Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
lohavedhāstvayā deva yadarthamupavarṇitāḥ / (1.2) Par.?
taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret / (2.2) Par.?
anyathā na bhavet siddhiḥ rase caiva rasāyane // (2.3) Par.?
rasāyana procedure
prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam / (3.1) Par.?
ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet // (3.2) Par.?
vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram / (4.1) Par.?
tryahaṃ pibedvarākvāthaṃ sadevāsuravandite // (4.2) Par.?
kvāthaṃ kaṭukarohiṇyāḥ samyak jāte virecane / (5.1) Par.?
tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam // (5.2) Par.?
palāśabījajantughnaguṇamodakabhakṣaṇāt / (6.1) Par.?
kīṭasya pātanaṃ kuryādatha kākeṣṭavāriṇā // (6.2) Par.?
vacāmaricasindhūttharajanīkaṇanāgarāt / (7.1) Par.?
dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam // (7.2) Par.?
evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ / (8.1) Par.?
tato jātabalo bhūtvā caredrāsāyanaṃ vidhim // (8.2) Par.?
dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ / (9.1) Par.?
tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam // (9.2) Par.?
laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet / (10.1) Par.?
āroṭaṃ bhakṣayet paścāt jīrṇaṃ ca tadanantaram // (10.2) Par.?
kṣetrīkṛtya tato dehaṃ tato bhakṣyaṃ tu vardhayet // (11) Par.?
āroṭa:: production
śodhitaṃ vyomatāpyābhyāṃ pātitaṃ tadanantaram / (12.1) Par.?
taṇḍulīyakabhṛṅgāhvapeṣitaṃ vāpitaṃ rasam / (12.2) Par.?
āroṭamiti seveta prathamaṃ dehasiddhaye // (12.3) Par.?
rasāyana (cont.)
athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ / (13.1) Par.?
yāvat saṃvatsaraṃ pūrṇaṃ tāvadāroṭakaṃ bhajet // (13.2) Par.?
śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam / (14.1) Par.?
āpūryate durbaladehadhātūn tripañcarātreṇa yathā śaśāṅkaḥ // (14.2) Par.?
bakakanyārasakṣaudradviniśātriphalāguḍaiḥ / (15.1) Par.?
kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam / (15.2) Par.?
bhuktvā gacchedamaratāṃ kṣetrīkaraṇamuttamam // (15.3) Par.?
cūrṇamabhrakasattvasya kāntalohasya vā tataḥ / (16.1) Par.?
tīkṣṇasya vā mahādevi triphalākvāthabhāvitam // (16.2) Par.?
yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat / (17.1) Par.?
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // (17.2) Par.?
puṭitaṃ rasasaṃyuktaṃ madhughṛtasamanvitam / (18.1) Par.?
lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // (18.2) Par.?
ghṛtena madhunā lihyāt kṣetrīkaraṇamuttamam / (19.1) Par.?
evaṃ varṣaprayogeṇa sahasrāyur bhavennaraḥ // (19.2) Par.?
rasasiddheḥ purā hema guñjāmātraṃ dine dine / (20.1) Par.?
bhakṣayeddehasiddhyarthaṃ rasasiddhiḥ prajāyate // (20.2) Par.?
kāntābhrasattvaṃ sarasamīṣatkanakajāritam / (21.1) Par.?
lihyādādau samadhvājyaṃ kṣetrīkaraṇamuttamam // (21.2) Par.?
varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet // (22) Par.?
vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ / (23.1) Par.?
madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye // (23.2) Par.?
hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet / (24.1) Par.?
viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu // (24.2) Par.?
tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu / (25.1) Par.?
vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe / (25.2) Par.?
sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ // (25.3) Par.?
evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam / (26.1) Par.?
jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet // (26.2) Par.?
tejo'dhike tathā tejaḥ vāyorapyadhiko balī / (27.1) Par.?
hartā kartā svayaṃ sākṣāt śāpānugrahakārakaḥ // (27.2) Par.?
yatra mūtrapurīṣaṃ tu sādhakastu parityajet / (28.1) Par.?
pāṣāṇo mṛnmayaṃ tatra spaṣṭaṃ bhavati kāñcanam // (28.2) Par.?
prasvedastasya gātrasya lohānyaṣṭau ca vedhayet / (29.1) Par.?
tat sarvaṃ kanakaṃ nityaṃ bhakṣite dvādaśe pale / (29.2) Par.?
rudratulyo mahādevi ajarāmarakāriṇi // (29.3) Par.?
bhasmasūtaṃ tathā tāraṃ bhakṣayet ṣoḍaśaṃ palam / (30.1) Par.?
athavā tārajīrṇaṃ tu bhakṣayedbhasmasūtakam / (30.2) Par.?
