Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā / (1.1) Par.?
prajāpatim upādāya nṛpāṇāṃ jayaśālinām // (1.2) Par.?
yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ / (2.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan // (2.2) Par.?
ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām / (3.1) Par.?
mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam // (3.2) Par.?
tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ / (4.1) Par.?
dharmakāmārthasahitaṃ śrotavyam anasūyayā // (4.2) Par.?
kosalo nāma muditaḥ sphīto janapado mahān / (5.1) Par.?
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān // (5.2) Par.?
ayodhyā nāma nagarī tatrāsīl lokaviśrutā / (6.1) Par.?
manunā mānavendreṇa yā purī nirmitā svayam // (6.2) Par.?
āyatā daśa ca dve ca yojanāni mahāpurī / (7.1) Par.?
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā // (7.2) Par.?
rājamārgeṇa mahatā suvibhaktena śobhitā / (8.1) Par.?
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ // (8.2) Par.?
tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ / (9.1) Par.?
purīm āvāsayāmāsa divi devapatir yathā // (9.2) Par.?
kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām / (10.1) Par.?
sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ // (10.2) Par.?
sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām / (11.1) Par.?
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām // (11.2) Par.?
vadhūnāṭakasaṃghaiś ca saṃyuktāṃ sarvataḥ purīm / (12.1) Par.?
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām // (12.2) Par.?
durgagambhīraparighāṃ durgām anyair durāsadām / (13.1) Par.?
vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā // (13.2) Par.?
sāmantarājasaṃghaiś ca balikarmabhir āvṛtām / (14.1) Par.?
nānādeśanivāsaiś ca vaṇigbhir upaśobhitām // (14.2) Par.?
prasādai ratnavikṛtaiḥ parvatair upaśobhitām / (15.1) Par.?
kūṭāgāraiś ca sampūrṇām indrasyevāmarāvatīm // (15.2) Par.?
citrām aṣṭāpadākārāṃ varanārīgaṇair yutām / (16.1) Par.?
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām // (16.2) Par.?
gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām / (17.1) Par.?
śālitaṇḍulasampūrṇām ikṣukāṇḍarasodakām // (17.2) Par.?
dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā / (18.1) Par.?
nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām // (18.2) Par.?
vimānam iva siddhānāṃ tapasādhigataṃ divi / (19.1) Par.?
suniveśitaveśmāntāṃ narottamasamāvṛtām // (19.2) Par.?
ye ca bāṇair na vidhyanti viviktam aparāparam / (20.1) Par.?
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ // (20.2) Par.?
siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane / (21.1) Par.?
hantāro niśitaiḥ śastrair balād bāhubalair api // (21.2) Par.?
tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ / (22.1) Par.?
purīm āvāsayāmāsa rājā daśarathas tadā // (22.2) Par.?
tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ / (23.1) Par.?
sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ // (23.2) Par.?
Duration=0.10900712013245 secs.