Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairava uvāca / (1.1) Par.?
punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // (1.2) Par.?
rasabandhana, -jāraṇa mit strīrajas
gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / (2.1) Par.?
tadrajo rasarājasya bandhane jāraṇe hitam // (2.2) Par.?
khoṭabandha -> śatavedhī
vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / (3.1) Par.?
dvipadī rajasāmardya yāvattat kalkatāṃ gatam // (3.2) Par.?
pādāṃśena suvarṇasya pattralepaṃ tu kārayet // (4) Par.?
vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam / (5.1) Par.?
abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // (5.2) Par.?
naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ / (6.1) Par.?
andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam / (6.2) Par.?
khoṭastu jāyate devi śatavedhī mahārasaḥ // (6.3) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / (7.1) Par.?
ajīrṇe milite hemnā samāvartastu jāyate // (7.2) Par.?
ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // (8) Par.?
Verh. Quecksilber-Menge -- saṃkalikā
ekaguṇena sūtena ekā saṃkalikocyate / (9.1) Par.?
triguṇena tu sūtena dvitīyā saṃkalī bhavet // (9.2) Par.?
ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / (10.1) Par.?
daśaguṇena sūtena caturthī saṃkalī bhavet // (10.2) Par.?
pañcadaśaguṇeneśi pañcamī saṃkalī bhavet / (11.1) Par.?
ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā // (11.2) Par.?
aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā / (12.1) Par.?
ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // (12.2) Par.?
pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā / (13.1) Par.?
pañcapañcāśadguṇena daśamī saṃkalī smṛtā // (13.2) Par.?
evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // (14) Par.?
Verh. saṃkalikābandhana -- vedhitva
prathame daśavedhī syāt śatavedhī dvitīyake / (15.1) Par.?
tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ // (15.2) Par.?
pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake / (16.1) Par.?
saptame koṭivedhī ca daśakoṭi tathāṣṭame // (16.2) Par.?
dhūmāvaloko navame daśame śabdavedhakaḥ / (17.1) Par.?
saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet // (17.2) Par.?
daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / (18.1) Par.?
yathā lohe tathā dehe kramate nātra saṃśayaḥ // (18.2) Par.?
vedhayettatpramāṇena dhātūṃścaiva śarīrakam / (19.1) Par.?
guṭikā mit Kālī-Verehrung -> Langlebigkeit
kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // (19.2) Par.?
mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / (20.1) Par.?
tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // (20.2) Par.?
praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param // (21) Par.?
oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini / (22.1) Par.?
hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // (22.2) Par.?
śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // (23) Par.?
pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / (24.1) Par.?
tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // (24.2) Par.?
śatavedhena yā baddhā rasena guṭikā priye / (25.1) Par.?
māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // (25.2) Par.?
tathā sahasravedhena yā baddhā guṭikā śubhā / (26.1) Par.?
māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // (26.2) Par.?
daśasahasravedhena baddhā ca guṭikā yadi / (27.1) Par.?
śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // (27.2) Par.?
lakṣavedhena yā baddhā guṭikā divyarūpiṇī / (28.1) Par.?
caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // (28.2) Par.?
daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / (29.1) Par.?
pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // (29.2) Par.?
koṭivedhena yā baddhā guṭikā divyarūpiṇī / (30.1) Par.?
ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // (30.2) Par.?
śatakoṭiprabhedena guṭikā divyarūpiṇī / (31.1) Par.?
saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // (31.2) Par.?
dhūmāvalokane baddhā guṭikā śivarūpiṇī / (32.1) Par.?
aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // (32.2) Par.?
śabdavedhena yā baddhā guṭikā śivarūpiṇī / (33.1) Par.?
navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // (33.2) Par.?
navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ / (34.1) Par.?
kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ // (34.2) Par.?
sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ / (35.1) Par.?
icchayā kurute sṛṣṭimicchayā saṃharejjagat // (35.2) Par.?
svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / (36.1) Par.?
pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // (36.2) Par.?
punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // (37) Par.?
vajrabandha
samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / (38.1) Par.?
mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // (38.2) Par.?
prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam / (39.1) Par.?
bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet // (39.2) Par.?
vajrabaddho bhavet siddho devadānavadurjayaḥ / (40.1) Par.?
caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ // (40.2) Par.?