śulvaṃ ca vaṅgaghoṣaṃ ca tatsvedāt tāratāṃ vrajet // (30.3) Par.?
athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam / (31.1) Par.?
mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām // (31.2) Par.?
ekaikena niṣekeṇa stambhanaṃ nāgavaṅgayoḥ // (32) Par.?
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / (33.1) Par.?
dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam // (33.2) Par.?
tīkṣṇābhrakāntamāṣaikaṃ guñjaikā drāvikā bhavet / (34.1) Par.?
vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam // (34.2) Par.?
nāgaṃ vaṅgaṃ rasaṃ bhasma viṣopaviṣasaṃyutam / (35.1) Par.?
mātrāyuktaṃ tataścaiva bhakṣayecca rasāyane // (35.2) Par.?
hema tāraṃ tathā kāntaṃ jāyate'gnisahaṃ kramāt / (36.1) Par.?
baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet // (36.2) Par.?
vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanaiḥ / (37.1) Par.?
etairjīrṇair yathālābhaṃ rasaḥ śasto rasāyane // (37.2) Par.?
ṣaḍevoparasāṃścaiva bhakṣaṇārthaṃ ca vāhayet / (38.1) Par.?
bhakṣaṇāttīkṣṇajīrṇasya palamekaṃ tu bhakṣayet // (38.2) Par.?
ā daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati // (39) Par.?
evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet / (40.1) Par.?
evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet // (40.2) Par.?
bhasmanaḥ śulvajīrṇasya palaike lakṣamāyuṣaḥ / (41.1) Par.?
dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam // (41.2) Par.?
catuḥpale vaiṣṇavāyuḥ rudrāyuḥ pañcame pale / (42.1) Par.?
ṣaṣṭhe pale ca samprāpte mahākalpaṃ sa jīvati // (42.2) Par.?
bhasmano hemajīrṇasya palena brāhmamāyuṣam / (43.1) Par.?
dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu / (43.2) Par.?
catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ // (43.3) Par.?
hemajīrṇe bhasmasūte tripale bhakṣite kramāt / (44.1) Par.?
aṣṭāśīti sahasrāṇi yoginyo baladarpitāḥ / (44.2) Par.?
tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ // (44.3) Par.?
yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet / (45.1) Par.?
mitaiḥ palaikādaśabhiḥ hemabhasmāni bhakṣayet // (45.2) Par.?
guñjaikāmātraṃ deveśi jñātvā cāgnibalaṃ nijam / (46.1) Par.?
ghṛtena madhunācchādya tāmbūlaṃ kāminīrbhajet // (46.2) Par.?
eko hi doṣaḥ sūkṣmo'yaṃ bhakṣite bhasmasūtake / (47.1) Par.?
trisaptāhaṃ varārohe kāmāndho jāyate naraḥ // (47.2) Par.?
kāminīnāṃ sahasraṃ tu kṣobhayeddivasāntare / (48.1) Par.?
nārīsaṅgād varārohe dehe krāmyati sūtakaḥ // (48.2) Par.?
nārīsaṅge varārohe ajīrṇaṃ tasya jāyate // (49) Par.?
maithunāccalite śukre trisaptāhāvadhi kramāt / (50.1) Par.?
jāyate prāṇasandehas tasmāttanmaithunaṃ tyajet // (50.2) Par.?
yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam / (51.1) Par.?
yasyāḥ sparśanamātreṇa rasaḥ krāmyati vigrahe // (51.2) Par.?
yathā kāmo'pyudayati sustrīrūpanirīkṣaṇāt / (52.1) Par.?
tathā krāmyati deveśi sūtako'sau tataḥ kramāt // (52.2) Par.?
aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ / (53.1) Par.?
tādṛśyāḥ surataṃ devi bhājanaṃ tu rasāyane // (53.2) Par.?
nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā / (54.1) Par.?
sadā dāridryakartāraṃ varjayettaṃ rasāyane // (54.2) Par.?
arghyeṇa tarpayennityaṃ matsyamāṃsaṃ nivedayet / (55.1) Par.?
yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet / (55.2) Par.?
kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet // (55.3) Par.?
abhrajīrṇapalaikena vyādhibhirnābhibhūyate / (56.1) Par.?
dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet // (56.2) Par.?
caturthe palitaṃ hanti valīṃ jayati pañcame / (57.1) Par.?
