Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kāle bahutithe kasmiṃścit sumanohare / (1.1) Par.?
vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat // (1.2) Par.?
tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam / (2.1) Par.?
yajñāya varayāmāsa saṃtānārthaṃ kulasya ca // (2.2) Par.?
tatheti ca sa rājānam uvāca ca susatkṛtaḥ / (3.1) Par.?
sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // (3.2) Par.?
tato rājābravīd vākyaṃ sumantraṃ mantrisattamam / (4.1) Par.?
sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ // (4.2) Par.?
tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ / (5.1) Par.?
samānayat sa tān viprān samastān vedapāragān // (5.2) Par.?
suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam / (6.1) Par.?
purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ // (6.2) Par.?
tān pūjayitvā dharmātmā rājā daśarathas tadā / (7.1) Par.?
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt // (7.2) Par.?
mama lālapyamānasya putrārthaṃ nāsti vai sukham / (8.1) Par.?
tadarthaṃ hayamedhena yakṣyāmīti matir mama // (8.2) Par.?
tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā / (9.1) Par.?
ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham // (9.2) Par.?
tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan / (10.1) Par.?
vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam // (10.2) Par.?
ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā / (11.1) Par.?
sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // (11.2) Par.?
sarvathā prāpyase putrāṃś caturo 'mitavikramān / (12.1) Par.?
yasya te dhārmikī buddhir iyaṃ putrārtham āgatā // (12.2) Par.?
tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam / (13.1) Par.?
amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram // (13.2) Par.?
gurūṇāṃ vacanāc chīghraṃ sambhārāḥ saṃbhriyantu me / (14.1) Par.?
samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām // (14.2) Par.?
sarayvāś cottare tīre yajñabhūmir vidhīyatām / (15.1) Par.?
śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi // (15.2) Par.?
śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā / (16.1) Par.?
nāparādho bhavet kaṣṭo yady asmin kratusattame // (16.2) Par.?
chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ / (17.1) Par.?
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati // (17.2) Par.?
tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate / (18.1) Par.?
tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha // (18.2) Par.?
tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan / (19.1) Par.?
pārthivendrasya tad vākyaṃ yathājñaptam akurvata // (19.2) Par.?
tato dvijās te dharmajñam astuvan pārthivarṣabham / (20.1) Par.?
anujñātās tataḥ sarve punar jagmur yathāgatam // (20.2) Par.?
gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ / (21.1) Par.?
visarjayitvā svaṃ veśma praviveśa mahādyutiḥ // (21.2) Par.?
Duration=0.1034049987793 secs.