UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1081
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha saṃvatsare pūrṇe tasmin prāpte turaṃgame / (1.1)
Par.?
sarayvāś cottare tīre rājño yajño 'bhyavartata // (1.2)
Par.?
ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ / (2.1)
Par.?
aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ // (2.2)
Par.?
karma kurvanti vidhivad yājakā vedapāragāḥ / (3.1)
Par.?
yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ // (3.2)
Par.?
pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ / (4.1)
Par.?
cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ // (4.2)
Par.?
abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi / (5.1)
Par.?
prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ // (5.2)
Par.?
na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana / (6.1)
Par.?
dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire // (6.2)
Par.?
na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate / (7.1)
Par.?
nāvidvān brāhmaṇas tatra nāśatānucaras tathā // (7.2)
Par.?
brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate / (8.1)
Par.?
tāpasā
bhuñjate cāpi śramaṇā bhuñjate tathā // (8.2)
Par.?
vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca / (9.1)
Par.?
aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate // (9.2)
Par.?
dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca / (10.1)
Par.?
iti saṃcoditās tatra tathā cakrur anekaśaḥ // (10.2)
Par.?
annakūṭāś ca bahavo dṛśyante parvatopamāḥ / (11.1)
Par.?
divase divase tatra siddhasya vidhivat tadā // (11.2)
Par.?
annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ / (12.1)
Par.?
aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ // (12.2)
Par.?
svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan / (13.1)
Par.?
upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ // (13.2)
Par.?
karmāntare tadā viprā hetuvādān bahūn api / (14.1)
Par.?
prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā // (14.2)
Par.?
divase divase tatra saṃstare kuśalā dvijāḥ / (15.1)
Par.?
sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ // (15.2)
Par.?
nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ / (16.1)
Par.?
sadasyas tasya vai rājño nāvādakuśalo dvijaḥ // (16.2)
Par.?
prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā / (17.1)
Par.?
tāvanto bilvasahitāḥ parṇinaś ca tathāpare // (17.2)
Par.?
śleṣmātakamayo diṣṭo devadārumayas tathā / (18.1)
Par.?
dvāv eva tatra vihitau bāhuvyastaparigrahau // (18.2)
Par.?
kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ / (19.1)
Par.?
śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan // (19.2)
Par.?
vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ / (20.1)
Par.?
aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ // (20.2)
Par.?
ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ / (21.1)
Par.?
saptarṣayo dīptimanto virājante yathā divi // (21.2)
Par.?
iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ / (22.1)
Par.?
cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi / (22.2)
Par.?
sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ // (22.3)
Par.?
garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ / (23.1)
Par.?
niyuktās tatra paśavas tat tad uddiśya daivatam // (23.2)
Par.?
uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ / (24.1)
Par.?
śāmitre tu hayas tatra tathā jalacarāś ca ye // (24.2)
Par.?
ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā / (25.1)
Par.?
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā / (25.2)
Par.?
aśvaratnottamaṃ tasya rājño daśarathasya ha // (25.3)
Par.?
kausalyā taṃ hayaṃ tatra paricarya samantataḥ / (26.1) Par.?
kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā // (26.2)
Par.?
patatriṇā tadā sārdhaṃ susthitena ca cetasā / (27.1)
Par.?
avasad rajanīm ekāṃ kausalyā dharmakāmyayā // (27.2)
Par.?
hotādhvaryus tathodgātā hayena samayojayan / (28.1)
Par.?
mahiṣyā parivṛttyātha vāvātām aparāṃ tathā // (28.2)
Par.?
patatriṇas tasya vapām uddhṛtya niyatendriyaḥ / (29.1)
Par.?
ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ // (29.2)
Par.?
dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ / (30.1)
Par.?
yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ // (30.2)
Par.?
hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ / (31.1)
Par.?
agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ // (31.2)
Par.?
plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ / (32.1)
Par.?
aśvamedhasya caikasya vaitaso bhāga iṣyate // (32.2)
Par.?
tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ / (33.1)
Par.?
catuṣṭomam ahas tasya prathamaṃ parikalpitam // (33.2)
Par.?
ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram / (34.1)
Par.?
kāritās tatra bahavo vihitāḥ śāstradarśanāt // (34.2)
Par.?
jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau / (35.1)
Par.?
abhijid viśvajic caiva aptoryāmo mahākratuḥ // (35.2)
Par.?
prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ / (36.1)
Par.?
adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam // (36.2)
Par.?
udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā / (37.1)
Par.?
aśvamedhe mahāyajñe svayambhuvihite purā // (37.2)
Par.?
kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ / (38.1)
Par.?
ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ // (38.2)
Par.?
ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam / (39.1)
Par.?
bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati // (39.2)
Par.?
na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane / (40.1)
Par.?
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa / (40.2)
Par.?
niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti // (40.3)
Par.?
gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ / (41.1)
Par.?
daśakoṭiṃ suvarṇasya rajatasya caturguṇam // (41.2)
Par.?
ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu / (42.1)
Par.?
ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate // (42.2)
Par.?
tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ / (43.1)
Par.?
suprītamanasaḥ sarve pratyūcur muditā bhṛśam // (43.2)
Par.?
tataḥ prītamanā rājā prāpya yajñam anuttamam / (44.1)
Par.?
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ // (44.2)
Par.?
tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā / (45.1)
Par.?
kulasya vardhanaṃ tat tu kartum arhasi suvrata // (45.2)
Par.?
tatheti ca sa rājānam uvāca dvijasattamaḥ / (46.1)
Par.?
bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ // (46.2)
Par.?
Duration=0.57685995101929 secs.