ṣaṣṭhe śrutidharo vāgmī saptame netrarogajit // (57.2) Par.?
aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ / (58.1) Par.?
navapalopayogena suramelāpako bhavet // (58.2) Par.?
daśapalaprayogeṇa dvitīyaḥ śaṅkaro bhavet // (59) Par.?
rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine / (60.1) Par.?
japenmṛtyuñjayaṃ mantraṃ rasasiddhiḥ prajāyate // (60.2) Par.?
same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ / (61.1) Par.?
daśavarṣasahasrāṇi sa jīvetparameśvari // (61.2) Par.?
dviguṇe vimale jīrṇe daśalakṣaṃ sa jīvati / (62.1) Par.?
triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati // (62.2) Par.?
jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet / (63.1) Par.?
tataḥ pañcaguṇe jīrṇe sparśavedhī mahārasaḥ // (63.2) Par.?
yādṛśaṃ vimale jīrṇe tādṛśaṃ hemamākṣike / (64.1) Par.?
tat phalaṃ labhate devi tasya vīrye sa jīvati // (64.2) Par.?
punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam // (65) Par.?
prathamaṃ jārayet sūte gandhakaṃ suravandite / (66.1) Par.?
dāpayettriguṇaṃ tīkṣṇaṃ samaṃ hema ca sūtake // (66.2) Par.?
tenaiva hemajīrṇena vajraratnaṃ tu lepayet / (67.1) Par.?
bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ // (67.2) Par.?
baddhvā poṭalikāṃ tena puṭapākaṃ tu dāpayet / (68.1) Par.?
tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham // (68.2) Par.?
tad vajrabhasma subhage kārayet piṣṭikāsamam / (69.1) Par.?
tatsūtagolakarajo gatadehaṃ vimardayet // (69.2) Par.?
punastadgolakarajo bālavatsapurīṣakaiḥ / (70.1) Par.?
mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet // (70.2) Par.?
taddhamedandhamūṣāyāṃ mūrchitaṃ vajrajāritam / (71.1) Par.?
phūtkārāṇāṃ sahasreṇa bhasma tajjāyate kṣaṇāt // (71.2) Par.?
ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye // (72) Par.?
snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam / (73.1) Par.?
trisaptāhādvarārohe kāyaśuddhistu jāyate // (73.2) Par.?
tilamātraṃ vajrabhasma hemabhasma ca tatsamam / (74.1) Par.?
dhameddhattūrasaṃliptaṃ valīpalitanāśanam // (74.2) Par.?
śuddhahema palānyaṣṭau mṛtasūtasamāyutam / (75.1) Par.?
mardayenmadhyamāmlena golako bhavati kṣaṇāt // (75.2) Par.?
ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye // (76) Par.?
mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam / (77.1) Par.?
mardayet taptakhallena bhasmībhavati sūtakaḥ // (77.2) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt / (78.1) Par.?
tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // (78.2) Par.?
puṭaṃ dadyāt prayatnena ṣaṣṭyadhikaśatatrayam / (79.1) Par.?
tadbhasma jāyate devi sindūrāruṇasannibham // (79.2) Par.?
tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam / (80.1) Par.?
lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ // (80.2) Par.?
dvitīye saptame caiva bhakṣayecca paladvayam / (81.1) Par.?
anayā kramavṛddhyā tu bhakṣayet saptasaptakam // (81.2) Par.?
tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ / (82.1) Par.?
rudrāyuṣaṃ bhavettasya khecaratvaṃ na saṃśayaḥ // (82.2) Par.?
tasya mūtrapurīṣābhyāṃ lohānyaṣṭau ca kāñcanam // (83) Par.?
tadbhasmapalamekaṃ tu krāmaṇena samanvitam / (84.1) Par.?
dravyāddvādaśasāhasrapalamāne bhujaṅgame / (84.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (84.3) Par.?
kāntacūrṇapalānyaṣṭau palānyaṣṭau rasasya ca / (85.1) Par.?
ekīkṛtyātha saṃmardya bījapūrāmlamarditam / (85.2) Par.?
mardayettaptakhallena golako bhavati kṣaṇāt // (85.3) Par.?
mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam / (86.1) Par.?
ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ // (86.2) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt / (87.1) Par.?
tadbhasmabhāgam ekaṃ tu bhāgaikaṃ gandhakasya ca / (87.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (87.3) Par.?
dvātriṃśanmṛtakhoṭasya śuddhahemnaśca viṃśatiḥ / (88.1) Par.?
tāraṃ tāmraṃ vyomasattvaṃ kāntasattvaṃ caturthakam / (88.2) Par.?
ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet // (88.3) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / (89.1) Par.?
dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet // (89.2) Par.?
tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam / (90.1) Par.?
mardayenmadhyamāmlena golako bhavati kṣaṇāt // (90.2) Par.?
golakasya pale dve ca mṛtakāntasya tatsamam / (91.1) Par.?
ekīkṛtyātha saṃmardya meghanādarasena ca / (91.2) Par.?
munipuṣparasenaiva dinamekaṃ ca mardayet // (91.3) Par.?
guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam // (92) Par.?
tatraikāṃ guṭikāṃ sarpistriphalāmadhusaṃyutām / (93.1) Par.?
bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ // (93.2) Par.?
sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ // (94) Par.?
athaikā dhāritā vaktre guṭikāmarasundari / (95.1) Par.?
haṭhādrogāṇi kṛtsnāni palitāni ca nāśayet // (95.2) Par.?
upacāraṃ pravakṣyāmi vajrasattvarasāyane // (96) Par.?
vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet / (97.1) Par.?
tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ // (97.2) Par.?
tilamātraṃ rasaṃ devi brahmāyur daśa jīvati / (98.1) Par.?
yavamātraṃ rasaṃ devi viṣṇukoṭiṃ sa jīvati // (98.2) Par.?
guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet / (99.1) Par.?
māṣamātraṃ varārohe mama tulyaguṇo bhavet // (99.2) Par.?
mantrahīnena subhage na sa gamyo bhaviṣyati / (100.1) Par.?
na siddhisādhanaṃ tasya janmakoṭiśatairapi // (100.2) Par.?
mūḍhacitto bhramatyeṣa kulaśāsanavarjitaḥ // (101) Par.?
tasya vighnasahasrāṇi kurvate devadānavāḥ / (102.1) Par.?
devyaścākāśagāminyo bhūcaryaśca sureśvari // (102.2) Par.?
svapne taṃ bhajayitvā tu retorakte haranti tāḥ / (103.1) Par.?
tenaiva retomārgeṇa harante bhakṣitaṃ rasam // (103.2) Par.?
bhāskarādyā grahā devi garjanti nijarūpataḥ / (104.1) Par.?
kṣatriyasya tu rūpeṇa devā vai garjayanti ca // (104.2) Par.?
piśācā vaiśyarūpeṇa śūdrarūpeṇa rākṣasāḥ / (105.1) Par.?
anye mānuṣarūpeṇa bhajante svapanāntare // (105.2) Par.?
asthimāṃsāni khādanti svapneṣu surasundari / (106.1) Par.?
svapnānte prāpyate bhrāntiḥ prāyaḥ paśyati mānavaḥ / (106.2) Par.?
vajrabhasma harantyeva svapnānte kṣobhayanti ca // (106.3) Par.?
bhakṣite hemavimale palāyante diśo daśa / (107.1) Par.?
bhūtapretapiśācāśca śākinyo guhyakādayaḥ // (107.2) Par.?
vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu / (108.1) Par.?
varjanīyāḥ prayatnena prayuktāṃstān śṛṇu priye // (108.2) Par.?
teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ / (109.1) Par.?
evaṃ vadanti bhūtādyā bhīṣayanti sma taṃ naram // (109.2) Par.?
rañjako rāgakārī syāt krāmaṇaḥ krāmaṇe hitaḥ / (110.1) Par.?
bandhakā dṛḍhakārāśca tathā puṣṭikarāḥ smṛtāḥ // (110.2) Par.?