Unsterblichkeit durch khoṭa
vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / (41.1) Par.?
puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // (41.2) Par.?
dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / (42.1) Par.?
yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // (42.2) Par.?
vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / (43.1) Par.?
amaratvamavāpnoti vaktrasthena surādhipe // (43.2) Par.?
rasajāraṇa -> khecaratva
jārayitvā rasaṃ taddhi punastenaiva jārayet / (44.1) Par.?
koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // (44.2) Par.?
vedhayettatpramāṇena dhātuṃ caiva śarīrakam / (45.1) Par.?
Pille gegen Krankheiten
kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // (45.2) Par.?
anena kramayogena yāvacchakyaṃ tu mārayet / (46.1) Par.?
tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // (46.2) Par.?
lohadehakrāmakaguṭikā
hemnā ca sārayitvādau candrārkaṃ lepayettataḥ / (47.1) Par.?
dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet // (47.2) Par.?
badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / (48.1) Par.?
yathā lohe tathā dehe kramate nānyathā kvacit // (48.2) Par.?
rasabandhana
vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / (49.1) Par.?
rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // (49.2) Par.?
bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / (50.1) Par.?
bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / (50.2) Par.?
svedayeddevadeveśi yāvadbhavati golakam // (50.3) Par.?
lāṅgalī jīvakaścaiva mustāyuktendravāruṇī / (51.1) Par.?
eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // (51.2) Par.?
mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / (52.1) Par.?
bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // (52.2) Par.?
anenaiva pradānena bandhameti mahārasaḥ // (53) Par.?
golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / (54.1) Par.?
jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // (54.2) Par.?
varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / (55.1) Par.?
gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // (55.2) Par.?
Entfernen von grauen Haaren durch vajrabhasma
vajrabhasma tathā sūtaṃ kāñcanena samanvitam / (56.1) Par.?
vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // (56.2) Par.?
khoṭa aus abhraka usw. -> Langlebigkeit
kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / (57.1) Par.?
mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet // (57.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / (58.1) Par.?
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (58.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (59.1) Par.?
mardayettaptakhallena bhasmībhavati sūtakaḥ // (59.2) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt / (60.1) Par.?
guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // (60.2) Par.?
saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / (61.1) Par.?
valīpalitanirmukto mahābalaparākramaḥ // (61.2) Par.?
Pille aus diesem khoṭa -> vedha
tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / (62.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (62.2) Par.?
jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / (63.1) Par.?
tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // (63.2) Par.?
Weiterverarbeitung des khoṭas -> sarvalohavedha
taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā / (64.1) Par.?
rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham // (64.2) Par.?
hemnā saha samāvartya sāraṇātrayasāritam / (65.1) Par.?
sahasrāṃśena tenaiva sarvalohāni vedhayet // (65.2) Par.?
khoṭa -> śulbavedha
kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / (66.1) Par.?
tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // (66.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / (67.1) Par.?
hemnā saha samāvartya sāraṇātrayasāritam // (67.2) Par.?
śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / (68.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (68.2) Par.?
khoṭa -> śulbavedha
baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca / (69.1) Par.?
hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // (69.2) Par.?
ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / (70.1) Par.?
śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // (70.2) Par.?
baddhasūtakhoṭa -> śulbavedha
baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / (71.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (71.2) Par.?
tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / (72.1) Par.?
andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // (72.2) Par.?
anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / (73.1) Par.?
anena kramayogena vahennāgaṃ ca ṣaḍguṇam // (73.2) Par.?
tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā / (74.1) Par.?
rañjayet tat prayatnena yāvat kuṅkumasaṃnibham // (74.2) Par.?
hemnā saha samāvartya sāraṇātrayasāritam / (75.1) Par.?
śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // (75.2) Par.?
dravasaṃskāra -> tāravedha
punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // (76) Par.?
rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / (77.1) Par.?
pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / (77.2) Par.?
mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // (77.3) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (78.1) Par.?
mardayet taptakhallena bhasmībhavati sūtakam // (78.2) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt / (79.1) Par.?
tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // (79.2) Par.?
puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / (80.1) Par.?
tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // (80.2) Par.?
tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam / (81.1) Par.?
Einsatz von bhasmasūta
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // (81.2) Par.?
devadālīśaṅkhapuṣpīrasena marditaṃ kramāt / (82.1) Par.?
mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // (82.2) Par.?
phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati / (83.1) Par.?
īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // (83.2) Par.?
