Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.2) Par.?
baddhasya rasarājasya kathaṃ drāvaṇamīśvara / (1.3) Par.?
vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // (1.4) Par.?
śrībhairava uvāca / (2.1) Par.?
pāradadrāvaṇa
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // (2.2) Par.?
punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / (3.1) Par.?
maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // (3.2) Par.?
kalkenānena saṃchannamāroṭarasasaṃyutam / (4.1) Par.?
taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // (4.2) Par.?
dolāyantre sureśāni svedayeddivasatrayam / (5.1) Par.?
anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // (5.2) Par.?
rasadrāvaṇa und -jāraṇa
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam / (6.1) Par.?
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (6.2) Par.?
amlavargasamāyuktaṃ golakaṃ kārayet priye // (6.3) Par.?
tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / (7.1) Par.?
dravate nātra saṃdeho drutaṃ jārayate rasam // (7.2) Par.?
baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / (8.1) Par.?
drutapāde tato deyaṃ drāvayitvā punardravet // (8.2) Par.?
evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / (9.1) Par.?
tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // (9.2) Par.?
sūtajāraṇa
kukkuṭīkandamārjārī uccaṭāpīśvarī tathā / (10.1) Par.?
kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // (10.2) Par.?
drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / (11.1) Par.?
ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // (11.2) Par.?
vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / (12.1) Par.?
īśvarastasya vijñeyo devadevo jagadguruḥ // (12.2) Par.?
Goldherstellung durch khoṭa und jāraṇa
vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / (13.1) Par.?
ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // (13.2) Par.?
koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / (14.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (14.2) Par.?
punastattu rasendrasya vajraratnāni jārayet / (15.1) Par.?
prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // (15.2) Par.?
drāvaṇa von Juwelen
uccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ / (16.1) Par.?
etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // (16.2) Par.?
sūtajāraṇa
viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā / (17.1) Par.?
vajrāṇi padmarāgāśca rājāvartādisasyakam / (17.2) Par.?
oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // (17.3) Par.?
paścādratnāni deyāni dravanti salilaṃ yathā // (18) Par.?
dolāyāṃ svedayeddevi viḍayogena jārayet / (19.1) Par.?
prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // (19.2) Par.?
khoṭajāraṇa
śaṅkhenaivārkadugdhena puṭena śatavāpitam / (20.1) Par.?
tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // (20.2) Par.?
viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / (21.1) Par.?
gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // (21.2) Par.?
baddhahemajāraṇa
mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / (22.1) Par.?
tatkṣepājjāyate devi viḍayogena jāraṇam // (22.2) Par.?
paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // (23) Par.?
Transformation in khecara-rasa
tato vai sūtarājasya jāyate raśmimaṇḍalam / (24.1) Par.?
tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // (24.2) Par.?
itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / (25.1) Par.?
sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // (25.2) Par.?
lokānugrahakartā ca bhuktimuktipradāyakaḥ / (26.1) Par.?
jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // (26.2) Par.?
bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / (27.1) Par.?
vedhayet sarvalohāni bhārasaṃkhyāni pārvati // (27.2) Par.?
kāpālirañjana
evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // (28) Par.?
śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / (29.1) Par.?
ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // (29.2) Par.?
mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / (30.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (30.2) Par.?
Weiterverarbeitung: Transformation in Gold (kāpālikayoga)
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / (31.1) Par.?
āraṇyagomayenaiva puṭān dadyāccaturdaśa // (31.2) Par.?
indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // (32) Par.?
taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / (33.1) Par.?
rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // (33.2) Par.?
eṣa kāpāliko yogaḥ sarvalohāni rañjayet / (34.1) Par.?
rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // (34.2) Par.?
rañjana nach verschiedenen Methoden
āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / (35.1) Par.?
vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // (35.2) Par.?
triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / (36.1) Par.?
triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // (36.2) Par.?
athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / (37.1) Par.?
tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // (37.2) Par.?
athavā devadeveśi mākṣikasya paladvayam / (38.1) Par.?
mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā // (38.2) Par.?
athavā vaṅganāgāṃśamekaikaṃ suravandite / (39.1) Par.?
tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // (39.2) Par.?
yadvā vimalavaikrāntavaṅganāgāni rītikā / (40.1) Par.?
saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // (40.2) Par.?
eṣāmanyatamaṃ devi pūrvakalpasamanvitam / (41.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (41.2) Par.?
puṭayet pūrvayogena rañjayet pūrvayogataḥ // (42) Par.?
