Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tac chrutvā rājasiṃhasya vākyam adbhutavistaram / (1.1) Par.?
hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata // (1.2) Par.?
sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ / (2.1) Par.?
mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ // (2.2) Par.?
yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam / (3.1) Par.?
kuruṣva rājaśārdūla bhava satyapratiśravaḥ // (3.2) Par.?
ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha / (4.1) Par.?
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau // (4.2) Par.?
vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau / (5.1) Par.?
mārīcaś ca subāhuś ca vīryavantau suśikṣitau / (5.2) Par.?
tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām // (5.3) Par.?
avadhūte tathā bhūte tasmin niyamaniścaye / (6.1) Par.?
kṛtaśramo nirutsāhas tasmād deśād apākrame // (6.2) Par.?
na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / (7.1) Par.?
tathābhūtā hi sā caryā na śāpas tatra mucyate // (7.2) Par.?
svaputraṃ rājaśārdūla rāmaṃ satyaparākramam / (8.1) Par.?
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi // (8.2) Par.?
śakto hy eṣa mayā gupto divyena svena tejasā / (9.1) Par.?
rākṣasā ye vikartāras teṣām api vināśane // (9.2) Par.?
śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ / (10.1) Par.?
trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati // (10.2) Par.?
na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana / (11.1) Par.?
na ca tau rāghavād anyo hantum utsahate pumān // (11.2) Par.?
vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau / (12.1) Par.?
rāmasya rājaśārdūla na paryāptau mahātmanaḥ // (12.2) Par.?
na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva / (13.1) Par.?
ahaṃ te pratijānāmi hatau tau viddhi rākṣasau // (13.2) Par.?
ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam / (14.1) Par.?
vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ // (14.2) Par.?
yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi / (15.1) Par.?
sthiram icchasi rājendra rāmaṃ me dātum arhasi // (15.2) Par.?
yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ / (16.1) Par.?
vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya // (16.2) Par.?
abhipretam asaṃsaktam ātmajaṃ dātum arhasi / (17.1) Par.?
daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam // (17.2) Par.?
nātyeti kālo yajñasya yathāyaṃ mama rāghava / (18.1) Par.?
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ // (18.2) Par.?
ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ / (19.1) Par.?
virarāma mahātejā viśvāmitro mahāmuniḥ // (19.2) Par.?
iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān / (20.1) Par.?
narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt // (20.2) Par.?
Duration=0.062772989273071 secs.