UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3657
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ / (3.1)
Par.?
daṃśasyopari badhnīyādariṣṭāścaturaṅgule // (3.2)
Par.?
plotacarmāntavalkānāṃ mṛdunānyatamena vai / (4.1)
Par.?
na gacchati viṣaṃ dehamariṣṭābhir nivāritam // (4.2)
Par.?
daheddaṃśamathotkṛtya yatra bandho na jāyate / (5.1)
Par.?
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ // (5.2)
Par.?
pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet / (6.1)
Par.?
sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam // (6.2)
Par.?
atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet / (7.1)
Par.?
sa pittabāhulyaviṣāddaṃśo dāhādvisarpate // (7.2)
Par.?
ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ / (8.1)
Par.?
sā tu rajjvādibhir baddhā viṣapratikarī matā // (8.2)
Par.?
devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ / (9.1)
Par.?
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram // (9.2)
Par.?
viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ / (10.1)
Par.?
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ // (10.2)
Par.?
mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā / (11.1)
Par.?
mitāhāreṇa śucinā kuśāstaraṇaśāyinā // (11.2)
Par.?
gandhamālyopahāraiśca balibhiścāpi devatāḥ / (12.1)
Par.?
pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ // (12.2)
Par.?
mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ / (13.1)
Par.?
yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ // (13.2)
Par.?
samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak / (14.1)
Par.?
śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe // (14.2)
Par.?
rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam / (15.1)
Par.?
tasmād visrāvayedraktaṃ sā hyasya paramā kriyā // (15.2)
Par.?
samantādagadair daṃśaṃ pracchayitvā pralepayet / (16.1)
Par.?
candanośīrayuktena vāriṇā pariṣecayet // (16.2)
Par.?
pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ / (17.1)
Par.?
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā // (17.2)
Par.?
kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet / (18.1)
Par.?
na pibettailakaulatthamadyasauvīrakāṇi ca // (18.2)
Par.?
dravamanyattu yatkiṃcit pītvā pītvā tadudvamet / (19.1)
Par.?
prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam // (19.2)
Par.?
phaṇināṃ viṣavege tu prathame śoṇitaṃ haret / (20.1)
Par.?
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak // (20.2)
Par.?
nasyakarmāñjane yuñjyāttṛtīye viṣanāśane / (21.1)
Par.?
vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet // (21.2)
Par.?
śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ / (22.1)
Par.?
pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām // (22.2)
Par.?
saptame tvavapīḍena śirastīkṣṇena śodhayet / (23.1)
Par.?
tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca // (23.2)
Par.?
kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet / (24.1)
Par.?
pūrve maṇḍalināṃ vege darvīkaravadācaret // (24.2)
Par.?
agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca / (25.1)
Par.?
vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet // (25.2)
Par.?
tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām / (26.1)
Par.?
caturthe pañcame cāpi darvīkaravadācaret // (26.2)
Par.?
kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ / (27.1)
Par.?
hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ // (27.2)
Par.?
rājimant
pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret / (28.1)
Par.?
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca // (28.2)
Par.?
vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam / (29.1)
Par.?
tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ // (29.2)
Par.?
ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame / (30.1)
Par.?
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam // (30.2)
Par.?
viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu / (31.1)
Par.?
raktāvasekāñjanāni naratulyānyajāvike // (31.2)
Par.?
triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat / (32.1)
Par.?
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām // (32.2)
Par.?
pariṣekān pradehāṃśca suśītānavacārayet / (33.1)
Par.?
māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam / (33.2)
Par.?
pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ // (33.3)
Par.?
deśaprakṛtisātmyartuviṣavegabalābalam / (34.1)
Par.?
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret // (34.2)
Par.?
vegānupūrvyā karmoktamidaṃ viṣavināśanam / (35.1)
Par.?
karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu // (35.2)
Par.?
vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite / (36.1)
Par.?
tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ // (36.2)
Par.?
kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ / (37.1)
Par.?
pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi // (37.2)
Par.?
tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam / (38.1)
Par.?
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret // (38.2)
Par.?
śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam / (39.1)
Par.?