Einsatz dieses bhasmasūtas fr śulbavedha
tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / (84.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (84.2) Par.?
taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / (85.1) Par.?
sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // (85.2) Par.?
melana von bhasmasūta und nāga
bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / (86.1) Par.?
puṭena jāyeta bhasma sindūrāruṇasaṃnibham // (86.2) Par.?
tadbhasma tu punaḥ paścād gopittena tu mardayet / (87.1) Par.?
tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // (87.2) Par.?
mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // (88) Par.?
mit diesem Produkt: śulba -> kanaka
tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam / (89.1) Par.?
ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ // (89.2) Par.?
tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam / (90.1) Par.?
auf dieselbe Art: śulba -> tāra
anena kramayogeṇa vaṅgabhasma prajāyate // (90.2) Par.?
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (91.1) Par.?
tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // (91.2) Par.?
śulbavedha mit mṛtapārada
śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / (92.1) Par.?
vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam // (92.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / (93.1) Par.?
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (93.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (94.1) Par.?
mardayettaptakhallena bhasmībhavati sūtakaḥ // (94.2) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt / (95.1) Par.?
tataśca jāyate bhasma śaṅkhakundendusaṃnibham // (95.2) Par.?
tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / (96.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (96.2) Par.?
tāreṇa ca samāvartya sāraṇātrayasāritam / (97.1) Par.?
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // (97.2) Par.?
vaṅgavedha mit sūtabhasma (1)
tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / (98.1) Par.?
mardayettaptakhallena kuṣṭhachallīrasena ca // (98.2) Par.?
tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / (99.1) Par.?
mardayettaptakhallena bhasmībhavati tatkṣaṇāt // (99.2) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt / (100.1) Par.?
ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // (100.2) Par.?
sūtabhasma -> vaṅgavedha (2)
tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / (101.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (101.2) Par.?
tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / (102.1) Par.?
dvau bhāgau drutasūtasya sarvam ekatra mardayet // (102.2) Par.?
taptakhalle tu saṃmardya golako bhavati kṣaṇāt / (103.1) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt // (103.2) Par.?
tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / (104.1) Par.?
tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // (104.2) Par.?
anena kramayogeṇa saptasaṃkalikākramāt / (105.1) Par.?
tadbhasma jārayet paścāt sāraṇātrayasāritam // (105.2) Par.?
lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / (106.1) Par.?
tin:: māraṇa
bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // (106.2) Par.?
mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / (107.1) Par.?
śulbavedha mit mṛtavaṅga
dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // (107.2) Par.?
dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / (108.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (108.2) Par.?
palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / (109.1) Par.?
mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // (109.2) Par.?
ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / (110.1) Par.?
vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam // (110.2) Par.?
tārāriṣṭavedha
pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / (111.1) Par.?
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // (111.2) Par.?
ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet // (112) Par.?
mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / (113.1) Par.?
sattvacūrṇapalaikaṃ tu trayamekatra melayet // (113.2) Par.?
mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // (114) Par.?
vaṅgastambhana mit mṛtavajra
mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / (115.1) Par.?
ekatra mardayet khalle oṣadhīdravasaṃyutam // (115.2) Par.?
mārayedbhūdhare yantre puṭānāṃ saptakena tu / (116.1) Par.?
tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (116.2) Par.?
sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / (117.1) Par.?
ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // (117.2) Par.?
viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / (118.1) Par.?
tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // (118.2) Par.?
tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / (119.1) Par.?
māraṇa verschiedener Metalle mit vajra
vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // (119.2) Par.?
anena kramayogeṇa mārayecca pṛthak pṛthak / (120.1) Par.?
tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (120.2) Par.?
siddharasa (?)
bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / (121.1) Par.?
dve pale mṛtatārasya sattvabhasmapaladvayam // (121.2) Par.?
śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / (122.1) Par.?
ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // (122.2) Par.?
vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / (123.1) Par.?
eṣa siddharasaḥ sākṣāt durlabhastridaśairapi // (123.2) Par.?
siddharasa: vaṅga -> tāra
vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / (124.1) Par.?
siddhaṃ bhasma bhavellohaśalākena ca cālayet // (124.2) Par.?
vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / (125.1) Par.?
andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // (125.2) Par.?
Herstellung von gutem Silber durch Beimischung von Zinn
kadācit puṭite tāre punarvaṅgaṃ pradāpayet / (126.1) Par.?
pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // (126.2) Par.?
