Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
mahārasairuparasairlohaiśca parameśvara / (1.2) Par.?
ājñāpaya samastaṃ tu rasarājasya bandhanam // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
vedha mit vaikrānta
vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / (2.2) Par.?
kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // (2.3) Par.?
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / (3.1) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (3.2) Par.?
samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / (4.1) Par.?
samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // (4.2) Par.?
vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / (5.1) Par.?
daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // (5.2) Par.?
saptasaṃkalikāyogo vedho daśaguṇottaraḥ / (6.1) Par.?
vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / (6.2) Par.?
punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // (6.3) Par.?
vaikrāntajāraṇa (?)
vaikrāntasattvaṃ deveśi pāradena samanvitam / (7.1) Par.?
jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // (7.2) Par.?
māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / (8.1) Par.?
eṣa devi raso divyo dehadravyakaro bhavet // (8.2) Par.?
khoṭa -> deha-loha-kara
vaikrāntakāstu ye kecit triphalāyā rasena ca / (9.1) Par.?
bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // (9.2) Par.?
ekaikaṃ devi saptāhaṃ sveditā marditāstathā / (10.1) Par.?
sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // (10.2) Par.?
kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / (11.1) Par.?
śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / (11.2) Par.?
tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // (11.3) Par.?
śvetavaikrānta -> agnisaharasa -> vedha, gegen jarā etc.
śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / (12.1) Par.?
ādau susvinnam ādāya pale palaśataṃ kṣipet // (12.2) Par.?
tārasya jāyate bhasma viśuddhasphaṭikākṛti / (13.1) Par.?
tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // (13.2) Par.?
cārayet rajataṃ sūte hayamūtreṇa mardayet / (14.1) Par.?
puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // (14.2) Par.?
krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / (15.1) Par.?
ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // (15.2) Par.?
sparśanāt sarvalohāni rajataṃ ca kariṣyati / (16.1) Par.?
bhakṣite vakṣyamāṇena jarādāridranāśanam // (16.2) Par.?
raktavaikrānta -> sparśa-, koṭivedhirasa
raktasya vakṣyate karma jarādāridranāśanam / (17.1) Par.?
saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // (17.2) Par.?
palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / (18.1) Par.?
śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / (18.2) Par.?
tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // (18.3) Par.?
tadbhasma rasarāje tu punarhemnā ca melayet / (19.1) Par.?
bhavedagnisaho devi tato rasavaro bhavet // (19.2) Par.?
sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // (20) Par.?
raktavaikrānta -> lohavedha
raktavaikrāntasattvaṃ ca hemnā tu saha melayet / (21.1) Par.?
samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / (21.2) Par.?
sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // (21.3) Par.?
kṛṣṇavaikrānta -> khoṭa -> sarvalohavedha
kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / (22.1) Par.?
ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // (22.2) Par.?
asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / (23.1) Par.?
ekatra mardayet tāvad yāvadbhasma tu jāyate // (23.2) Par.?
dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // (24) Par.?
samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / (25.1) Par.?
vedhayet sarvalohāni sparśamātreṇa pārvati // (25.2) Par.?
eben hergestellter Stoff -> sarvalohavedha
taccūrṇam abhrakaṃ caiva rasena saha mardayet / (26.1) Par.?
ekatra mardayet tāvad yāvad bhasma prajāyate // (26.2) Par.?
dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / (27.1) Par.?
samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // (27.2) Par.?
vedhayet sarvalohāni sparśamātreṇa hematā / (28.1) Par.?
eben hergestellter Stoff -> sarvalohavedha
taccūrṇam abhrakaṃ caiva rasena saha mardayet // (28.2) Par.?
svedayejjārayeccaiva tato vahnisaho bhavet / (29.1) Par.?
sa rasaḥ sāritaścaiva sarvalohāni vidhyati // (29.2) Par.?
pīta = rakta, kṛṣṇa
pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // (30) Par.?
pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / (31.1) Par.?
pītābhrakasya cūrṇena melayitvā mahārasaḥ / (31.2) Par.?
svedito marditaścaiva māsādagnisaho rasaḥ // (31.3) Par.?