śukraśoṇitaviṇmūtre vividhena tu bhakṣayet / (111.1) Par.?
kuṣṭhavyādhikaraṃ tacca nāgavaṅgakalaṅkitam // (111.2) Par.?
triphalājātikaṅkolaṃ karpūrarasamiśritam / (112.1) Par.?
khadiraṃ samatoyena marditaṃ bhakṣayedrasam // (112.2) Par.?
payasā kaṭukaṃ ghṛṣṭvā pathyaṃ krāmaṇamuttamam / (113.1) Par.?
stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari // (113.2) Par.?
alambuṣāyaskāntasya tālakasya ca bhakṣaṇāt / (114.1) Par.?
dehe krāmati sūtendro nātra kāryā vicāraṇā // (114.2) Par.?
avaśyaṃ kramate sūtaḥ strīyoge krāmaṇaṃ param / (115.1) Par.?
brahmacaryeṇa vā yogī sadā seveta sūtakam // (115.2) Par.?
samādhiḥ kāraṇaṃ tacca krāmaṇaṃ paramaṃ matam // (116) Par.?
prabhāte bhakṣayet sūtaṃ pathyaṃ yāmadvayādhike / (117.1) Par.?
no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet // (117.2) Par.?
atipānaṃ cātyaśanam atinidrātijāgaram / (118.1) Par.?
strīṇāmatiprasaṅgaṃ cātyadhvānaṃ ca vivarjayet // (118.2) Par.?
atikopaṃ cātiharṣamatilaulyam atispṛhām / (119.1) Par.?
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // (119.2) Par.?
kakārāṣṭaka
kūṣmāṇḍaṃ karkaṭīṃ caiva kāliṅgaṃ kāravellakam / (120.1) Par.?
kusumbhakaṃ ca karkoṭaṃ kadalīṃ kākamācikām / (120.2) Par.?
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ // (120.3) Par.?
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet / (121.1) Par.?
liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca // (121.2) Par.?
catuḥpathe na gantavyaṃ viṇmūtraṃ na ca laṅghayet / (122.1) Par.?
surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // (122.2) Par.?
satyaṃ ca vacanaṃ brūyādapriyaṃ na vadedvacaḥ // (123) Par.?
kulatthamatasītailaṃ tilānmāṣānmasūrakān / (124.1) Par.?
kapotakaṃ kāñjikānnaṃ takrabhaktaṃ ca varjayet // (124.2) Par.?
kaṭvamlatīkṣṇalavaṇaṃ picchilaṃ pittalaṃ ca yat / (125.1) Par.?
tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam // (125.2) Par.?
badaraṃ cirabilvaṃ ca sahakāraṃ suvarcalam / (126.1) Par.?
nāraṅgaṃ kāñcanāraṃ ca śobhāñjanamapi tyajet // (126.2) Par.?
kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet / (127.1) Par.?
na vādajalpanaṃ kuryāt divāsvāpaṃ na kārayet // (127.2) Par.?
naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā / (128.1) Par.?
kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau // (128.2) Par.?
nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca / (129.1) Par.?
na hanyāt kumārīṃ ca vātulānapi varjayet // (129.2) Par.?
divārātraṃ japenmantraṃ snātavyaṃ ca dine dine // (130) Par.?
hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam / (131.1) Par.?
śākaṃ paunarnavaṃ devi meghanādaṃ ca vāstukam / (131.2) Par.?
saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet // (131.3) Par.?
udbhinnacūcukā śyāmā surūpā subhagā śubhā / (132.1) Par.?
divyatejaḥsamāyuktā kāmaśaktivivardhitā / (132.2) Par.?
saṃnidhāne ca kartavyā vṛddhaiśca parirakṣitā // (132.3) Par.?
kṛṣṇāgaurātivṛddhāṅgīṃ kuśīlāṃ na bhajet kvacit // (133) Par.?
tilakaṃ kuṅkumaṃ gandhaṃ kastūryā ca manoharam / (134.1) Par.?
surabhīṇi ca puṣpāṇi sukhaśayyeṣṭabhojanam // (134.2) Par.?
sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu / (135.1) Par.?
ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ // (135.2) Par.?
etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe / (136.1) Par.?
laṅghanādvividhaṃ lakṣyaṃ lakṣaṇaṃ tasya kathyate // (136.2) Par.?
rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye / (137.1) Par.?
mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā // (137.2) Par.?
hikkāvepathuśūlāni nidrālasyamarocakam / (138.1) Par.?
liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ // (138.2) Par.?
karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani / (139.1) Par.?
meḍhre dāho'gnimāndyaṃ ca jātaḥ sarvāṅgasaṃśayaḥ // (139.2) Par.?
anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet // (140) Par.?
kāñjikaṃ sarjikākṣāraṃ kāravallīrasaplutam / (141.1) Par.?
gomūtrasaindhavayutaṃ tasya saṃkrāmaṇaṃ pibet // (141.2) Par.?
mokṣakasya rasaṃ devi rājakoṣātakīrasam / (142.1) Par.?
sindhukaṃ kṛṣṇagomūtraṃ kāravallīrasaplutam / (142.2) Par.?
sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ // (142.3) Par.?
rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ / (143.1) Par.?
rasāyane sujīrṇe tu tena sarvaṃ vidhīyate // (143.2) Par.?
yadā suptastadaṅgaṃ ca strī stanenaiva gharṣayet / (144.1) Par.?
vāmena mardayedevaṃ sūtaḥ krāmati nirvyathaḥ // (144.2) Par.?
nivāte nirjane sthāne bhūgṛhe nirupadrave / (145.1) Par.?
śītātapavinirmuktaḥ pathyāśī laghubhojakaḥ / (145.2) Par.?
yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ // (145.3) Par.?
sarvāhāreṇa divasairdviguṇaiḥ siddhimāpnuyāt / (146.1) Par.?
sevanācchītavātābhyāṃ triguṇairdivasaiḥ kramāt / (146.2) Par.?
atimārgasya dharmaiśca divasaistu caturguṇaiḥ // (146.3) Par.?
tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam / (147.1) Par.?
tava snehena deveśi proktameva rasāyanam // (147.2) Par.?
tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ / (148.1) Par.?
tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ // (148.2) Par.?
pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ / (149.1) Par.?
saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu // (149.2) Par.?
tvacāvedhena deveśi pannagaḥ kuṭilo bhavet / (150.1) Par.?
māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet // (150.2) Par.?
asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet / (151.1) Par.?
majjavedho varārohe lohānyaṣṭau ca vedhayet // (151.2) Par.?
kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet / (152.1) Par.?
vedhe tu hemavimale majjño hema prajāyate // (152.2) Par.?
tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet / (153.1) Par.?
alake vimale tāpye tīkṣṇe tāre ca bhāskare // (153.2) Par.?
krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā / (154.1) Par.?
kapilākṛṣṇagotakraṃ tattu devi rasāyane // (154.2) Par.?
sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam / (155.1) Par.?
tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane // (155.2) Par.?
ārdrakasya raso devi tathā pūgaphalāni ca / (156.1) Par.?
mardanaṃ navanītena rasasya krāmaṇaṃ param // (156.2) Par.?
adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam / (157.1) Par.?
uttamaṃ devadeveśi rasakaṃ tu rasāyane // (157.2) Par.?
tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ / (158.1) Par.?
rajatenendusaṃkāśo hemnā kāñcanasannibhaḥ // (158.2) Par.?
dhūmāvalokī vaktrastho māsāt khecaratāṃ nayet / (159.1) Par.?
sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ // (159.2) Par.?
śatakoṭistribhirmāsaiḥ caturbhirdaśakoṭikaḥ / (160.1) Par.?
pañcabhiḥ pañcakoṭiśca ṣaḍbhiḥ syāt koṭivedhakaḥ // (160.2) Par.?
evaṃ krameṇa kurute śarīramajarāmaram / (161.1) Par.?
aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate // (161.2) Par.?
saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ / (162.1) Par.?
sahasraṃ navabhirmāsairdaśamāsaiḥ śataṃ punaḥ // (162.2) Par.?
tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā / (163.1) Par.?
lepāddhematvamāyānti pāṣāṇādīni bhūtale // (163.2) Par.?
catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ / (164.1) Par.?
dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet // (164.2) Par.?
kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā / (165.1) Par.?
vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet // (165.2) Par.?
kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam / (166.1) Par.?
kāminī sā samākhyātā uttamā ca rasāyane // (166.2) Par.?