??
stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / (127.1) Par.?
mṛtavajrasya bhāgaikam ekatraiva tu mardayet // (127.2) Par.?
devadālī śaṅkhapuṣpī tadrasena tu mardayet / (128.1) Par.?
mārayedbhūdhare yantre puṭānāṃ saptakena tu // (128.2) Par.?
tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // (129) Par.?
vaṅgastambhana mit bhasmasūta
bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / (130.1) Par.?
śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / (130.2) Par.?
ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // (130.3) Par.?
āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / (131.1) Par.?
raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // (131.2) Par.?
nāgavedha mit mṛtasūta
kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / (132.1) Par.?
gandhakasya palaṃ caikam ekīkṛtyātha mardayet // (132.2) Par.?
mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // (133) Par.?
mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / (134.1) Par.?
mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // (134.2) Par.?
āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / (135.1) Par.?
anena kramayogeṇa saptasaṃkalikāṃ kuru // (135.2) Par.?
śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet / (136.1) Par.?
śulbavedha mit Endprod. aus vorigem Rezept
taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā // (136.2) Par.?
punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā / (137.1) Par.?
punastaṃ rañjayet paścāt nāgābhrākakapālinā // (137.2) Par.?
hemnā saha samāvartya sāraṇātrayasāritam / (138.1) Par.?
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // (138.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (139) Par.?
candrārkarañjana mit vajrabhasma
vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / (140.1) Par.?
tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // (140.2) Par.?
tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / (141.1) Par.?
tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ // (141.2) Par.?
hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / (142.1) Par.?
catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // (142.2) Par.?
aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / (143.1) Par.?
puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // (143.2) Par.?
tattulyaṃ mārayeddhema kāñcanārarase puṭet / (144.1) Par.?
tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // (144.2) Par.?
paścādamlena puṭayed yāvat sindūrasaṃnibham / (145.1) Par.?
candrārkaṃ rañjayettena śatāṃśena tu vedhayet // (145.2) Par.?
ewiger K￶rper durch rasabhasma
sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / (146.1) Par.?
tadbhasma mardayet paścāt svarṇapattrarasena tu // (146.2) Par.?
tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // (147) Par.?
vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / (148.1) Par.?
rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // (148.2) Par.?
sarvadvandvamelāpana
kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / (149.1) Par.?
krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // (149.2) Par.?
hemadvandva
timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam / (150.1) Par.?
ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // (150.2) Par.?
vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // (151) Par.?
vajramelāpaka, tejaspuṅkha (?)
kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / (152.1) Par.?
guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // (152.2) Par.?
etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / (153.1) Par.?
mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // (153.2) Par.?
haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / (154.1) Par.?
susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // (154.2) Par.?
kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / (155.1) Par.?
bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // (155.2) Par.?
vajrahemamelana
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / (156.1) Par.?
śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // (156.2) Par.?
andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / (157.1) Par.?
anena kramayogeṇa saptavārāṃśca dāpayet / (157.2) Par.?
milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // (157.3) Par.?
vajrahemamelana
cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / (158.1) Par.?
andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // (158.2) Par.?
vajrahemamelana
bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / (159.1) Par.?
bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // (159.2) Par.?
mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / (160.1) Par.?
andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // (160.2) Par.?
vajrahemamelana
kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / (161.1) Par.?
stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // (161.2) Par.?
andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // (162) Par.?
drutabandha
kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / (163.1) Par.?
hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // (163.2) Par.?
veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / (164.1) Par.?
dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // (164.2) Par.?
uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / (165.1) Par.?
drutā vajrāstu tenaiva melanīyāstu pārvati // (165.2) Par.?
drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ // (166) Par.?
ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi / (167.1) Par.?
śatasāhasravedhī ca dehasiddhipradāyakaḥ // (167.2) Par.?
ratnadruti-rasa-melana
musalī citrakaṃ vandhyākarkoṭī kandapadminī / (168.1) Par.?
kañcukī nīlasindūrī vāsā nāgabalā tathā // (168.2) Par.?
kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / (169.1) Par.?
ātape dhārayitvā tu adhaḥ kuryādathānalam // (169.2) Par.?
oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / (170.1) Par.?
yāmamātraṃ ca gharme tu drutirmilati vai rasam // (170.2) Par.?
na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // (171) Par.?
saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / (172.1) Par.?
drutābhrasya rasenaiva melanaṃ paramaṃ matam // (172.2) Par.?
vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / (173.1) Par.?
sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // (173.2) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (174) Par.?
Duration=0.8312520980835 secs.