F¦rbungen des vaikrāntas
śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / (32.1) Par.?
evaṃ caturvidhā varṇā vaikrānte varavarṇini // (32.2) Par.?
vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / (33.1) Par.?
dehalohakaro yaśca pārado lauhavat priye // (33.2) Par.?
nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // (34) Par.?
Langlebigkeit
kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / (35.1) Par.?
bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // (35.2) Par.?
??
yasya yasya hi yo yogaḥ tasya tasya prayogataḥ / (36.1) Par.?
melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // (36.2) Par.?
pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // (37) Par.?
ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / (38.1) Par.?
siddhi durch rel. Meditation
rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / (38.2) Par.?
paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam / (38.3) Par.?
bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / (38.4) Par.?
vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / (38.5) Par.?
rasabandhana -> bhūmicchidradarśana
vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / (38.6) Par.?
tāpayet koṣṇatāpena jalena paripūrayet // (38.7) Par.?
sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / (39.1) Par.?
baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // (39.2) Par.?
vaikrānta, sūta -> sarvalohavedha
niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / (40.1) Par.?
dinamekamidaṃ devi mardayitvā mṛto bhavet // (40.2) Par.?
caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / (41.1) Par.?
mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // (41.2) Par.?
saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / (42.1) Par.?
mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / (42.2) Par.?
udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // (42.3) Par.?
rasabandhana -> amaratā
kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / (43.1) Par.?
nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // (43.2) Par.?
baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // (44) Par.?
tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / (45.1) Par.?
eben hergest. Produkt (?) -> bandhana, Verzehr -> koṭivedhirasa
śalyāviśalyāmūlasya vāriṇā mardayeddinam // (45.2) Par.?
bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / (46.1) Par.?
tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // (46.2) Par.?
ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / (47.1) Par.?
pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // (47.2) Par.?
vedha mit kānta
raktavarṇamayaskāntaṃ lākṣārasasamaprabham / (48.1) Par.?
bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / (48.2) Par.?
mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // (48.3) Par.?
sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / (49.1) Par.?
guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // (49.2) Par.?
pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / (50.1) Par.?
vedhayet sarvalohāni sparśamātreṇa sundari // (50.2) Par.?
rasakhoṭa -> schrittweiser vedha bis hin zu Gold
lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā / (51.1) Par.?
strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // (51.2) Par.?
capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / (52.1) Par.?
naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // (52.2) Par.?
tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / (53.1) Par.?
śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // (53.2) Par.?
tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / (54.1) Par.?
tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // (54.2) Par.?
schrittweiser vedha
capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / (55.1) Par.?
aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // (55.2) Par.?
triṃśadbhāgā militvā tu bhavanti suravandite // (56) Par.?
citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā / (57.1) Par.?
marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // (57.2) Par.?
andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / (58.1) Par.?
tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // (58.2) Par.?
tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / (59.1) Par.?
tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // (59.2) Par.?
vedha -> nirbījakanaka
hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / (60.1) Par.?
pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // (60.2) Par.?
lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam / (61.1) Par.?
gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // (61.2) Par.?
tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (62.1) Par.?
pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // (62.2) Par.?
rasabandha
sutapte lohapātre ca kṣipecca palapūrṇakam / (63.1) Par.?
sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / (63.2) Par.?
lākṣābho badhyate sūto gajeneva mahāgajaḥ / (63.3) Par.?
vedha versch. Metalle
śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / (63.4) Par.?
ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / (63.5) Par.?
bhāvayeccakrayogena bhasmībhavati sūtakam // (63.6) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (64.1) Par.?
sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // (64.2) Par.?
khoṭa -> sulba-, tāravedha
palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / (65.1) Par.?
mardayet snigdhakhalle tu devadālīrasaplutam / (65.2) Par.?
mardayettu karāṅgulyā gandhapiṣṭistu jāyate // (65.3) Par.?
jambīrārdrarasenaiva dinamekaṃ tu mardayet / (66.1) Par.?
palāśamūlakvāthena mardayet tridinaṃ tataḥ // (66.2) Par.?
pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / (67.1) Par.?
palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // (67.2) Par.?
dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / (68.1) Par.?
