Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam / (1.1) Par.?
muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt // (1.2) Par.?
ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ / (2.1) Par.?
na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ // (2.2) Par.?
iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ / (3.1) Par.?
anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ // (3.2) Par.?
ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ / (4.1) Par.?
yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi // (4.2) Par.?
aham eva dhanuṣpāṇir goptā samaramūrdhani / (5.1) Par.?
yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // (5.2) Par.?
nirvighnā vratavaryā sā bhaviṣyati surakṣitā / (6.1) Par.?
ahaṃ tatra gamiṣyāmi na rāma netum arhasi // (6.2) Par.?
bālo hy akṛtavidyaś ca na ca vetti balābalam / (7.1) Par.?
na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ / (7.2) Par.?
na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam // (7.3) Par.?
viprayukto hi rāmeṇa muhūrtam api notsahe / (8.1) Par.?
jīvituṃ muniśārdūla na rāmaṃ netum arhasi // (8.2) Par.?
yadi vā rāghavaṃ brahman netum icchasi suvrata / (9.1) Par.?
caturaṅgasamāyuktaṃ mayā saha ca taṃ naya // (9.2) Par.?
ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ / (10.1) Par.?
duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi // (10.2) Par.?
caturṇām ātmajānāṃ hi prītiḥ paramikā mama / (11.1) Par.?
jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi // (11.2) Par.?
kiṃvīryā rākṣasās te ca kasya putrāś ca ke ca te / (12.1) Par.?
kathaṃpramāṇāḥ ke caitān rakṣanti munipuṃgava // (12.2) Par.?
kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām / (13.1) Par.?
māmakair vā balair brahman mayā vā kūṭayodhinām // (13.2) Par.?
sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe / (14.1) Par.?
sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ // (14.2) Par.?
tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata / (15.1) Par.?
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ // (15.2) Par.?
sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam / (16.1) Par.?
mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ // (16.2) Par.?
śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ / (17.1) Par.?
sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ // (17.2) Par.?
yadā svayaṃ na yajñasya vighnakartā mahābalaḥ / (18.1) Par.?
tena saṃcoditau tau tu rākṣasau sumahābalau / (18.2) Par.?
mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ // (18.3) Par.?
ity ukto muninā tena rājovāca muniṃ tadā / (19.1) Par.?
na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ // (19.2) Par.?
sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake / (20.1) Par.?
devadānavagandharvā yakṣāḥ patagapannagāḥ // (20.2) Par.?
na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi / (21.1) Par.?
sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ // (21.2) Par.?
tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ / (22.1) Par.?
sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ // (22.2) Par.?
katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam / (23.1) Par.?
bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam // (23.2) Par.?
atha kālopamau yuddhe sutau sundopasundayoḥ / (24.1) Par.?
yajñavighnakarau tau te naiva dāsyāmi putrakam // (24.2) Par.?
mārīcaś ca subāhuś ca vīryavantau suśikṣitau / (25.1) Par.?
tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ // (25.2) Par.?
Duration=0.087197065353394 secs.