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam // (39.2)
Par.?
koṣṭhadāharujādhmānamūtrasaṅgaruganvitam / (40.1)
Par.?
virecayecchakṛdvāyusaṅgapittāturaṃ naram // (40.2)
Par.?
śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam / (41.1)
Par.?
vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret // (41.2)
Par.?
śiroruggauravālasyahanustambhagalagrahe / (42.1)
Par.?
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe // (42.2)
Par.?
naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ / (43.1)
Par.?
cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret // (43.2)
Par.?
tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ / (44.1)
Par.?
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit // (44.2)
Par.?
kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ / (45.1)
Par.?
saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani // (45.2)
Par.?
carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak / (46.1)
Par.?
vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ // (46.2)
Par.?
labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet / (47.1)
Par.?
niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam // (47.2)
Par.?
alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate / (48.1)
Par.?
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ // (48.2)
Par.?
śophaśoṣapratiśyāyatimirārucipīnasān / (49.1)
Par.?
teṣu cāpi yathādoṣaṃ pratikarma prayojayet // (49.2)
Par.?
viṣārtopadravāṃścāpi yathāsvaṃ samupācaret / (50.1)
Par.?
athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā // (50.2)
Par.?
dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate / (51.1)
Par.?
evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ // (51.2)
Par.?
viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati / (52.1)
Par.?
tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret // (52.2)
Par.?
tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ / (53.1)
Par.?
pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ // (53.2)
Par.?
kaphamāragvadhādyena sakṣaudreṇa gaṇena tu / (54.1)
Par.?
śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ // (54.2)
Par.?
vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi / (55.1)
Par.?
udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat // (55.2)
Par.?
gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ / (56.1)
Par.?
śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam // (56.2)
Par.?
sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam / (57.1)
Par.?
kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca // (57.2)
Par.?
tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet / (58.1)
Par.?
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ // (58.2)
Par.?
lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ / (59.1)
Par.?
teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya // (59.2)
Par.?
hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ / (60.1)
Par.?
antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ // (60.2)
Par.?
bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca / (61.1)
Par.?
trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ // (61.2)
Par.?
kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni / (62.1)
Par.?
eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ // (62.2)
Par.?
avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ / (63.1)
Par.?
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva // (63.2)
Par.?
sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ / (64.1)
Par.?
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca // (64.2)
Par.?
eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā / (65.1) Par.?
prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca // (65.2)
Par.?
sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca / (66.1)
Par.?
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ // (66.2)
Par.?
rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca / (67.1)
Par.?
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni // (67.2)
Par.?
eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya / (68.1)
Par.?
māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni // (68.2)
Par.?
viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni / (69.1)
Par.?
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca // (69.2)
Par.?
pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam / (70.1)
Par.?
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi // (70.2)
Par.?
varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca / (71.1)
Par.?
yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya // (71.2)
Par.?
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva / (72.1)
Par.?
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ // (72.2)
Par.?
digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti / (73.1)
Par.?
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca // (73.2)
Par.?
cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ / (74.1)
Par.?
śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ // (74.2)
Par.?
saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān / (75.1)
Par.?
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca // (75.2)
Par.?
sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām / (76.1)
Par.?
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā // (76.2)
Par.?
deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca / (77.1)
Par.?
tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca // (77.2)
Par.?
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi / (78.1)
Par.?
vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā // (78.2)
Par.?
karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti / (79.1)
Par.?
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ // (79.2)
Par.?
purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ / (80.1)
Par.?
kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ // (80.2)
Par.?
samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ / (81.1)
Par.?
salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti // (81.2)
Par.?
kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam / (82.1)
Par.?
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca // (82.2)
Par.?
kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ / (83.1)
Par.?
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ // (83.2)
Par.?
somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ / (84.1)
Par.?
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā // (84.2)
Par.?
punarnavā śirīṣasya puṣpamāragvadhārkajam / (85.1)
Par.?
śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca // (85.2)
Par.?
bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ / (86.1)
Par.?
ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ // (86.2)
Par.?
Duration=0.30163502693176 secs.