Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
muner vacanam aklībaṃ śrutvā naravarātmajaḥ / (1.1) Par.?
rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ // (1.2) Par.?
pitur vacananirdeśāt pitur vacanagauravāt / (2.1) Par.?
vacanaṃ kauśikasyeti kartavyam aviśaṅkayā // (2.2) Par.?
anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā / (3.1) Par.?
pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ // (3.2) Par.?
so 'haṃ pitur vacaḥ śrutvā śāsanād brahmavādinaḥ / (4.1) Par.?
kariṣyāmi na saṃdehas tāṭakāvadham uttamam // (4.2) Par.?
gobrāhmaṇahitārthāya deśasyāsya sukhāya ca / (5.1) Par.?
tava caivāprameyasya vacanaṃ kartum udyataḥ // (5.2) Par.?
evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ / (6.1) Par.?
jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan // (6.2) Par.?
tena śabdena vitrastās tāṭakāvanavāsinaḥ / (7.1) Par.?
tāṭakā ca susaṃkruddhā tena śabdena mohitā // (7.2) Par.?
taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā / (8.1) Par.?
śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ // (8.2) Par.?
tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām / (9.1) Par.?
pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata // (9.2) Par.?
paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ / (10.1) Par.?
bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca // (10.2) Par.?
enāṃ paśya durādharṣāṃ māyābalasamanvitām / (11.1) Par.?
vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām // (11.2) Par.?
na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām / (12.1) Par.?
vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ // (12.2) Par.?
evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā / (13.1) Par.?
udyamya bāhū garjantī rāmam evābhyadhāvata // (13.2) Par.?
tām āpatantīṃ vegena vikrāntām aśanīm iva / (14.1) Par.?
śareṇorasi vivyādha sā papāta mamāra ca // (14.2) Par.?
tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā / (15.1) Par.?
sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan // (15.2) Par.?
uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ / (16.1) Par.?
surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan // (16.2) Par.?
mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ / (17.1) Par.?
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave // (17.2) Par.?
prajāpater bhṛśāśvasya putrān satyaparākramān / (18.1) Par.?
tapobalabhṛtān brahman rāghavāya nivedaya // (18.2) Par.?
pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ / (19.1) Par.?
kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā // (19.2) Par.?
evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam / (20.1) Par.?
viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate // (20.2) Par.?
tato munivaraḥ prītas tāṭakāvadhatoṣitaḥ / (21.1) Par.?
mūrdhni rāmam upāghrāya idaṃ vacanam abravīt // (21.2) Par.?
ihādya rajanīṃ rāma vasema śubhadarśana / (22.1) Par.?
śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama // (22.2) Par.?
Duration=0.24137496948242 secs.