Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ / (1.1) Par.?
pratigṛhya surā bhāgān pratijagmur yathāgatam // (1.2) Par.?
samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ / (2.1) Par.?
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ // (2.2) Par.?
yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ / (3.1) Par.?
muditāḥ prayayur deśān praṇamya munipuṃgavam // (3.2) Par.?
gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ / (4.1) Par.?
praviveśa purīṃ śrīmān puraskṛtya dvijottamān // (4.2) Par.?
śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ / (5.1) Par.?
anvīyamāno rājñātha sānuyātreṇa dhīmatā // (5.2) Par.?
kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam / (6.1) Par.?
viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam // (6.2) Par.?
kausalyā śuśubhe tena putreṇāmitatejasā / (7.1) Par.?
yathā vareṇa devānām aditir vajrapāṇinā // (7.2) Par.?
bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ / (8.1) Par.?
sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ // (8.2) Par.?
atha lakṣmaṇaśatrughnau sumitrājanayat sutau / (9.1) Par.?
vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau // (9.2) Par.?
rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak / (10.1) Par.?
guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ // (10.2) Par.?
atītyaikādaśāhaṃ tu nāma karma tathākarot / (11.1) Par.?
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam // (11.2) Par.?
saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā / (12.1) Par.?
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā / (12.2) Par.?
teṣāṃ janmakriyādīni sarvakarmāṇy akārayat // (12.3) Par.?
teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ / (13.1) Par.?
babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ // (13.2) Par.?
sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ / (14.1) Par.?
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ // (14.2) Par.?
teṣām api mahātejā rāmaḥ satyaparākramaḥ / (15.1) Par.?
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ // (15.2) Par.?
rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ / (16.1) Par.?
sarvapriyakaras tasya rāmasyāpi śarīrataḥ // (16.2) Par.?
lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ / (17.1) Par.?
na ca tena vinā nidrāṃ labhate puruṣottamaḥ / (17.2) Par.?
mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // (17.3) Par.?
yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ / (18.1) Par.?
tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan // (18.2) Par.?
bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ / (19.1) Par.?
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ // (19.2) Par.?
sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ / (20.1) Par.?
babhūva paramaprīto devair iva pitāmahaḥ // (20.2) Par.?
te yadā jñānasampannāḥ sarve samuditā guṇaiḥ / (21.1) Par.?
hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ // (21.2) Par.?
atha rājā daśarathas teṣāṃ dārakriyāṃ prati / (22.1) Par.?
cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ // (22.2) Par.?
tasya cintayamānasya mantrimadhye mahātmanaḥ / (23.1) Par.?
abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // (23.2) Par.?
sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / (24.1) Par.?
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // (24.2) Par.?
tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ / (25.1) Par.?
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // (25.2) Par.?
te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā / (26.1) Par.?
prāptam āvedayāmāsur nṛpāyekṣvākave tadā // (26.2) Par.?
teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ / (27.1) Par.?
pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // (27.2) Par.?
sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam / (28.1) Par.?
prahṛṣṭavadano rājā tato 'rghyam upahārayat // (28.2) Par.?
sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā / (29.1) Par.?
kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // (29.2) Par.?
vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ / (30.1) Par.?
ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha // (30.2) Par.?
te sarve hṛṣṭamanasas tasya rājño niveśanam / (31.1) Par.?
viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // (31.2) Par.?
atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim / (32.1) Par.?
uvāca paramodāro hṛṣṭas tam abhipūjayan // (32.2) Par.?
yathāmṛtasya samprāptir yathā varṣam anūdake / (33.1) Par.?
yathā sadṛśadāreṣu putrajanmāprajasya ca / (33.2) Par.?
pranaṣṭasya yathā lābho yathā harṣo mahodaye // (33.3) Par.?
kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ / (34.1) Par.?
pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika / (34.2) Par.?
adya me saphalaṃ janma jīvitaṃ ca sujīvitam // (34.3) Par.?
pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / (35.1) Par.?
brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā // (35.2) Par.?
tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama / (36.1) Par.?
śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho // (36.2) Par.?
brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati / (37.1) Par.?
icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye // (37.2) Par.?
kāryasya na vimarśaṃ ca gantum arhasi kauśika / (38.1) Par.?
kartā cāham aśeṣeṇa daivataṃ hi bhavān mama // (38.2) Par.?
iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam / (39.1) Par.?
prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam // (39.2) Par.?
Duration=0.14170908927917 secs.