Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ / (3.1) Par.?
daṃśasyopari badhnīyādariṣṭāścaturaṅgule // (3.2) Par.?
plotacarmāntavalkānāṃ mṛdunānyatamena vai / (4.1) Par.?
na gacchati viṣaṃ dehamariṣṭābhir nivāritam // (4.2) Par.?
daheddaṃśamathotkṛtya yatra bandho na jāyate / (5.1) Par.?
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ // (5.2) Par.?
pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet / (6.1) Par.?
sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam // (6.2) Par.?
atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet / (7.1) Par.?
sa pittabāhulyaviṣāddaṃśo dāhādvisarpate // (7.2) Par.?
ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ / (8.1) Par.?
sā tu rajjvādibhir baddhā viṣapratikarī matā // (8.2) Par.?
devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ / (9.1) Par.?
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram // (9.2) Par.?
viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ / (10.1) Par.?
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ // (10.2) Par.?
mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā / (11.1) Par.?
mitāhāreṇa śucinā kuśāstaraṇaśāyinā // (11.2) Par.?
gandhamālyopahāraiśca balibhiścāpi devatāḥ / (12.1) Par.?
pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ // (12.2) Par.?
mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ / (13.1) Par.?
yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ // (13.2) Par.?
samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak / (14.1) Par.?
śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe // (14.2) Par.?
rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam / (15.1) Par.?
tasmād visrāvayedraktaṃ sā hyasya paramā kriyā // (15.2) Par.?
samantādagadair daṃśaṃ pracchayitvā pralepayet / (16.1) Par.?
candanośīrayuktena vāriṇā pariṣecayet // (16.2) Par.?
pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ / (17.1) Par.?
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā // (17.2) Par.?
kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet / (18.1) Par.?
na pibettailakaulatthamadyasauvīrakāṇi ca // (18.2) Par.?
dravamanyattu yatkiṃcit pītvā pītvā tadudvamet / (19.1) Par.?
prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam // (19.2) Par.?
phaṇināṃ viṣavege tu prathame śoṇitaṃ haret / (20.1) Par.?
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak // (20.2) Par.?
nasyakarmāñjane yuñjyāttṛtīye viṣanāśane / (21.1) Par.?
vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet // (21.2) Par.?
śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ / (22.1) Par.?
pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām // (22.2) Par.?
saptame tvavapīḍena śirastīkṣṇena śodhayet / (23.1) Par.?
tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca // (23.2) Par.?
kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet / (24.1) Par.?
pūrve maṇḍalināṃ vege darvīkaravadācaret // (24.2) Par.?
agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca / (25.1) Par.?
vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet // (25.2) Par.?
tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām / (26.1) Par.?
caturthe pañcame cāpi darvīkaravadācaret // (26.2) Par.?
kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ / (27.1) Par.?
hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ // (27.2) Par.?
rājimant
pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret / (28.1) Par.?
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca // (28.2) Par.?
vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam / (29.1) Par.?
tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ // (29.2) Par.?
ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame / (30.1) Par.?
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam // (30.2) Par.?
viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu / (31.1) Par.?
raktāvasekāñjanāni naratulyānyajāvike // (31.2) Par.?
triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat / (32.1) Par.?
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām // (32.2) Par.?
pariṣekān pradehāṃśca suśītānavacārayet / (33.1) Par.?
māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam / (33.2) Par.?
pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ // (33.3) Par.?
deśaprakṛtisātmyartuviṣavegabalābalam / (34.1) Par.?
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret // (34.2) Par.?
vegānupūrvyā karmoktamidaṃ viṣavināśanam / (35.1) Par.?
karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu // (35.2) Par.?
vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite / (36.1) Par.?
tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ // (36.2) Par.?
kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ / (37.1) Par.?
pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi // (37.2) Par.?
tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam / (38.1) Par.?
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret // (38.2) Par.?
śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam / (39.1) Par.?
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam // (39.2) Par.?
koṣṭhadāharujādhmānamūtrasaṅgaruganvitam / (40.1) Par.?
virecayecchakṛdvāyusaṅgapittāturaṃ naram // (40.2) Par.?
śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam / (41.1) Par.?
vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret // (41.2) Par.?
śiroruggauravālasyahanustambhagalagrahe / (42.1) Par.?
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe // (42.2) Par.?
naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ / (43.1) Par.?
cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret // (43.2) Par.?
tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ / (44.1) Par.?
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit // (44.2) Par.?
kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ / (45.1) Par.?
saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani // (45.2) Par.?
carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak / (46.1) Par.?
vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ // (46.2) Par.?
labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet / (47.1) Par.?
niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam // (47.2) Par.?
alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate / (48.1) Par.?
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ // (48.2) Par.?
śophaśoṣapratiśyāyatimirārucipīnasān / (49.1) Par.?
teṣu cāpi yathādoṣaṃ pratikarma prayojayet // (49.2) Par.?
viṣārtopadravāṃścāpi yathāsvaṃ samupācaret / (50.1) Par.?
athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā // (50.2) Par.?
dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate / (51.1) Par.?
evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ // (51.2) Par.?
viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati / (52.1) Par.?
tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret // (52.2) Par.?
tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ / (53.1) Par.?
pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ // (53.2) Par.?
kaphamāragvadhādyena sakṣaudreṇa gaṇena tu / (54.1) Par.?
śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ // (54.2) Par.?
vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi / (55.1) Par.?
udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat // (55.2) Par.?
gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ / (56.1) Par.?
śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam // (56.2) Par.?
sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam / (57.1) Par.?
kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca // (57.2) Par.?
tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet / (58.1) Par.?
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ // (58.2) Par.?
lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ / (59.1) Par.?
teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya // (59.2) Par.?
hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ / (60.1) Par.?
antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ // (60.2) Par.?
bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca / (61.1) Par.?
trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ // (61.2) Par.?
kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni / (62.1) Par.?
eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ // (62.2) Par.?
avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ / (63.1) Par.?
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva // (63.2) Par.?
sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ / (64.1) Par.?
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca // (64.2) Par.?
eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā / (65.1) Par.?
prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca // (65.2) Par.?
sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca / (66.1) Par.?
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ // (66.2) Par.?
rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca / (67.1) Par.?
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni // (67.2) Par.?
eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya / (68.1) Par.?
māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni // (68.2) Par.?
viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni / (69.1) Par.?
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca // (69.2) Par.?
pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam / (70.1) Par.?
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi // (70.2) Par.?
varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca / (71.1) Par.?
yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya // (71.2) Par.?
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva / (72.1) Par.?
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ // (72.2) Par.?
digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti / (73.1) Par.?
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca // (73.2) Par.?
cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ / (74.1) Par.?
śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ // (74.2) Par.?
saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān / (75.1) Par.?
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca // (75.2) Par.?
sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām / (76.1) Par.?
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā // (76.2) Par.?
deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca / (77.1) Par.?
tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca // (77.2) Par.?
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi / (78.1) Par.?
vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā // (78.2) Par.?
karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti / (79.1) Par.?
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ // (79.2) Par.?
purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ / (80.1) Par.?
kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ // (80.2) Par.?
samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ / (81.1) Par.?
salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti // (81.2) Par.?
kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam / (82.1) Par.?
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca // (82.2) Par.?
kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ / (83.1) Par.?
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ // (83.2) Par.?
somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ / (84.1) Par.?
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā // (84.2) Par.?
punarnavā śirīṣasya puṣpamāragvadhārkajam / (85.1) Par.?
śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca // (85.2) Par.?
bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ / (86.1) Par.?
ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ // (86.2) Par.?
Duration=0.48641610145569 secs.