śodhayet tat prayatnena yāvannirmalatāṃ vrajet // (68.2) Par.?
tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / (69.1) Par.?
śataśo rañjayet paścāt śuddhābhrakakapālinā // (69.2) Par.?
śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / (70.1) Par.?
ghoṣavedha
gandhakena hate sūte mṛtalohāni vāhayet // (70.2) Par.?
punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / (71.1) Par.?
jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // (71.2) Par.?
???
rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / (72.1) Par.?
dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // (72.2) Par.?
naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / (73.1) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (73.2) Par.?
akṣīṇo milate hemni samāvartastu jāyate / (74.1) Par.?
samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // (74.2) Par.?
naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / (75.1) Par.?
dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // (75.2) Par.?
candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / (76.1) Par.?
hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // (76.2) Par.?
kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / (77.1) Par.?
yathā hemni tathā tāre'pyādibījāni yojayet // (77.2) Par.?
aṣṭaloha-kanaka-vedha
tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet / (78.1) Par.?
caturguṇena tenaiva sahasrāṃśena kāñcanam // (78.2) Par.?
anena kramayogeṇa sapta saṃkalikā yadi / (79.1) Par.?
kurute kāñcanaṃ divyamaṣṭau lohāni sundari // (79.2) Par.?
Weiterverarbeitung des Prod. -> Langlebigkeit, G￶ttlichkeit
taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / (80.1) Par.?
sarvavyādhiharo devi palaike tasya bhakṣite // (80.2) Par.?
dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / (81.1) Par.?
catuḥpale tu rudratvam īśaḥ pañcapale bhavet // (81.2) Par.?
ṣaṭpale bhakṣite devi sadāśivatanurbhavet // (82) Par.?
vaṅgastambhana
sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / (83.1) Par.?
tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / (83.2) Par.?
andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // (83.3) Par.?
Herstellung einer piṣṭikā
cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / (84.1) Par.?
bhāvayecchatavārāṃstu jīvabhasma tu gacchati // (84.2) Par.?
dīpayenmṛnmaye pātre rasena saha saṃyutam / (85.1) Par.?
tāpayed ravitāpena markaṭīrasasaṃyutam / (85.2) Par.?
gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // (85.3) Par.?
gandhapiṣṭikā
tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / (86.1) Par.?
sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ // (86.2) Par.?
śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / (87.1) Par.?
mūṣāmadhye vinikṣipya narendrarasasaṃyutam / (87.2) Par.?
jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // (87.3) Par.?
truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / (88.1) Par.?
anena kramayogeṇa jāyate gandhapiṣṭikā // (88.2) Par.?
gandhapiṣṭikā
gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / (89.1) Par.?
ekīkṛtya tathā khalle mardayitvā yathāvidhi / (89.2) Par.?
ātape sthāpayeddevi kanakasya rasena tat // (89.3) Par.?
bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / (90.1) Par.?
śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // (90.2) Par.?
bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / (91.1) Par.?
dolayedravitāpena piṣṭikā bhavati kṣaṇāt // (91.2) Par.?
gandhapiṣṭikā, stufenweiser vedha
gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / (92.1) Par.?
bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // (92.2) Par.?
drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / (93.1) Par.?
dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // (93.2) Par.?
kaṭukośātakībījaṃ caṇḍālīkandameva ca / (94.1) Par.?
stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // (94.2) Par.?
puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / (95.1) Par.?
hemasampuṭamadhye tu samāvartaṃ tu kārayet // (95.2) Par.?
aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / (96.1) Par.?
tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (96.2) Par.?
tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / (97.1) Par.?
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // (97.2) Par.?
tattāraṃ jāyate hema siddhayogeśvarīmatam // (98) Par.?
nāgamāraṇa mit gandhapiṣṭi
gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / (99.1) Par.?
lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // (99.2) Par.?
āṭarūṣakapiṇḍena nāgapattrāṇi lepayet / (100.1) Par.?
āraṇyopalake devi dāpayecca puṭatrayam // (100.2) Par.?
tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // (101) Par.?
