Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / (1.2) Par.?
sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
Herstellung eines vedhakas mit versch. sāraṇa-Prozeduren
mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / (2.2) Par.?
tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // (2.3) Par.?
tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / (3.1) Par.?
viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / (3.2) Par.?
dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // (3.3) Par.?
dviguṇena tato hemnā jāyate pratisāritam / (4.1) Par.?
tatastriguṇahemnā tu jāyate cānusāritam // (4.2) Par.?
jārayedviḍayogena prāgvaccātha punaḥ punaḥ / (5.1) Par.?
anena vidhinā devi bhaveddvedhā tu vedhakaḥ // (5.2) Par.?
pāradakrāmaṇa
bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / (6.1) Par.?
tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // (6.2) Par.?
krāmaṇa
indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / (7.1) Par.?
rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // (7.2) Par.?
krāmaṇa
bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / (8.1) Par.?
kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / (8.2) Par.?
rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // (8.3) Par.?
krāmaṇa
bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / (9.1) Par.?
viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // (9.2) Par.?
surasā brahmasomā ca gṛdhrakarṇī ca lakṣaṇā / (10.1) Par.?
karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // (10.2) Par.?
rasakrāmaṇa
gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / (11.1) Par.?
rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // (11.2) Par.?
rasakrāmaṇa
viṣaṃ surendragopaśca rocanā guggulustathā / (12.1) Par.?
strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // (12.2) Par.?
rasakrāmaṇa
śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / (13.1) Par.?
goghṛtena samāyukto lohe tu kramate rasaḥ // (13.2) Par.?
rasakrāmaṇa
arivargahatau vaṅganāgau dvau krāmaṇaṃ param // (14) Par.?
mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / (15.1) Par.?
tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // (15.2) Par.?
Zeitpunkt/Bedeutung von krāmaṇa
krāmaṇaṃ rasarājasya vedhakāle pradāpayet / (16.1) Par.?
krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // (16.2) Par.?
gold, silver:: dala
ataḥ paraṃ pravakṣyāmi hematāradalāni tu // (17) Par.?
silver:: rañjana:: red
nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / (18.1) Par.?
dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // (18.2) Par.?
tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā / (19.1) Par.?
samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // (19.2) Par.?
anena kramayogeṇa tāre tāmraṃ tu vāhayet / (20.1) Par.?
yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ // (20.2) Par.?
vedha:: silver => gold
asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / (21.1) Par.?
hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // (21.2) Par.?
lead => gold
gandhakena hataṃ śulvaṃ daradena samanvitam / (22.1) Par.?
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam // (22.2) Par.?
mardayenmātuluṅgena nāgapattrāṇi lepayet / (23.1) Par.?
puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // (23.2) Par.?
tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // (24) Par.?
silver:: rañjana:: black
gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / (25.1) Par.?
bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // (25.2) Par.?
puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // (26) Par.?
silver => gold
pītagandhakapālāśaniryāsena pralepitam / (27.1) Par.?
puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // (27.2) Par.?
silver:: rañjana:: removing whiteness
pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / (28.1) Par.?
gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // (28.2) Par.?
silver:: rañjana:: red
raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / (29.1) Par.?
saptāhaṃ sthāpayettāre niṣekād raktivardhanam // (29.2) Par.?
yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / (30.1) Par.?
tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // (30.2) Par.?
vedha:: copper + silver
śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / (31.1) Par.?
dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // (31.2) Par.?
tadā tasya rasendrasya melanaṃ paramaṃ matam / (32.1) Par.?
vedhayet śuddhasūtena śatāṃśena sureśvari // (32.2) Par.?
gold:: dala:: śodhana
hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / (33.1) Par.?
kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // (33.2) Par.?
samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / (34.1) Par.?
trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (34.2) Par.?
gold:: dala:: śodhana
vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / (35.1) Par.?
trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (35.2) Par.?
tin:: puṭapāka
tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / (36.1) Par.?
mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // (36.2) Par.?
tīkṣṇaloha:: puṭapāka
daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (37.1) Par.?
mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // (37.2) Par.?
lead:: puṭapāka
kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (38.1) Par.?
mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // (38.2) Par.?
