Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tasyāprameyasya tad vanaṃ paripṛcchataḥ / (1.1) Par.?
viśvāmitro mahātejā vyākhyātum upacakrame // (1.2) Par.?
eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ / (2.1) Par.?
siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ // (2.2) Par.?
etasminn eva kāle tu rājā vairocanir baliḥ / (3.1) Par.?
nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān / (3.2) Par.?
kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ // (3.3) Par.?
bales tu yajamānasya devāḥ sāgnipurogamāḥ / (4.1) Par.?
samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame // (4.2) Par.?
balir vairocanir viṣṇo yajate yajñam uttamam / (5.1) Par.?
asamāpte kratau tasmin svakāryam abhipadyatām // (5.2) Par.?
ye cainam abhivartante yācitāra itas tataḥ / (6.1) Par.?
yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati // (6.2) Par.?
sa tvaṃ surahitārthāya māyāyogam upāśritaḥ / (7.1) Par.?
vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam // (7.2) Par.?
ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati / (8.1) Par.?
siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ // (8.2) Par.?
atha viṣṇur mahātejā adityāṃ samajāyata / (9.1) Par.?
vāmanaṃ rūpam āsthāya vairocanim upāgamat // (9.2) Par.?
trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ / (10.1) Par.?
ākramya lokāṃl lokātmā sarvabhūtahite rataḥ // (10.2) Par.?
mahendrāya punaḥ prādān niyamya balim ojasā / (11.1) Par.?
trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ // (11.2) Par.?
tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ / (12.1) Par.?
mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate // (12.2) Par.?
etam āśramam āyānti rākṣasā vighnakāriṇaḥ / (13.1) Par.?
atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ // (13.2) Par.?
adya gacchāmahe rāma siddhāśramam anuttamam / (14.1) Par.?
tad āśramapadaṃ tāta tavāpy etad yathā mama // (14.2) Par.?
taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ / (15.1) Par.?
utpatyotpatya sahasā viśvāmitram apūjayan // (15.2) Par.?
yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate / (16.1) Par.?
tathaiva rājaputrābhyām akurvann atithikriyām // (16.2) Par.?
muhūrtam atha viśrāntau rājaputrāv ariṃdamau / (17.1) Par.?
prāñjalī muniśārdūlam ūcatū raghunandanau // (17.2) Par.?
adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava / (18.1) Par.?
siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava // (18.2) Par.?
evam ukto mahātejā viśvāmitro mahāmuniḥ / (19.1) Par.?
praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ // (19.2) Par.?
kumārāv api tāṃ rātrim uṣitvā susamāhitau / (20.1) Par.?
prabhātakāle cotthāya viśvāmitram avandatām // (20.2) Par.?
Duration=0.11620903015137 secs.