Herstellung eines pakvabījas
nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / (43.1) Par.?
tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ // (43.2) Par.?
tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ / (44.1) Par.?
pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // (44.2) Par.?
tārarañjana
vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / (45.1) Par.?
rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // (45.2) Par.?
vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / (46.1) Par.?
rañjayet saha hemnā tu bhavet kuṅkumasannibham // (46.2) Par.?
hemarañjana
raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / (47.1) Par.?
ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // (47.2) Par.?
vimalena ca nāgena kāpālī parameśvarī / (48.1) Par.?
rañjayet sarvalohāni tāraṃ hema viśeṣataḥ // (48.2) Par.?
rañjayet trīṇi vārāṇi jāyate hema śobhanam / (49.1) Par.?
tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ // (49.2) Par.?
hemarañjana
lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam / (50.1) Par.?
vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // (50.2) Par.?
ravināgakapālī tu śuddhatāraṃ tu rañjayet / (51.1) Par.?
rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate / (51.2) Par.?
tenaiva rañjayeddhema saptavārāṇi pārvati // (51.3) Par.?
Entfernen von saṃkrāntikālikā
raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / (52.1) Par.?
vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // (52.2) Par.?
guḍena nīlakācena tutthāmlalavaṇena ca / (53.1) Par.?
viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // (53.2) Par.?
Herstellung von hemadala
gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / (54.1) Par.?
lepayettārapatrāṇi dattvā śulvakapālikām // (54.2) Par.?
ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // (55) Par.?
Text
bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca / (56.1) Par.?
mākṣikakalkabhāgaikaṃ catvāro golakasya ca / (56.2) Par.?
andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // (56.3) Par.?
anena kramayogeṇa caturvāraṃ tu rañjayet / (57.1) Par.?
pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // (57.2) Par.?
tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // (58) Par.?
raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / (59.1) Par.?
candrārka -> Gold
rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / (59.2) Par.?
andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // (59.3) Par.?
Herstellung eines khoṭas, rañjana
śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / (60.1) Par.?
sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // (60.2) Par.?
khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / (61.1) Par.?
ekīkṛtyātha saṃmardya kanakasya rasena ca / (61.2) Par.?
pācayenmṛnmaye pātre bhavet kuṅkumasannibham // (61.3) Par.?
pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / (62.1) Par.?
etat kāpālikāyogāccūrṇamamlena mardayet // (62.2) Par.?
puṭayet pūrvayogena rañjayet pūrvayogataḥ // (63) Par.?
Goldherstellung
yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / (64.1) Par.?
krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // (64.2) Par.?
ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / (65.1) Par.?
krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // (65.2) Par.?
anena kurute tāraṃ kanakena tu kāñcanam // (66) Par.?
mṛtasūta als Reagenz (?)
sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / (67.1) Par.?
tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // (67.2) Par.?
Herstellung von koṭivedhirasa (?)
mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / (68.1) Par.?
punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // (68.2) Par.?
Goldherstellung
mṛtasūtapalaikaṃ tu dve pale daradasya ca / (69.1) Par.?
catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / (69.2) Par.?
śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // (69.3) Par.?
palaikanāgapatrāṇi tena kalkena lepayet / (70.1) Par.?
mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // (70.2) Par.?
vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / (71.1) Par.?
ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // (71.2) Par.?
anena kramayogeṇa śataṃ dadyāt puṭāni ca / (72.1) Par.?
nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // (72.2) Par.?
śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / (73.1) Par.?
tattāraṃ jāyate devi devābharaṇamuttamam // (73.2) Par.?
mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / (74.1) Par.?
mārayet puṭayogena mriyate hema tatkṣaṇāt // (74.2) Par.?
tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / (75.1) Par.?
mārayet puṭayogena mriyate hema tatkṣaṇāt // (75.2) Par.?
anena kramayogeṇa trīṇi vārāṇi kārayet / (76.1) Par.?
sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // (76.2) Par.?
sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / (77.1) Par.?
kalkavedha
kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // (77.2) Par.?
palāśanimbabilvākṣakārpāsakaṭutumbinī / (78.1) Par.?
kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // (78.2) Par.?
same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / (79.1) Par.?
mahārasāṣṭamadhye tu catvāra uparasās tathā // (79.2) Par.?
phalāmlakāñjikair madhyaniraṅgāre tu khallayet / (80.1) Par.?
taptāyase'thavā lohamuṣṭinā mṛduvahninā // (80.2) Par.?
prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / (81.1) Par.?
mardayet pakṣamekaṃ tu divārātramatandritaḥ // (81.2) Par.?
tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / (82.1) Par.?
vedhayedaṣṭalohāni devānāmapi durlabham // (82.2) Par.?
nāśayet sakalān rogān palaikena na saṃśayaḥ / (83.1) Par.?
trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // (83.2) Par.?
hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / (84.1) Par.?
tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // (84.2) Par.?
sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / (85.1) Par.?
mediz. Anweisungen
triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // (85.2) Par.?
rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / (86.1) Par.?
gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // (86.2) Par.?
??
palena bhakṣayet sūtaṃ surāsuranamaskṛtam / (87.1) Par.?
taptahemanibhākāro bālārkasadṛśaprabhaḥ // (87.2) Par.?
vedhayet sarvalohāni chede dāhe na saṃśayaḥ / (88.1) Par.?
baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // (88.2) Par.?
mahālatāḥ
kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike / (89.1) Par.?
śivā śakralatā kanyā saptaitāstu mahālatāḥ // (89.2) Par.?
Paste fr Einsatz in dehaloha
guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / (90.1) Par.?
same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // (90.2) Par.?
mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / (91.1) Par.?
mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // (91.2) Par.?
svedayedāranālena mardayet pūrvakalkavat / (92.1) Par.?
tacca lohasya dehasya tattatkarmasu yojayet // (92.2) Par.?
Text
hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / (93.1) Par.?
tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // (93.2) Par.?
piṣṭikāṃ kārayettena nigalena ca bandhayet / (94.1) Par.?
puṭeṣu piṣṭikābandho golena nigalena ca // (94.2) Par.?
cūrṇabandha
punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // (95) Par.?
piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / (96.1) Par.?
naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // (96.2) Par.?
veṣṭayeddevadeveśi golena nigalena ca / (97.1) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (97.2) Par.?
ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / (98.1) Par.?
baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam // (98.2) Par.?
paṭṭabandha
punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham // (99) Par.?
kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / (100.1) Par.?
sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // (100.2) Par.?
vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / (101.1) Par.?
veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // (101.2) Par.?
ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / (102.1) Par.?
mardanaṃ svedanaṃ kuryāttrivārānevameva ca // (102.2) Par.?
lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / (103.1) Par.?
dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // (103.2) Par.?
baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / (104.1) Par.?
loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // (104.2) Par.?
mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / (105.1) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (105.2) Par.?
ahorātraṃ trirātraṃ vā citradharmā bhavanti te / (106.1) Par.?
anenaiva prakāreṇa saptavāraṃ tu kārayet // (106.2) Par.?
antarbahiśca baddhāste dharmaśuddhā bhavanti te // (107) Par.?
Mischung fr generellen Erfolg
gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / (108.1) Par.?
snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / (108.2) Par.?
purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // (108.3) Par.?
pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / (109.1) Par.?
kārayeddaladharmāṃśca lepayet pūrvayogataḥ // (109.2) Par.?
rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / (110.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (110.2) Par.?
Duration=0.41270804405212 secs.