UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1085
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ / (1.1)
Par.?
pratigṛhya surā bhāgān pratijagmur yathāgatam // (1.2)
Par.?
samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ / (2.1)
Par.?
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ // (2.2)
Par.?
yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ / (3.1)
Par.?
muditāḥ prayayur deśān praṇamya munipuṃgavam // (3.2)
Par.?
gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ / (4.1)
Par.?
praviveśa purīṃ śrīmān puraskṛtya dvijottamān // (4.2)
Par.?
śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ / (5.1)
Par.?
anvīyamāno rājñātha sānuyātreṇa dhīmatā // (5.2)
Par.?
kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam / (6.1)
Par.?
viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam // (6.2)
Par.?
kausalyā śuśubhe tena putreṇāmitatejasā / (7.1)
Par.?
yathā vareṇa devānām aditir vajrapāṇinā // (7.2)
Par.?
bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ / (8.1)
Par.?
sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ // (8.2)
Par.?
atha lakṣmaṇaśatrughnau sumitrājanayat sutau / (9.1)
Par.?
vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau // (9.2)
Par.?
rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak / (10.1)
Par.?
guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ // (10.2)
Par.?
atītyaikādaśāhaṃ tu nāma karma tathākarot / (11.1)
Par.?
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam // (11.2)
Par.?
saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā / (12.1)
Par.?
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā / (12.2)
Par.?
teṣāṃ janmakriyādīni sarvakarmāṇy akārayat // (12.3)
Par.?
teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ / (13.1)
Par.?
babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ // (13.2)
Par.?
sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ / (14.1)
Par.?
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ // (14.2)
Par.?
teṣām api mahātejā rāmaḥ satyaparākramaḥ / (15.1)
Par.?
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ // (15.2)
Par.?
rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ / (16.1)
Par.?
sarvapriyakaras tasya rāmasyāpi śarīrataḥ // (16.2)
Par.?
lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ / (17.1)
Par.?
na ca tena vinā nidrāṃ labhate puruṣottamaḥ / (17.2)
Par.?
mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // (17.3)
Par.?
yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ / (18.1)
Par.?
tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan // (18.2)
Par.?
bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ / (19.1)
Par.?
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ // (19.2)
Par.?
sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ / (20.1)
Par.?
babhūva paramaprīto devair iva pitāmahaḥ // (20.2)
Par.?
te yadā jñānasampannāḥ sarve samuditā guṇaiḥ / (21.1)
Par.?
hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ // (21.2)
Par.?
atha rājā daśarathas teṣāṃ dārakriyāṃ prati / (22.1)
Par.?
cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ // (22.2)
Par.?
tasya cintayamānasya mantrimadhye mahātmanaḥ / (23.1)
Par.?
abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // (23.2)
Par.?
sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / (24.1)
Par.?
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // (24.2)
Par.?
tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ / (25.1)
Par.?
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // (25.2)
Par.?
te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā / (26.1)
Par.?
prāptam āvedayāmāsur nṛpāyekṣvākave tadā // (26.2)
Par.?
teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ / (27.1)
Par.?
pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // (27.2)
Par.?
sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam / (28.1)
Par.?
prahṛṣṭavadano rājā tato 'rghyam upahārayat // (28.2)
Par.?
sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā / (29.1)
Par.?
kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // (29.2)
Par.?
vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ / (30.1)
Par.?
ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha // (30.2)
Par.?
te sarve hṛṣṭamanasas tasya rājño niveśanam / (31.1)
Par.?
viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // (31.2)
Par.?
atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim / (32.1)
Par.?
uvāca paramodāro hṛṣṭas tam abhipūjayan // (32.2)
Par.?
yathāmṛtasya samprāptir yathā varṣam anūdake / (33.1)
Par.?
yathā sadṛśadāreṣu putrajanmāprajasya ca / (33.2)
Par.?
pranaṣṭasya yathā lābho yathā harṣo mahodaye // (33.3)
Par.?
kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ / (34.1)
Par.?
pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika / (34.2)
Par.?
adya me saphalaṃ janma jīvitaṃ ca sujīvitam // (34.3)
Par.?
pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / (35.1)
Par.?
brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā // (35.2) Par.?
tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama / (36.1)
Par.?
śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho // (36.2)
Par.?
brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati / (37.1)
Par.?
icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye // (37.2)
Par.?
kāryasya na vimarśaṃ ca gantum arhasi kauśika / (38.1)
Par.?
kartā cāham aśeṣeṇa daivataṃ hi bhavān mama // (38.2)
Par.?
iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam / (39.1)
Par.?
prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam // (39.2)
Par.?
Duration=0.25975704193115 secs.