rasakhoṭa
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / (136.1) Par.?
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // (136.2) Par.?
raktacitrakoddharaṇa
raktāmbaradharo bhūtvā raktamālyānulepanaḥ / (137.1) Par.?
kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / (137.2) Par.?
baliṃ dattvā mahādevi raktacitrakam uddharet // (137.3) Par.?
vaṅgastambha
raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / (138.1) Par.?
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // (138.2) Par.?
śulbaśodhana
tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / (139.1) Par.?
ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // (139.2) Par.?
candrārka -> heman
raktacitrakabhallātatailaliptaṃ puṭena tu / (140.1) Par.?
candrārkapattraṃ deveśi jāyate hema śobhanam // (140.2) Par.?
candrārka -> heman
nāginīkandasūtendraṃ raktacitrakasaṃyutam / (141.1) Par.?
pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // (141.2) Par.?
raktacitrakasaṃyukto raso'pi sarvado bhavet // (142) Par.?
jyotiṣmatī
jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // (143) Par.?
jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / (144.1) Par.?
vallīvitānabahulā hemavarṇaphalā śubhā // (144.2) Par.?
hemakaraṇa mit jyotiṣmatī
āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / (145.1) Par.?
tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / (145.2) Par.?
tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // (145.3) Par.?
tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / (146.1) Par.?
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // (146.2) Par.?
taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / (147.1) Par.?
prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // (147.2) Par.?
tathāca śatavedhi syād vidyāratnam anuttamam // (148) Par.?
dagdhārohā
dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / (149.1) Par.?
sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // (149.2) Par.?
śastracchinnā mahādevi dagdhā vā pāvakena tu / (150.1) Par.?
prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // (150.2) Par.?
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / (151.1) Par.?
caṇakasyeva pattrāṇi suprasūtāni lakṣayet // (151.2) Par.?
sā sthitā gomatītīre gaṅgāyām arbude girau / (152.1) Par.?
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // (152.2) Par.?
hemakaraṇa
tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / (153.1) Par.?
tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // (153.2) Par.?
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / (154.1) Par.?
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // (154.2) Par.?
hemakaraṇa
tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / (155.1) Par.?
kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // (155.2) Par.?
kaṭutumbī
kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // (156) Par.?Herstellung von vedhirasa
tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // (157) Par.?
ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu / (158.1) Par.?
payasā sahitenaiva viśvabheṣajasaṃyutam // (158.2) Par.?
bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / (159.1) Par.?
rasaṃ mūrchāpayet tena cakramardena mardayet // (159.2) Par.?
gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / (160.1) Par.?
tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // (160.2) Par.?
meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / (161.1) Par.?
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // (161.2) Par.?
tāra -> kāñcana
gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / (162.1) Par.?
yuktaṃ lohamanenaiva jambīrarasasaṃyutam / (162.2) Par.?
sabījaṃ sūtakopetam andhamūṣāniveśitam / (162.3) Par.?
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // (162.4) Par.?
svarṇakaraṇa
dalasya bhāgamekaṃ tu tārapañcakameva ca / (163.1) Par.?
śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // (163.2) Par.?
ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / (164.1) Par.?
sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // (164.2) Par.?
pañcaviṃśaddinānte tu jāyate kanakottamam // (165) Par.?
kṣīrakanda
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / (166.1) Par.?
caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // (166.2) Par.?
bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // (167) Par.?
meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / (168.1) Par.?
pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / (168.2) Par.?
bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // (168.3) Par.?
hemakaraṇa mit kṣīrakanda
tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / (169.1) Par.?
dhameddhavāgninā caiva jāyate hema śobhanam // (169.2) Par.?
rasabandha mit Tamarinde
tintiṇīpattraniryāsair īṣattāmrarajoyutam / (170.1) Par.?
mardayet pāradaṃ prājño rasabandho bhaviṣyati // (170.2) Par.?
toyamadhye vinikṣipya guṭikā vajravad bhavet // (171) Par.?
lohamāraṇa
śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / (172.1) Par.?
raktacandanasaṃyuktaṃ sarvalohāni jārayet // (172.2) Par.?
lohadrāvaṇa
gandhapāṣāṇagandhena āyase viniyojayet / (173.1) Par.?
milanti sarvalohāni dravanti salilaṃ yathā // (173.2) Par.?
tāra -> kāñcana
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (174.1) Par.?
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // (174.2) Par.?
śulba -> kāñcana
śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / (175.1) Par.?
śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // (175.2) Par.?
pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / (176.1) Par.?
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // (176.2) Par.?
tāra -> kāñcana
phalāni śākavṛkṣasya paripakvāni saṃgṛhet / (177.1) Par.?
tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // (177.2) Par.?
tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / (178.1) Par.?
lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // (178.2) Par.?
sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // (179.2) Par.?
paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / (180.1) Par.?
athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // (180.2) Par.?
śulba -> kanaka
devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / (181.1) Par.?
mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // (181.2) Par.?
tin:: stambhana
devadālīphalaṃ mūlamīśvarīrasa eva ca / (182.1) Par.?
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // (182.2) Par.?
śvetaguñjā
ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // (183) Par.?
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / (184.1) Par.?
kapāle mṛttikāṃ nyasya secayet salilena tu // (184.2) Par.?
bījāni sitaguñjāyāḥ puṣpayogena vāpayet / (185.1) Par.?
vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // (185.2) Par.?
namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / (186.1) Par.?
anena manunā proktā siddhirbhavati nānyathā / (186.2) Par.?
ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // (186.3) Par.?
śulba, tāra -> kāñcana
śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / (187.1) Par.?
tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // (187.2) Par.?
sahaikatra bhavettāraṃ tasya gandhavivarjitam / (188.1) Par.?
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / (188.2) Par.?
devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // (188.3) Par.?
candratoya
candrodakena deveśi vakṣyāmi rasabandhanam // (189) Par.?
śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / (190.1) Par.?
nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // (190.2) Par.?
kānicinmṛttivarṇāni rasena lavaṇāni tu / (191.1) Par.?
kāniciccandratulyāni vyomabhāsāni kānicit / (191.2) Par.?
candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // (191.3) Par.?
dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / (192.1) Par.?
nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // (192.2) Par.?
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / (193.1) Par.?
caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / (193.2) Par.?
ahorātroṣito bhūtvā baliṃ tatra nivedayet // (193.3) Par.?
pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / (194.1) Par.?
candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / (194.2) Par.?
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // (194.3) Par.?
pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / (195.1) Par.?
candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / (195.2) Par.?
saptarātraprayogeṇa candravannirmalo bhavet // (195.3) Par.?
ekaviṃśatirātreṇa jīvedbrahmadinatrayam / (196.1) Par.?
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // (196.2) Par.?
lohavedha durch candratoya
candrodakena gaganaṃ rasaṃ hema ca mardayet / (197.1) Par.?
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // (197.2) Par.?
ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // (198) Par.?
Unsichtbarkeit
tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / (199.1) Par.?
catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // (199.2) Par.?
daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / (200.1) Par.?
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // (200.2) Par.?
oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / (201.1) Par.?
oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / (201.2) Par.?
kartarī
athātaḥ sampravakṣyāmi kartarīrasabandhanam // (201.3) Par.?
asurāṇāṃ samāyoge krodhāviṣṭena cetasā / (202.1) Par.?
sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // (202.2) Par.?
bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / (203.1) Par.?