UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1095
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ / (1.1)
Par.?
gacchann eva ca kākutstho viśvāmitram athābravīt // (1.2)
Par.?
gṛhītāstro 'smi bhagavan durādharṣaḥ surair api / (2.1)
Par.?
astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava // (2.2)
Par.?
evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ / (3.1)
Par.?
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ // (3.2)
Par.?
satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca / (4.1)
Par.?
pratihārataraṃ nāma parāṅmukham avāṅmukham // (4.2)
Par.?
lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau / (5.1)
Par.?
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau // (5.2)
Par.?
padmanābhamahānābhau dundunābhasunābhakau / (6.1)
Par.?
jyotiṣaṃ kṛśanaṃ caiva nairāśyavimalāv ubhau // (6.2)
Par.?
yaugaṃdharaharidrau ca daityapramathanau tathā / (7.1)
Par.?
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau // (7.2)
Par.?
karavīrakaraṃ caiva dhanadhānyau ca rāghava / (8.1)
Par.?
kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā // (8.2)
Par.?
jṛmbhakaṃ sarvanābhaṃ ca saṃtānavaraṇau tathā / (9.1)
Par.?
bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ // (9.2)
Par.?
pratīccha mama bhadraṃ te pātrabhūto 'si rāghava / (10.1)
Par.?
divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ // (10.2)
Par.?
rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ / (11.1)
Par.?
ime sma naraśārdūla śādhi kiṃ karavāma te // (11.2)
Par.?
gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ / (12.1)
Par.?
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // (12.2)
Par.?
atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam / (13.1)
Par.?
evam astv iti kākutstham uktvā jagmur yathāgatam // (13.2)
Par.?
sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim / (14.1)
Par.?
gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt // (14.2)
Par.?
kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ / (15.1)
Par.?
vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me // (15.2)
Par.?
darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca / (16.1)
Par.?
nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam // (16.2)
Par.?
niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt / (17.1)
Par.?
anayā tv avagacchāmi deśasya sukhavattayā // (17.2)
Par.?
sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam / (18.1)
Par.?
samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ // (18.2) Par.?
Duration=0.067466020584106 secs.