UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1111
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām / (1.1)
Par.?
kṛtvā vasumatīṃ rāma saṃvatsaram upāsata // (1.2)
Par.?
atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ / (2.1)
Par.?
umāpatiḥ paśupatī rājānam idam abravīt // (2.2) Par.?
prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam / (3.1)
Par.?
śirasā dhārayiṣyāmi śailarājasutām aham // (3.2)
Par.?
tato haimavatī jyeṣṭhā sarvalokanamaskṛtā / (4.1)
Par.?
tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham / (4.2)
Par.?
ākāśād apatad rāma śive śivaśirasy uta // (4.3)
Par.?
naiva sā nirgamaṃ
lebhe jaṭāmaṇḍalamohitā / (5.1)
Par.?
tatraivābabhramad devī saṃvatsaragaṇān bahūn // (5.2)
Par.?
anena toṣitaś cāsīd atyarthaṃ raghunandana / (6.1)
Par.?
visasarja tato gaṅgāṃ haro bindusaraḥ prati // (6.2)
Par.?
gaganāc chaṃkaraśiras tato dharaṇim āgatā / (7.1)
Par.?
vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam // (7.2)
Par.?
tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā / (8.1)
Par.?
vyalokayanta te tatra gaganād gāṃ gatāṃ tadā // (8.2)
Par.?
vimānair nagarākārair hayair gajavarais tathā / (9.1)
Par.?
pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ // (9.2)
Par.?
tad adbhutatamaṃ loke gaṅgāpatanam uttamam / (10.1)
Par.?
didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ // (10.2)
Par.?
saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā / (11.1)
Par.?
śatādityam ivābhāti gaganaṃ gatatoyadam // (11.2)
Par.?
śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ / (12.1)
Par.?
vidyudbhir iva vikṣiptair ākāśam abhavat tadā // (12.2)
Par.?
pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā / (13.1)
Par.?
śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ // (13.2)
Par.?
kvacid drutataraṃ yāti kuṭilaṃ kvacid āyatam / (14.1)
Par.?
vinataṃ kvacid uddhūtaṃ kvacid yāti śanaiḥ śanaiḥ // (14.2)
Par.?
salilenaiva salilaṃ kvacid abhyāhataṃ punaḥ / (15.1)
Par.?
muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ // (15.2)
Par.?
tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ / (16.1)
Par.?
vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam // (16.2)
Par.?
tatrarṣigaṇagandharvā vasudhātalavāsinaḥ / (17.1)
Par.?
bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ // (17.2)
Par.?
śāpāt prapatitā ye ca gaganād vasudhātalam / (18.1)
Par.?
kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ // (18.2)
Par.?
dhūtapāpāḥ punas tena toyenātha subhāsvatā / (19.1)
Par.?
punar ākāśam āviśya svāṃl lokān pratipedire // (19.2)
Par.?
mumude mudito lokas tena toyena bhāsvatā / (20.1)
Par.?
kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ // (20.2)
Par.?
bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ / (21.1)
Par.?
prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt // (21.2)
Par.?
devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ / (22.1)
Par.?
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // (22.2)
Par.?
sarvāś cāpsaraso rāma bhagīratharathānugāḥ / (23.1)
Par.?
gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye // (23.2)
Par.?
yato bhagīratho rājā tato gaṅgā yaśasvinī / (24.1)
Par.?
jagāma saritāṃ śreṣṭhā sarvapāpavināśinī // (24.2)
Par.?
Duration=0.147381067276 secs.