??
sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // (39) Par.?
silver => gold
tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / (40.1) Par.?
vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // (40.2) Par.?
lead => gold
śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / (41.1) Par.?
taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // (41.2) Par.?
silver:: rañjana
viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / (42.1) Par.?
amlena tridinaṃ piṣṭvā tārārkau melayet samau // (42.2) Par.?
pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam / (43.1) Par.?
evaṃ vāratrayeṇaiva rañjayettāramuttamam // (43.2) Par.?
lead, copper => gold
bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / (44.1) Par.?
pṛthagdvādaśatailasya rītikātārayor dvayoḥ // (44.2) Par.?
kanakasya tu bhāgaikaṃ hematārāvaśeṣitam / (45.1) Par.?
mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // (45.2) Par.?
silver => gold
tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / (46.1) Par.?
sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // (46.2) Par.?
tārāriṣṭa => gold
rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / (47.1) Par.?
hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // (47.2) Par.?
rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / (48.1) Par.?
vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // (48.2) Par.?
pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / (49.1) Par.?
anena siddhakalkena tārāriṣṭaṃ tu yojayet // (49.2) Par.?
prathame samakalkena dvitīye tu tadardhakam / (50.1) Par.?
tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate // (50.2) Par.?
pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // (51) Par.?
gold:: rañjana:: black; extraction from silver
sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / (52.1) Par.?
gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // (52.2) Par.?
cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / (53.1) Par.?
taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // (53.2) Par.?
kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // (54) Par.?
copper => gold, silver (?)
gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / (55.1) Par.?
śatadhā śodhanenaiva bhavet kāñcanatārakam // (55.2) Par.?
copper:: removing kālikā
atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / (56.1) Par.?
ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // (56.2) Par.?
śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet / (57.1) Par.?
kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // (57.2) Par.?
tathā takre niśāyukte taptataptaṃ ca dāpayet / (58.1) Par.?
śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // (58.2) Par.?
tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // (59) Par.?
copper:: rañjana, => gold
daradaṃ kiṃśukarasaṃ raktacitrakameva ca / (60.1) Par.?
haridre dve varārohe chāgamūtreṇa peṣayet // (60.2) Par.?
dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / (61.1) Par.?
śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // (61.2) Par.?
copper:: rañjana:: golden colour
dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / (62.1) Par.?
athavā yantrakārasya caikadvitripalakramāt // (62.2) Par.?
tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā / (63.1) Par.?
dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // (63.2) Par.?
copper:: dala:: preparation
lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam / (64.1) Par.?
snuhyarkakṣīraciñcāmlavajrakandasamanvitām / (64.2) Par.?
mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // (64.3) Par.?
snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / (65.1) Par.?
surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // (65.2) Par.?
prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / (66.1) Par.?
āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ // (66.2) Par.?
sarjikāsindhudattaiśca vapet karmasu yojayet // (67) Par.?
copper => gold
rasakasya palaikaṃ tu hemamākṣikasaṃyutam / (68.1) Par.?
saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // (68.2) Par.?
pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / (69.1) Par.?
indragopasamaṃ kalkaṃ puṭayogena jārayet // (69.2) Par.?
tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / (70.1) Par.?
ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // (70.2) Par.?
prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / (71.1) Par.?
rañjayet trīṇi vārāṇi jāyate hema śobhanam // (71.2) Par.?
copper => gold
bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / (72.1) Par.?
tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / (72.2) Par.?
andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // (72.3) Par.?
silver => gold
tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / (73.1) Par.?
secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // (73.2) Par.?
silver => gold
arjunī lāṅgalī padmacāriṇī śakravāruṇī / (74.1) Par.?
suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / (74.2) Par.?
viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // (74.3) Par.?
lead:: rañjana of ~
mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / (75.1) Par.?
bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / (75.2) Par.?
raktacitrakacūrṇaṃ ca samabhāgāni kārayet // (75.3) Par.?
mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / (76.1) Par.?
madhunā saha saṃyojya nāgapattrāṇi lepayet // (76.2) Par.?
mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // (77) Par.?
lead => gold
śākapattrarasenaiva saptavāraṃ niṣecayet / (78.1) Par.?
aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / (78.2) Par.?
tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // (78.3) Par.?
lead => gold
athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam / (79.1) Par.?
andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // (79.2) Par.?
evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // (80) Par.?
lead => gold
bālavatsapurīṣaṃ ca lākṣāgairikacandanam / (81.1) Par.?
haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // (81.2) Par.?
rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā / (82.1) Par.?
bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt // (82.2) Par.?
lead:: rañjana of ~
mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / (83.1) Par.?
kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // (83.2) Par.?