āliṅgane sparśane ca maithunālāpayorapi / (167.1) Par.?
sarvarogavinirmukto valīpalitavarjitaḥ // (167.2) Par.?
nāsau chidyeta śastraiśca pāvakena na dahyate / (168.1) Par.?
vāyuvego mahātejāḥ kāmadeva ivāparaḥ // (168.2) Par.?
icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate / (169.1) Par.?
tasya saṃsparśamātreṇa sarvalohāni kāñcanam // (169.2) Par.?
tasminnekārṇave ghore naṣṭasthāvarajaṅgame / (170.1) Par.?
devā yatra vilīyante siddhastatraiva līyate // (170.2) Par.?
idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari // (171) Par.?
sādhusajjanasārajñā rasajīrṇakriyāparāḥ / (172.1) Par.?
rasavādīti samproktā itare dveṣavādinaḥ // (172.2) Par.?
punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām // (173) Par.?
vaṅgasīsakaśulvābhrahematārasamanvitaḥ / (174.1) Par.?
vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ // (174.2) Par.?
sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet / (175.1) Par.?
guṭikā jāyate divyā nāmnā vajrāṅgasundarī // (175.2) Par.?
mukhasthā siddhidā proktā jarāmṛtyuvināśinī // (176) Par.?
saṅgrāme vijayī vīro vajradeho mahābalaḥ / (177.1) Par.?
sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā // (177.2) Par.?
vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam / (178.1) Par.?
vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate // (178.2) Par.?
pūrvasiddharase devi pādāṃśaṃ hema yojayet / (179.1) Par.?
mṛtavajrapalāṃśena vyomasattvaṃ prayojayet // (179.2) Par.?
kṣīrakañcukitoyena suradālīrasena ca / (180.1) Par.?
vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet // (180.2) Par.?
kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet / (181.1) Par.?
guṭikā jāyate divyā vaktrasthā sarvasiddhidā // (181.2) Par.?
subhagaṃ mākṣikaṃ caiva vajramabhrakameva ca / (182.1) Par.?
hema śulvaṃ tathā tāraṃ samabhāgāni kārayet / (182.2) Par.?
vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā // (182.3) Par.?
bhrāmakaṃ mākṣikaṃ caiva lohatrayasamanvitam / (183.1) Par.?
śaktibījasamāyuktaṃ bījatrayasamanvitam // (183.2) Par.?
tridaṇḍīmarditaṃ sūtamekīkṛtya ca golakam / (184.1) Par.?
andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet // (184.2) Par.?
pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye / (185.1) Par.?
abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ // (185.2) Par.?
nandikeśakumārādyā bhakṣyamāṇaṃ haranti ye / (186.1) Par.?
naṣṭachāyā na dṛśyante haste dadati bhasma ca // (186.2) Par.?
hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati / (187.1) Par.?
kathayetsarvajantūnāṃ na me siddhī rasāyane // (187.2) Par.?
manasā rasasiddhistu tathā kleśo mayā kṛtaḥ / (188.1) Par.?
mayā kṛtā dravyahānir durdhiyā mūḍhacetasā // (188.2) Par.?
īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam / (189.1) Par.?
pāpiṣṭho dūṣayecchāstram ātmakarma na vidanti // (189.2) Par.?
vidhihīno raso devi naiva sidhyetkadācana / (190.1) Par.?
śāstrahīnasya deveśi naiva siddhirvarānane // (190.2) Par.?
aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati / (191.1) Par.?
na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ // (191.2) Par.?
na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam / (192.1) Par.?
na prāpettādṛśīṃ nārīmekacittāṃ varānane // (192.2) Par.?
na prāpedrasavantaṃ ca tāṃ ca devīṃ rasāṅkuśīm / (193.1) Par.?
yasya tuṣṭaḥ śivaḥ sākṣāttasya siddhī rasāyane // (193.2) Par.?
golabandhana
punaranyat pravakṣyāmi golabandhanamuttamam / (194.1) Par.?
yena bhakṣitamātreṇa jāyate hyajarāmaraḥ // (194.2) Par.?
gandhābhrakāntasahitaṃ bhānukharparakāñcanam / (195.1) Par.?
samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam // (195.2) Par.?
rasendraṃ pañcapalikaṃ samabhāgena melayet / (196.1) Par.?
saptajambīratoyena mardayedgolakasya ca // (196.2) Par.?
chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat / (197.1) Par.?
etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca // (197.2) Par.?
tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (198.1) Par.?
vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam // (198.2) Par.?
sūtagolakajātasya phalaṃ vaktuṃ na śakyate / (199.1) Par.?
rasāyane varṇakaro rasasiddhipradāyakaḥ // (199.2) Par.?
sugandhalepatāmbūlakastūrīkuṅkumāguru / (200.1) Par.?