Weiterverarbeitung von nāgabhasma -> kanaka
tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / (102.1) Par.?
vāsakasya rasenaiva praharaikaṃ tu mardayet / (102.2) Par.?
mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // (102.3) Par.?
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / (103.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (103.2) Par.?
gen.: stufenweise Umformung von Blei in Gold
yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / (104.1) Par.?
nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet / (104.2) Par.?
kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (104.3) Par.?
tāra -> kanaka; medizinische Anwendung
gandhakaṃ madhusaṃyuktaṃ harabījena marditam / (105.1) Par.?
bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // (105.2) Par.?
udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam / (106.1) Par.?
ghṛtena saha saṃyuktaṃ vraṇarogavināśanam / (106.2) Par.?
saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // (106.3) Par.?
kramavedha mit mṛtarasa
śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / (107.1) Par.?
ekīkṛtyātha saṃmardya unmattakarasena ca / (107.2) Par.?
mārayeccakrayantreṇa bhasmībhavati sūtakam // (107.3) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (108.1) Par.?
vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // (108.2) Par.?
vaṅga, sūta -> khoṭa
śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / (109.1) Par.?
dvipalaṃ tālakaṃ caiva unmattarasamarditam / (109.2) Par.?
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (109.3) Par.?
piṣṭī aus haritāla und gandha -> khoṭa
tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / (110.1) Par.?
dve pale śuddhasūtasya dinamekaṃ tu tena vai // (110.2) Par.?
ekīkṛtyātha saṃmardya unmattakarasena ca / (111.1) Par.?
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (111.2) Par.?
piṣṭī aus nāga, sūta und manaḥśilā -> khoṭa
śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / (112.1) Par.?
paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (112.2) Par.?
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (112.3) Par.?
piṣṭī aus heman und gandha -> khoṭa
hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / (113.1) Par.?
ekīkṛtyātha saṃmardya dhuttūrakarasena ca / (113.2) Par.?
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (113.3) Par.?
khoṭa aus versch. Stoffen
kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / (114.1) Par.?
śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / (114.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (114.3) Par.?
Weiterverarbeitung dieses khoṭas -> khoṭa
tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / (115.1) Par.?
paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (115.2) Par.?
mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (115.3) Par.?
khoṭa aus versch. Stoffen
kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / (116.1) Par.?
sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // (116.2) Par.?
unmattakarasenaiva mardayet praharadvayam / (117.1) Par.?
mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // (117.2) Par.?
guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / (118.1) Par.?
mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // (118.2) Par.?
Weiterverarbeitung dieses khoṭas -> koṭivedhirasa
taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / (119.1) Par.?
hemnā saha samāvartya sāraṇātrayasāritam // (119.2) Par.?
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (120.1) Par.?
anena kramayogeṇa koṭivedhī bhavedrasaḥ // (120.2) Par.?
khoṭa mit Samen von palāśa u.a.
bījadvayaṃ palāśasya palamekaṃ tu sūtakam / (121.1) Par.?
jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // (121.2) Par.?
tumbī ca meghanādā ca kākajaṅghā ca cūlikā / (122.1) Par.?
strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // (122.2) Par.?
dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // (123) Par.?
rasakhoṭa mit palāśa-ᅱl
palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / (124.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (124.2) Par.?
vedha nach piṣṭīstambhana
pūrvaśuddhena sūtena saha hemnā ca pārvati / (125.1) Par.?
golakaṃ kārayettena mardayitvā drutaṃ kṛtam // (125.2) Par.?
brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / (126.1) Par.?
yavaciñcā tu vandhyā ca rājikā ca samanvitam // (126.2) Par.?
sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / (127.1) Par.?
puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // (127.2) Par.?
bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / (128.1) Par.?
samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / (128.2) Par.?
śatāṃśena tu candrārkaṃ vedhayet suravandite // (128.3) Par.?
