UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1120
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ / (1.1)
Par.?
praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam // (1.2)
Par.?
svāgataṃ tava cety ukto vasiṣṭhena mahātmanā / (2.1)
Par.?
āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha // (2.2)
Par.?
upaviṣṭāya ca tadā viśvāmitrāya dhīmate / (3.1)
Par.?
yathānyāyaṃ munivaraḥ phalamūlam upāharat // (3.2)
Par.?
pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ / (4.1)
Par.?
tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata // (4.2)
Par.?
viśvāmitro mahātejā vanaspatigaṇe tathā / (5.1)
Par.?
sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam // (5.2)
Par.?
sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ / (6.1)
Par.?
papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ // (6.2)
Par.?
kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan / (7.1)
Par.?
prajāḥ pālayase rājan rājavṛttena dhārmika // (7.2)
Par.?
kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane / (8.1)
Par.?
kaccit te vijitāḥ sarve ripavo ripusūdana // (8.2)
Par.?
kaccid bale ca kośe ca mitreṣu ca paraṃtapa / (9.1)
Par.?
kuśalaṃ te naravyāghra putrapautre tathānagha // (9.2)
Par.?
sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat / (10.1)
Par.?
viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ // (10.2)
Par.?
kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ / (11.1)
Par.?
mudā paramayā yuktau prīyetāṃ tau parasparam // (11.2)
Par.?
tato vasiṣṭho bhagavān kathānte raghunandana / (12.1)
Par.?
viśvāmitram idaṃ vākyam uvāca prahasann iva // (12.2)
Par.?
ātithyaṃ kartum icchāmi balasyāsya mahābala / (13.1)
Par.?
tava caivāprameyasya yathārhaṃ sampratīccha me // (13.2)
Par.?
satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām / (14.1)
Par.?
rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ // (14.2)
Par.?
evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ / (15.1)
Par.?
kṛtam ity abravīd rājā pūjāvākyena me tvayā // (15.2)
Par.?
phalamūlena bhagavan vidyate yat tavāśrame / (16.1)
Par.?
pādyenācamanīyena bhagavaddarśanena ca // (16.2)
Par.?
sarvathā ca mahāprājña pūjārheṇa supūjitaḥ / (17.1)
Par.?
gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā // (17.2)
Par.?
evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi / (18.1)
Par.?
nyamantrayata dharmātmā punaḥ punar udāradhīḥ // (18.2)
Par.?
bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha / (19.1)
Par.?
yathā priyaṃ bhagavatas tathāstu munisattama // (19.2)
Par.?
evam ukto mahātejā vasiṣṭho japatāṃ varaḥ / (20.1)
Par.?
ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ // (20.2)
Par.?
ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama / (21.1)
Par.?
sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham / (21.2)
Par.?
bhojanena mahārheṇa satkāraṃ saṃvidhatsva me // (21.3) Par.?
yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam / (22.1)
Par.?
tat sarvaṃ kāmadhug divye abhivarṣakṛte mama // (22.2)
Par.?
rasenānnena pānena lehyacoṣyeṇa saṃyutam / (23.1)
Par.?
annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara // (23.2)
Par.?
Duration=0.13922381401062 secs.