Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ / (1.1) Par.?
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare // (1.2) Par.?
kausalyā suprajā rāma pūrvā saṃdhyā pravartate / (2.1) Par.?
uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // (2.2) Par.?
tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau / (3.1) Par.?
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // (3.2) Par.?
kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam / (4.1) Par.?
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // (4.2) Par.?
tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / (5.1) Par.?
dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe // (5.2) Par.?
tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām / (6.1) Par.?
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ // (6.2) Par.?
taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam / (7.1) Par.?
ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ // (7.2) Par.?
kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān / (8.1) Par.?
bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // (8.2) Par.?
tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ / (9.1) Par.?
abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ // (9.2) Par.?
kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ // (10.1) Par.?
tapasyantam iha sthāṇuṃ niyamena samāhitam / (11.1) Par.?
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam / (11.2) Par.?
dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā // (11.3) Par.?
dagdhasya tasya raudreṇa cakṣuṣā raghunandana / (12.1) Par.?
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // (12.2) Par.?
tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā / (13.1) Par.?
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha // (13.2) Par.?
anaṅga iti vikhyātas tadā prabhṛti rāghava / (14.1) Par.?
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha // (14.2) Par.?
tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā / (15.1) Par.?
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate // (15.2) Par.?
ihādya rajanīṃ rāma vasema śubhadarśana / (16.1) Par.?
puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam // (16.2) Par.?
teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā / (17.1) Par.?
vijñāya paramaprītā munayo harṣam āgaman // (17.2) Par.?
arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje / (18.1) Par.?
rāmalakṣmaṇayoḥ paścād akurvann atithikriyām // (18.2) Par.?
satkāraṃ samanuprāpya kathābhir abhirañjayan / (19.1) Par.?
nyavasan susukhaṃ tatra kāmāśramapade tadā // (19.2) Par.?
Duration=0.085435152053833 secs.