Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ / (1.1) Par.?
pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ // (1.2) Par.?
yathāvat pūjitas tena devarṣir nāradas tadā / (2.1) Par.?
āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam // (2.2) Par.?
sa muhūrtaṃ gate tasmin devalokaṃ munis tadā / (3.1) Par.?
jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ // (3.2) Par.?
sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ / (4.1) Par.?
śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam // (4.2) Par.?
akardamam idaṃ tīrthaṃ bharadvāja niśāmaya / (5.1) Par.?
ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā // (5.2) Par.?
nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama / (6.1) Par.?
idam evāvagāhiṣye tamasātīrtham uttamam // (6.2) Par.?
evam ukto bharadvājo vālmīkena mahātmanā / (7.1) Par.?
prāyacchata munes tasya valkalaṃ niyato guroḥ // (7.2) Par.?
sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ / (8.1) Par.?
vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam // (8.2) Par.?
tasyābhyāśe tu mithunaṃ carantam anapāyinam / (9.1) Par.?
dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam // (9.2) Par.?
tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ / (10.1) Par.?
jaghāna vairanilayo niṣādas tasya paśyataḥ // (10.2) Par.?
taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale / (11.1) Par.?
bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram // (11.2) Par.?
tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam / (12.1) Par.?
ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata // (12.2) Par.?
tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ / (13.1) Par.?
niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt // (13.2) Par.?
mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ / (14.1) Par.?
yat krauñcamithunād ekam avadhīḥ kāmamohitam // (14.2) Par.?
tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ / (15.1) Par.?
śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā // (15.2) Par.?
cintayan sa mahāprājñaś cakāra matimān matim / (16.1) Par.?
śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ // (16.2) Par.?
pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ / (17.1) Par.?
śokārtasya pravṛtto me śloko bhavatu nānyathā // (17.2) Par.?
śiṣyas tu tasya bruvato muner vākyam anuttamam / (18.1) Par.?
pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ // (18.2) Par.?
so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi / (19.1) Par.?
tam eva cintayann artham upāvartata vai muniḥ // (19.2) Par.?
bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ / (20.1) Par.?
kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha // (20.2) Par.?
sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit / (21.1) Par.?
upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ // (21.2) Par.?
ājagāma tato brahmā lokakartā svayaṃprabhuḥ / (22.1) Par.?
caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam // (22.2) Par.?
vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāgyataḥ / (23.1) Par.?
prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ // (23.2) Par.?
pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ / (24.1) Par.?
praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam // (24.2) Par.?
athopaviśya bhagavān āsane paramārcite / (25.1) Par.?
vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ // (25.2) Par.?
upaviṣṭe tadā tasmin sākṣāl lokapitāmahe / (26.1) Par.?
tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ // (26.2) Par.?
pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā / (27.1) Par.?
yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt // (27.2) Par.?
śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ / (28.1) Par.?
jagāv antargatamanā bhūtvā śokaparāyaṇaḥ // (28.2) Par.?
tam uvāca tato brahmā prahasan munipuṃgavam / (29.1) Par.?
śloka eva tvayā baddho nātra kāryā vicāraṇā // (29.2) Par.?
macchandād eva te brahman pravṛtteyaṃ sarasvatī / (30.1) Par.?
rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama // (30.2) Par.?
dharmātmano guṇavato loke rāmasya dhīmataḥ / (31.1) Par.?
vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam // (31.2) Par.?
rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ / (32.1) Par.?
rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ // (32.2) Par.?
vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ / (33.1) Par.?
tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati // (33.2) Par.?
na te vāg anṛtā kāvye kācid atra bhaviṣyati / (34.1) Par.?
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām // (34.2) Par.?
yāvat sthāsyanti girayaḥ saritaś ca mahītale / (35.1) Par.?
tāvad rāmāyaṇakathā lokeṣu pracariṣyati // (35.2) Par.?
yāvad rāmasya ca kathā tvatkṛtā pracariṣyati / (36.1) Par.?
tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi // (36.2) Par.?
ity uktvā bhagavān brahmā tatraivāntaradhīyata / (37.1) Par.?
tataḥ saśiṣyo vālmīkir munir vismayam āyayau // (37.2) Par.?
tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ / (38.1) Par.?
muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ // (38.2) Par.?
samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā / (39.1) Par.?
so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ // (39.2) Par.?
tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ / (40.1) Par.?
kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham // (40.2) Par.?
udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān / (41.1) Par.?
samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ // (41.2) Par.?
Duration=0.17989802360535 secs.