Befreiung von Alterungserscheinungen
punastenaiva yogena piṣṭīstambhaṃ tu kārayet / (129.1) Par.?
sārayitvā tato hemnā vedhayecca sahasrakam // (129.2) Par.?
evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ / (130.1) Par.?
saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / (130.2) Par.?
varṣeṇaikena sa bhavet valīpalitavarjitaḥ // (130.3) Par.?
cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / (131.1) Par.?
bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // (131.2) Par.?
viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / (132.1) Par.?
khoṭastu jāyate devi sudhmātaḥ khadirāgninā // (132.2) Par.?
khoṭa aus versch. Stoffen
cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / (133.1) Par.?
mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // (133.2) Par.?
nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / (134.1) Par.?
abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // (134.2) Par.?
chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / (135.1) Par.?
dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // (135.2) Par.?
khoṭa aus Quecksilber
rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / (136.1) Par.?
vārāhī caiva gorambhā mīnākṣī kākamācikā // (136.2) Par.?
ebhir marditasūtasya punarjanma na vidyate / (137.1) Par.?
pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // (137.2) Par.?
khoṭa aus Quecksilber
viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā / (138.1) Par.?
mahāsomāhivallī ca sūryāvartaśca sundari / (138.2) Par.?
ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // (138.3) Par.?
khoṭa aus Quecksilber
mukhena grasate grāsaṃ jāraṇā tena sundari / (139.1) Par.?
rasonarājikāmūlair marditaṃ varavarṇini / (139.2) Par.?
divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // (139.3) Par.?
etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / (140.1) Par.?
matprasādena deveśi tasya siddhirna saṃśayaḥ // (140.2) Par.?
Pr¦parat fr divyadeha und vedha
snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / (141.1) Par.?
kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / (141.2) Par.?
palāśamūlatoyaṃ ca mardayettena sūtakam // (141.3) Par.?
same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / (142.1) Par.?
mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // (142.2) Par.?
yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / (143.1) Par.?
piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // (143.2) Par.?
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / (144.1) Par.?
tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / (144.2) Par.?
khoṭastu jāyate hemni saha hemnā tu sārayet / (144.3) Par.?
akṣīṇo milate hemni samāvartaśca jāyate // (144.4) Par.?
bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / (145.1) Par.?
vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // (145.2) Par.?
vedha
samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / (146.1) Par.?
naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // (146.2) Par.?
khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / (147.1) Par.?
baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // (147.2) Par.?
rasapiṣṭikā
mṛgadūrvā candravallī pakvā ciñcā tathaiva ca / (148.1) Par.?
kokilā karavīraṃ ca bījaṃ conmattakasya ca / (148.2) Par.?
kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // (148.3) Par.?
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // (149) Par.?
rasakhoṭa
athavā sārayitvā tu samena saha sūtakam / (150.1) Par.?
mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // (150.2) Par.?
yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / (151.1) Par.?
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // (151.2) Par.?
tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // (152) Par.?
Pr¦parat fr vedha
mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / (153.1) Par.?
mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // (153.2) Par.?
samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / (154.1) Par.?
atha tārakapiṣṭaṃ ca samasūtena kārayet // (154.2) Par.?
pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / (155.1) Par.?
andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // (155.2) Par.?
ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / (156.1) Par.?
taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // (156.2) Par.?
rasakhoṭa
śūlinīrasasūtaṃ ca srotoñjanasamanvitam / (157.1) Par.?
pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // (157.2) Par.?
srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / (158.1) Par.?
dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // (158.2) Par.?
vedha mit versch. abhra-Mischungen
hemābhraṃ caiva tārābhraṃ śulvābhraṃ cābhratīkṣṇakam / (159.1) Par.?
vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet // (159.2) Par.?
yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / (160.1) Par.?
hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // (160.2) Par.?
ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / (161.1) Par.?
mārayet pūrvavidhinā garbhayantre tuṣāgninā // (161.2) Par.?
samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / (162.1) Par.?
jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // (162.2) Par.?
bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // (163) Par.?
bandha:: subtypes
khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / (164.1) Par.?
ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // (164.2) Par.?
nigalabandha
śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / (165.1) Par.?
saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // (165.2) Par.?
piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / (166.1) Par.?
bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // (166.2) Par.?
