Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūṣikakalpaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ / (3.1) Par.?
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me // (3.2) Par.?
lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikvirastathā / (4.1) Par.?
chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca // (4.2) Par.?
kuliṅgaścājitaścaiva capalaḥ kapilastathā / (5.1) Par.?
kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ // (5.2) Par.?
śvetena mahatā sārdhaṃ kapilenākhunā tathā / (6.1) Par.?
mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ // (6.2) Par.?
śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā / (7.1) Par.?
nakhadantādibhistasmin gātre raktaṃ praduṣyati // (7.2) Par.?
jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca / (8.1) Par.?
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca // (8.2) Par.?
parvabhedo rujastīvrā mūrcchāṅgasadanaṃ jvaraḥ / (9.1) Par.?
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam // (9.2) Par.?
daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu / (10.1) Par.?
lālāsrāvo lālanena hikkā chardiśca jāyate // (10.2) Par.?
taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam / (11.1) Par.?
putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate // (11.2) Par.?
cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ / (12.1) Par.?
śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam // (12.2) Par.?
kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine / (13.1) Par.?
śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā // (13.2) Par.?
haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam / (14.1) Par.?
pibedāragvadhādiṃ tu suvāntastatra mānavaḥ // (14.2) Par.?
cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā / (15.1) Par.?
jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam // (15.2) Par.?
yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet / (16.1) Par.?
chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca // (16.2) Par.?
grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā / (17.1) Par.?
cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu // (17.2) Par.?
aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham / (18.1) Par.?
grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ // (18.2) Par.?
mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam / (19.1) Par.?
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca // (19.2) Par.?
kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ / (20.1) Par.?
kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale // (20.2) Par.?
sahe sasindhuvāre ca lihyāttatra samākṣike / (21.1) Par.?
ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ // (21.2) Par.?
snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet / (22.1) Par.?
capalena bhavecchardirmūrcchā ca saha tṛṣṇayā // (22.2) Par.?
kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām / (23.1) Par.?
kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ // (23.2) Par.?
lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām / (24.1) Par.?
granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ // (24.2) Par.?
varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet / (25.1) Par.?
aruṇenānilaḥ kruddho vātajān kurute gadān // (25.2) Par.?
mahākṛṣṇena pittaṃ ca śvetena kapha eva ca / (26.1) Par.?
mahatā kapilenāsṛk kapotena catuṣṭayam // (26.2) Par.?
bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ / (27.1) Par.?
piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ // (27.2) Par.?
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ / (28.1) Par.?
karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ // (28.2) Par.?
niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet / (29.1) Par.?
trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ // (29.2) Par.?
kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet / (30.1) Par.?
tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet // (30.2) Par.?
pañcānāmaruṇādīnāṃ viṣametadvyapohati / (31.1) Par.?
kākādanīkākamācyoḥ svaraseṣvathavā kṛtam // (31.2) Par.?
sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca / (32.1) Par.?
sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam // (32.2) Par.?
dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet / (33.1) Par.?
śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ // (33.2) Par.?
chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api / (34.1) Par.?
śukākhyākoṣavatyośca mūlaṃ madana eva ca // (34.2) Par.?
devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet / (35.1) Par.?
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ // (35.2) Par.?
phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam / (36.1) Par.?
pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ // (36.2) Par.?
virecane trivṛddantītriphalākalka iṣyate / (37.1) Par.?
śirovirecane sāraḥ śirīṣasya phalāni ca // (37.2) Par.?
hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane / (38.1) Par.?
kapitthagomayarasau lihyānmākṣikasaṃyutau // (38.2) Par.?
rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam / (39.1) Par.?
prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam // (39.2) Par.?
taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ / (40.1) Par.?
āsphotamūlasiddhaṃ vā pañcakāpittham eva vā // (40.2) Par.?
mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam / (41.1) Par.?
tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ // (41.2) Par.?
sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak / (42.1) Par.?
pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet // (42.2) Par.?
Biss durch tollwtige Tiere
śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ / (43.1) Par.?
śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ // (43.2) Par.?
tadā prasrastalāṅgūlahanuskandho 'tilālavān / (44.1) Par.?
atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati // (44.2) Par.?
tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu / (45.1) Par.?
suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk // (45.2) Par.?
digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ / (46.1) Par.?
yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ // (46.2) Par.?
bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati / (47.1) Par.?
daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati // (47.2) Par.?
apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet / (48.1) Par.?
trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam // (48.2) Par.?
jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam / (49.1) Par.?
adaṣṭo vā jalatrāsī na kathaṃcana sidhyati // (49.2) Par.?
prasupto 'thotthito vāpi svasthastrasto na sidhyati / (50.1) Par.?
daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam // (50.2) Par.?
pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca / (51.1) Par.?
arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam // (51.2) Par.?
śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām / (52.1) Par.?
palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ // (52.2) Par.?
nihanti viṣamālarkaṃ meghavṛndamivānilaḥ / (53.1) Par.?
mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam // (53.2) Par.?
taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha / (54.1) Par.?
unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet // (54.2) Par.?
khādedauṣadhakāle tamalarkaviṣadūṣitaḥ / (55.1) Par.?
karoti śvavikārāṃstu tasmiñjīryati cauṣadhe // (55.2) Par.?
vikārāḥ śiśire yāpyā gṛhe vārivivarjite / (56.1) Par.?
tataḥ śāntavikārastu snātvā caivāpare 'hani // (56.2) Par.?
śāliṣaṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet / (57.1) Par.?
dinatraye pañcame vā vidhireṣo 'rdhamātrayā // (57.2) Par.?
kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ / (58.1) Par.?
kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ // (58.2) Par.?
tasmāt prakopayedāśu svayaṃ yāvat prakupyati / (59.1) Par.?
bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ // (59.2) Par.?
snāpayettaṃ nadītīre samantrair vā catuṣpathe / (60.1) Par.?
baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi // (60.2) Par.?
mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā / (61.1) Par.?
alakādhipate yakṣa sārameyagaṇādhipa // (61.2) Par.?
alarkajuṣṭametanme nirviṣaṃ kuru mācirāt / (62.1) Par.?
dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ // (62.2) Par.?
aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam / (63.1) Par.?
śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā // (63.2) Par.?
ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ / (64.1) Par.?
bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ // (64.2) Par.?
nakhadantakṣataṃ vyālair yatkṛtaṃ tad vimardayet / (65.1) Par.?
siñcettailena koṣṇena te hi vātaprakopakāḥ // (65.2) Par.?
Duration=0.23044300079346 secs.