śrīkhaṇḍaṃ mṛganābhiśca kaṅkolaṃ jātikāphalam / (200.2) Par.?
anyāni ca sugandhīni snāne pāne pradāpayet // (200.3) Par.?
kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā / (201.1) Par.?
vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet // (201.2) Par.?
kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam / (202.1) Par.?
kāminī sā samākhyātā uttamā ca rasāyane // (202.2) Par.?
āliṅgane sparśane ca maithunālāpayorapi / (203.1) Par.?
sarvarogavinirmukto valīpalitavarjitaḥ // (203.2) Par.?
śatarogaṃ vinaśyeta mukhamadhye dhṛteṣu ca / (204.1) Par.?
yavatulyapramāṇeṣu jīvedvarṣaśatatrayam // (204.2) Par.?
atha ṣoḍaśavarṣāṇi ṣoḍaśāni sureśvari / (205.1) Par.?
ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ // (205.2) Par.?
nāsau chidyeta śastraiśca pāvakena na dahyate / (206.1) Par.?
vāyuvego mahātejāḥ kāmadeva ivāparaḥ // (206.2) Par.?
icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate / (207.1) Par.?
tasya saṃsparśamātreṇa sarvalohāni kāñcanam // (207.2) Par.?
punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite // (208) Par.?
hīnāṅgo'bhyadhikāṅgaśca savyādhiḥ kubja ānataḥ / (209.1) Par.?
natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ // (209.2) Par.?
jaḍagadgadamūko'pi gatihīnastathaiva ca / (210.1) Par.?
śaṅkhatvacavinirmukto jīvitaireva tiṣṭhati // (210.2) Par.?
baddhasyāsya prabhāvena samāvarto yadā bhavet / (211.1) Par.?
koṭivedhi rasaṃ grāhyaṃ piṇḍaṣaṭkena saṃyutam // (211.2) Par.?
ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ // (212) Par.?
guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī / (213.1) Par.?
ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam / (213.2) Par.?
ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam / (213.3) Par.?
caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet // (213.4) Par.?
saghṛtaṃ ca mahātailaṃ samabhāgena lepayet / (214.1) Par.?
pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet // (214.2) Par.?
kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā / (215.1) Par.?
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ // (215.2) Par.?
sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet / (216.1) Par.?
tadā natvā guruṃ devaṃ candrārkādigrahānapi / (216.2) Par.?
nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet // (216.3) Par.?
pṛthivyāpastathā tejo vāyurākāśameva ca / (217.1) Par.?
sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet // (217.2) Par.?
kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet / (218.1) Par.?
raktavarṇaṃ vijānīyāttejastejasi yojayet // (218.2) Par.?
māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet / (219.1) Par.?
kāntavarṇaṃ tadā kāryaṃ nikṣipet khaṃ kapālake // (219.2) Par.?
dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet // (220) Par.?
kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam / (221.1) Par.?
uttiṣṭhati na sandehaḥ puṣṭāṅgo bhāskaro yathā / (221.2) Par.?
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // (221.3) Par.?
śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam / (222.1) Par.?
dīptahemamayaṃ divyaṃ ratnamāṇikyaśobhitam // (222.2) Par.?
puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam / (223) Par.?
vimānottamamārūḍhaṃ śaṅkhakāhalaniḥsvanaiḥ // (223.1) Par.?
apsarogītavāditrairnṛtyairapi manoharaiḥ / (224.1) Par.?
divyābharaṇasampūrṇā divyamālyopaśobhitā // (224.2) Par.?
apāṅgarāgasampannā surūpā madavihvalā / (225.1) Par.?
āgacchati na sandeho devakanyoditaṃ prati // (225.2) Par.?
gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ // (226) Par.?
divyāni snānapānāni divyānyābharaṇāni saḥ / (227.1) Par.?
ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ // (227.2) Par.?
tasminnekārṇave ghore naṣṭasthāvarajaṅgame / (228.1) Par.?
devā yatra vilīyante siddhastatraiva līyate // (228.2) Par.?
bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ // (229) Par.?
tattvato'yaṃ mahādevi yadā kartuṃ na śakyate / (230.1) Par.?
anenaiva śarīreṇa tadā siddhirbhaviṣyati // (230.2) Par.?
Duration=0.72892284393311 secs.