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / (167.1) Par.?
mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // (167.2) Par.?
mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / (168.1) Par.?
kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // (168.2) Par.?
ukto nigalabandho 'yaṃ putrasyāpi na kathyate // (169) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (170.1) Par.?
ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // (170.2) Par.?
evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / (171.1) Par.?
sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // (171.2) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / (172.1) Par.?
akṣīṇo milate hemni samāvartastu jāyate // (172.2) Par.?
samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / (173.1) Par.?
dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // (173.2) Par.?
bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // (174) Par.?
rasajāraṇa (?)
palāśabījaniryāsaṃ kokilonmattavāruṇi / (175.1) Par.?
śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // (175.2) Par.?
piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // (176) Par.?
mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / (177.1) Par.?
rasasya pariṇāmāya mahadagnisthito bhavet // (177.2) Par.?
nigala
abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / (178.1) Par.?
tāpyena lohakiṭṭena sikatāmṛnmayena ca // (178.2) Par.?
ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ / (179.1) Par.?
nātikrāmati maryādāṃ velāmiva mahodadhiḥ // (179.2) Par.?
versch. Arten von nigala
tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / (180.1) Par.?
kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // (180.2) Par.?
vākucī brahmabījāni karkaṭāsthīni sundari / (181.1) Par.?
sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // (181.2) Par.?
nigala-Rezept
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / (182.1) Par.?
karakasya tu bījāni lohāṣṭāṃśena mardayet // (182.2) Par.?
nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / (183.1) Par.?
vākucī brahmabījāni snuhyarkakṣīrasaindhavam / (183.2) Par.?
jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // (183.3) Par.?
nigala-Rezept fr khoṭa
lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / (184.1) Par.?
tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam / (184.2) Par.?
snuhyarkapayasā yuktaṃ peṣayennigalottamam // (184.3) Par.?
piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / (185.1) Par.?
lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // (185.2) Par.?
Rezept fr piṣṭikāstambha/khoṭa
dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // (186) Par.?
dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / (187.1) Par.?
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // (187.2) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (188.1) Par.?
ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // (188.2) Par.?
vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / (189.1) Par.?
sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // (189.2) Par.?
dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / (190.1) Par.?
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (190.2) Par.?
piṣṭī -> khoṭatā
viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / (191.1) Par.?
mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī // (191.2) Par.?
kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / (192.1) Par.?
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (192.2) Par.?
piṣṭī -> khoṭatā
lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / (193.1) Par.?
śvetāśvamāramūlāni mūlaṃ kanakavāruṇī // (193.2) Par.?
tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / (194.1) Par.?
piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (194.2) Par.?
piṣṭī -> rasendrakhoṭatā
vākucī brahmabījāni jīrakadvayaguggulu / (195.1) Par.?
saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // (195.2) Par.?
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / (196.1) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (196.2) Par.?
ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / (197.1) Par.?
daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (197.2) Par.?
piṣṭī -> khoṭa -> śabdavedhirasa
śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / (198.1) Par.?
piṣṭikāṃ kārayettena taptakhalle tu kāñjike // (198.2) Par.?
pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / (199.1) Par.?
daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (199.2) Par.?
Herstellung eines bubhukṣitarasas
baddhasūtakarājendraśilāgandhakamākṣikaiḥ / (200.1) Par.?
kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // (200.2) Par.?
dhmāto mūṣāgataścaiva raso'yaṃ suravandite / (201.1) Par.?
rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / (201.2) Par.?
prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // (201.3) Par.?
rasarañjana -> śarīra, dhana
mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / (202.1) Par.?
rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // (202.2) Par.?
pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / (203.1) Par.?
khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // (203.2) Par.?
haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // (204) Par.?
āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / (205.1) Par.?
evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // (205.2) Par.?
udghāṭa
udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / (206.1) Par.?
chattrī pataṃgī durdrāvī durmelī naiva jāyate / (206.2) Par.?
varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini // (206.3) Par.?
bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / (207.1) Par.?
tanmamācakṣva deveśi kimanyacchrotum icchasi // (207.2) Par.?
Duration=1.0498909950256 secs.