śākapallavapālāśakusumaiḥ saha saṃyutam / (84.1) Par.?
secanācchatavāreṇa nāgaṃ rañjayati priye // (84.2) Par.?
lead:: rañjana of ~
kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / (85.1) Par.?
bhāvayet saptavārāṃśca cāmīkararasena tu // (85.2) Par.?
niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / (86.1) Par.?
nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet // (86.2) Par.?
lead => gold
vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / (87.1) Par.?
mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // (87.2) Par.?
prativāpaniṣiktaśca krameṇānena rañjitaḥ / (88.1) Par.?
bhujago hematāṃ yāti nātra kāryā vicāraṇā // (88.2) Par.?
tāradala
uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // (89) Par.?
copper => silver
śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / (90.1) Par.?
svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // (90.2) Par.?
pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / (91.1) Par.?
tattālaṃ melayettāre drutaṃ siktena vedhayet // (91.2) Par.?
rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / (92.1) Par.?
ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // (92.2) Par.?
tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / (93.1) Par.?
iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet // (93.2) Par.?
tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / (94.1) Par.?
tṛtīyāṃśena bījasya melayet parameśvari // (94.2) Par.?
copper:: śodhana
lāṅgalī citrako dantī hayaghnottaravāruṇī / (95.1) Par.?
godhāvatī vajravallī śvetārkaḥ śakravāruṇī // (95.2) Par.?
viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā / (96.1) Par.?
punarnavā apāmārga iṅgudī cakramardakaḥ // (96.2) Par.?
guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / (97.1) Par.?
mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / (97.2) Par.?
niṣeke kriyamāṇe tu jāyate śulvaśodhanam // (97.3) Par.?
copper:: rañjana:: pāṇḍura
tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / (98.1) Par.?
sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // (98.2) Par.?
śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / (99.1) Par.?
dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // (99.2) Par.?
pādam etat surāsekair jāyate nakhapāṇḍuram // (100) Par.?
silver:: vedha (of ~)
trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / (101.1) Par.?
vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet // (101.2) Par.?
silver:: vedha
ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / (102.1) Par.?
kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet // (102.2) Par.?
haritāla (mercury?):: sattva:: pātana
tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / (103.1) Par.?
puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // (103.2) Par.?
tin:: śodhana
vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / (104.1) Par.?
ekaviṃśativārāṇi vaṅgaśodhanamuttamam // (104.2) Par.?
mercury:: jāraṇa with tin
tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // (105) Par.?
??
bhallātarājikātailaśaṅkhacūrṇaviḍena ca / (106.1) Par.?
nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // (106.2) Par.?
kṣārodakaniṣekācca tadvad bījamanekadhā / (107.1) Par.?
tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // (107.2) Par.?
mṛdūkaraṇa (gen.)
ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / (108.1) Par.?
guḍastilasamāyukto niṣekāt mṛdukārakaḥ // (108.2) Par.?
metal:: dala:: mṛdūkaraṇa
gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / (109.1) Par.?
kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // (109.2) Par.?
sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // (110) Par.?
gold:: niṣeka in oil
jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā / (111.1) Par.?
niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // (111.2) Par.?
gold:: śodhana
āvartyamānaṃ tāre ca yadi tannaiva nirmalam / (112.1) Par.?
kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // (112.2) Par.?
candrārka:: mṛdūkaraṇa
madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / (113.1) Par.?
śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // (113.2) Par.?
sattva:: dala:: mṛdūkaraṇa
madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / (114.1) Par.?
jāyate kharasattvānāṃ dalānāmapi mārdavam // (114.2) Par.?
silver:: śodhana
ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / (115.1) Par.?
viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // (115.2) Par.?
yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / (116.1) Par.?
vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // (116.2) Par.?
gold:: rañjana:: red
kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam / (117.1) Par.?
niṣekāt kurute hema bālārkasadṛśaprabham // (117.2) Par.?
gold:: improvement of colour, rañjana
śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / (118.1) Par.?
cāṅgerīsvarasenaiva mardayedvāsaratrayam // (118.2) Par.?
plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / (119.1) Par.?
paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // (119.2) Par.?
gold:: vedha:: pāṇḍura => divya (improvement of colour)
hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / (120.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (120.2) Par.?
khoṭasya bhāgamekaṃ tu rasahemasamanvitam / (121.1) Par.?
pācayedanujāmlena yāvat kuṅkumasaṃnibham // (121.2) Par.?
śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / (122.1) Par.?
jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // (122.2) Par.?
yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / (123.1) Par.?
raktataile niṣektavyaṃ jāyate hema śobhanam // (123.2) Par.?
gold:: rañjana:: white => red
marditaṃ kaṭutailena svarṇagairikagandhakam / (124.1) Par.?
athavā mātuluṅgāmle rājāvartakamākṣikam // (124.2) Par.?
athavā viṭkapotasya rājāvartakasaindhavam / (125.1) Par.?
puṭanācchvetakanakaṃ kurute kuṅkumaprabham // (125.2) Par.?
gold:: rañjana:: with rājāvarta
rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / (126.1) Par.?
bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // (126.2) Par.?
gold:: rañjana:: with copper
śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / (127.1) Par.?
mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // (127.2) Par.?
gold:: rañjana:: white => red-orange
kārpāsabījadaradatutthasaindhavagairikaiḥ / (128.1) Par.?
pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // (128.2) Par.?
guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / (129.1) Par.?
āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // (129.2) Par.?
varṇapuṭa (?)
raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / (130.1) Par.?
sitārkapattratoyena puṭo varṇaprado bhavet // (130.2) Par.?
gold:: rañjana
raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / (131.1) Par.?
karañjatailenāloḍya mūkamūṣāgataṃ dhamet // (131.2) Par.?
sakṛt pītadaśāṃśena daśa pītaśatena ca / (132.1) Par.?
śataṃ pītasahasreṇa koṭimardhena vidhyati // (132.2) Par.?
gold:: rañjana
śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ / (133.1) Par.?
saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // (133.2) Par.?
gold:: rañjana
lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / (134.1) Par.?
madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // (134.2) Par.?
peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / (135.1) Par.?
aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // (135.2) Par.?
gold:: mṛdūkaraṇa, śodhana
śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / (136.1) Par.?
sāmudradhātutoyena niṣekaḥ śasyate tadā // (136.2) Par.?
sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / (137.1) Par.?
gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // (137.2) Par.?
śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // (138) Par.?
gold:: mṛdūkaraṇa
nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / (139.1) Par.?
nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // (139.2) Par.?
tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / (140.1) Par.?
taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // (140.2) Par.?
gold:: rañjana
sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / (141.1) Par.?
kṛtvā palāśapatre tu taddahenmṛduvahninā // (141.2) Par.?
tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / (142.1) Par.?
tatastacchītale kṛtvā toye nirvāpayettataḥ // (142.2) Par.?
tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // (143) Par.?
gold:: rañjana
tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / (144.1) Par.?
taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // (144.2) Par.?
prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / (145.1) Par.?
karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // (145.2) Par.?
lepayet puṭayeccaiva varṇasaṃjananāya ca / (146.1) Par.?
gold:: rañjana
tārāriṣṭaṃ tu deveśi raktatailena pācayet // (146.2) Par.?
niṣecayecca śataśo dalaṃ rajyati rakṣitam // (147) Par.?
silver => gold
rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / (148.1) Par.?
nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // (148.2) Par.?
tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / (149.1) Par.?
jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // (149.2) Par.?
gold, mercury => gold
hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / (150.1) Par.?
jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // (150.2) Par.?
silver:: rañjana
vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / (151.1) Par.?
taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet // (151.2) Par.?
śatāṃśavidhi
aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati // (152) Par.?
ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / (153.1) Par.?
anena kramayogeṇa sahasrāṃśena vedhakaḥ // (153.2) Par.?
gold:: improvement with mercury
mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / (154.1) Par.?
dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // (154.2) Par.?
krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / (155.1) Par.?
dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // (155.2) Par.?
upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / (156.1) Par.?
bījasaṃyuktamāvartya sthāpayenmatimān sadā // (156.2) Par.?
ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / (157.1) Par.?
rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / (157.2) Par.?
uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // (157.3) Par.?
punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // (158) Par.?
lead => gold, vedha with mercury
tilasarṣapacūrṇasya dve pale ca pradāpayet / (159.1) Par.?
dve pale ca haridrāyā ekatraiva tu mardayet // (159.2) Par.?
mardayenmṛnmaye pātre palapañcakapannagam / (160.1) Par.?
vāpayet siddhasūtena śalākāṃ caiva cālayet // (160.2) Par.?
punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / (161.1) Par.?
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // (161.2) Par.?
udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // (162) Par.?
copper => gold
ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / (163.1) Par.?
ekīkṛtya samāvartya chāgamūtre niṣecayet / (163.2) Par.?
sarvadoṣavinirmuktaṃ jāyate hema śobhanam // (163.3) Par.?
lohavedha iti khyāto vistaraṇe sureśvari // (164) Par.?
yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / (165.1) Par.?
samānaṃ kurute devi praviśandehalohayoḥ // (165.2) Par.?
pūrvaṃ lohe parīkṣeta tato dehe prayojayet / (166.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (166.2) Par.?
Duration=0.84370183944702 secs.